Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3064
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śarva uvāca / (1.1) Par.?
śarīre mama tanvaṅgi site bhāsyasitadyutiḥ / (1.2) Par.?
bhujaṃgīvāsitā śuddhā saṃśliṣṭā candane tarau // (1.3) Par.?
candrātapena saṃpṛktā rucirāmbarayā tathā / (2.1) Par.?
rajanīvāsite pakṣe dṛṣṭidoṣaṃ dadāsi me // (2.2) Par.?
ityuktā girijā tena muktakaṇṭhā pinākinā / (3.1) Par.?
uvāca koparaktākṣī bhrukuṭīkuṭilānanā // (3.2) Par.?
devyuvāca / (4.1) Par.?
svakṛtena janaḥ sarvo jāḍyena paribhūyate / (4.2) Par.?
avaśyamarthī prāpnoti khaṇḍanāṃ janamaṇḍale // (4.3) Par.?
tapobhirdīrghacaritairyacca prārthitavatyaham / (5.1) Par.?
tasyā me niyatastveṣa hyavamānaḥ pade pade // (5.2) Par.?
naivāsmi kuṭilā śarva viṣamā naiva dhūrjaṭe / (6.1) Par.?
saviṣayastvaṃ gataḥ khyātiṃ vyaktadoṣākarāśrayaḥ // (6.2) Par.?
nāhaṃ pūṣṇo'pi daśanā netre cāsmi bhagasya hi / (7.1) Par.?
ādityaśca vijānāti bhagavāndvādaśātmakaḥ // (7.2) Par.?
mūrdhni śūlaṃ janayasi svairdoṣairmāmadhikṣipan / (8.1) Par.?
yastvaṃ māmāha kṛṣṇeti mahākāleti viśrutaḥ // (8.2) Par.?
yāsyāmyahaṃ parityaktvā cātmānaṃ tapasā girim / (9.1) Par.?
jīvantyā nāsti me kṛtyaṃ dhūrtena paribhūtayā // (9.2) Par.?
niśamya tasyā vacanaṃ kopatīkṣṇākṣaraṃ bhavaḥ / (10.1) Par.?
uvācāviṣṭasaṃbhrāntipraṇayonmiśrayā girā // (10.2) Par.?
śarva uvāca / (11.1) Par.?
anātmajñāsi girije nāhaṃ nindāparastava / (11.2) Par.?
tvadbhaktibuddhyā kṛtavāṃstavāhaṃ nāmasaṃśrayam // (11.3) Par.?
vikalpaḥ svasthacitte'pi girije naiva kalpanā / (12.1) Par.?
yadyevaṃ kupitā bhīru tvaṃ tavāhaṃ na vai punaḥ // (12.2) Par.?
narmavādī bhaviṣyāmi jahi kopaṃ śucismite / (13.1) Par.?
śirasā praṇataścāhaṃ racitaste mayāñjaliḥ // (13.2) Par.?
snehenāpyavamānena ninditenaiti vikriyām / (14.1) Par.?
tasmānna jātu ruṣṭasya narmaspṛṣṭo janaḥ kila // (14.2) Par.?
anekaiścāṭubhirdevī devena pratibodhitā / (15.1) Par.?
kopaṃ tīvraṃ na tatyāja satī marmaṇi ghaṭṭitā // (15.2) Par.?
avaṣṭabdham athāsphālya vāsaḥ śaṃkarapāṇinā / (16.1) Par.?
viparyastālakā vegādyātumaicchata śailajā // (16.2) Par.?
tasyā vrajantyāḥ kopena punarāha purāntakaḥ / (17.1) Par.?
satyaṃ sarvairavayavaiḥ sutāsi sadṛśī pituḥ // (17.2) Par.?
himācalasya śṛṅgaistair meghajālākulairnabhaḥ / (18.1) Par.?
tathā duravagāhyebhyo hṛdayebhyastavāśayaḥ // (18.2) Par.?
kāṭhinyāṅkastvamasmabhyaṃ vanebhyo bahudhā gatā / (19.1) Par.?
kuṭilatvaṃ ca vartmabhyo duḥsevyatvaṃ himādapi / (19.2) Par.?
saṃkrāntiṃ sarvadaiveti tanvaṅgi himaśailarāṭ // (19.3) Par.?
ityuktā sā punaḥ prāha giriśaṃ śailajā tadā / (20.1) Par.?
kopakampitamūrdhā ca prasphuraddaśanacchadā // (20.2) Par.?
umovāca / (21.1) Par.?
mā sarvāndoṣadānena nindānyānguṇino janān / (21.2) Par.?
tavāpi duṣṭasaṃparkātsaṃkrāntaṃ sarvameva hi // (21.3) Par.?
vyālebhyo 'nekajihvatvaṃ bhasmanā snehabandhanam / (22.1) Par.?
hṛtkāluṣyaṃ śaśāṅkāttu durbodhitvaṃ vṛṣādapi // (22.2) Par.?
tathā bahu kimuktena alaṃ vācā śrameṇa te / (23.1) Par.?
śmaśānavāsān nirbhīs tvaṃ nagnatvānna tava trapā / (23.2) Par.?
nirghṛṇatvaṃ kapālitvāddayā te vigatā ciram // (23.3) Par.?
sūta uvāca / (24.1) Par.?
ityuktvā mandirāttasmānnirjagāma himādrijā // (24.2) Par.?
tasyāṃ vrajantyāṃ deveśagaṇaiḥ kilakilo dhvaniḥ / (25.1) Par.?
kva mātargacchasi tyaktvā rudanto dhāvitāḥ punaḥ // (25.2) Par.?
viṣṭabhya caraṇau devyā vīrako bāṣpagadgadam / (26.1) Par.?
provāca mātaḥ kiṃtvetatkva yāsi kupitāntarā // (26.2) Par.?
ahaṃ tvāmanuyāsyāmi vrajantīṃ snehavarjitām / (27.1) Par.?
no cetpatiṣye śikharāttaponiṣṭhe tvayojjhitaḥ // (27.2) Par.?
unnāmya vadanaṃ devī dakṣiṇena tu pāṇinā / (28.1) Par.?
uvāca vīrakaṃ mātā śokaṃ putraka mā kṛthāḥ // (28.2) Par.?
śailāgrātpatituṃ naiva na cāgantuṃ mayā saha / (29.1) Par.?
yuktaṃ te putra vakṣyāmi yena kāryeṇa tacchṛṇu // (29.2) Par.?
kṛṣṇetyuktvā hareṇāhaṃ ninditā cāpyaninditā / (30.1) Par.?
sārhaṃ tapaḥ kariṣyāmi yena gaurītvamāpnuyām // (30.2) Par.?
eṣa strīlampaṭo devo yātāyāṃ mayyanantaram / (31.1) Par.?
dvārarakṣā tvayā kāryā nityaṃ randhrānvavekṣiṇā // (31.2) Par.?
yathā na kācit praviśed yoṣidatra harāntikam / (32.1) Par.?
dṛṣṭvā parāṃstriyaṃ cātra vadethā mama putraka // (32.2) Par.?
śīghram eva kariṣyāmi yathāyuktam anantaram / (33.1) Par.?
evamastviti devīṃ sa vīrakaḥ prāha sāṃpratam // (33.2) Par.?
māturājñāmṛtāhlādaplāvitāṅgo gatajvaraḥ / (34.1) Par.?
jagāma kakṣāṃ saṃdraṣṭuṃ praṇipatya ca mātaram // (34.2) Par.?
Duration=0.19773983955383 secs.