Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3066
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
devīṃ sāpaśyad āyāntīṃ sakhīṃ māturvibhūṣitām / (1.2) Par.?
kusumamodinīṃ nāma tasya śailasya devatām // (1.3) Par.?
sāpi dṛṣṭvā girisutāṃ snehaviklavamānasā / (2.1) Par.?
kva putri gacchasītyuccairāliṅgyovāca devatā // (2.2) Par.?
sā cāsyai sarvamācakhyau śaṃkarātkopakāraṇam / (3.1) Par.?
punaścovāca girijā devatāṃ mātṛsaṃmatām // (3.2) Par.?
umovāca / (4.1) Par.?
nityaṃ śailādhirājasya devatā tvamanindite / (4.2) Par.?
sarvataḥ saṃnidhānaṃ te mama cātīva vatsalā // (4.3) Par.?
atastute pravakṣyāmi yadvidheyaṃ tadā dhiyā / (5.1) Par.?
anyastrīsaṃpraveśastu tvayā rakṣyaḥ prayatnataḥ // (5.2) Par.?
rahasyatra prayatnena cetasā satataṃ girau / (6.1) Par.?
pinākinaḥ praviṣṭāyāṃ vaktavyaṃ me tvayānaghe // (6.2) Par.?
tato'haṃ saṃvidhāsyāmi yatkṛtyaṃ tadanantaram / (7.1) Par.?
ityuktā sā tathetyuktvā jagāma svagiriṃ śubham // (7.2) Par.?
umāpi piturudyānaṃ jagāmādrisutā drutam / (8.1) Par.?
antarikṣaṃ samāviśya meghamālāmiva prabhā // (8.2) Par.?
tato vibhūṣaṇānyasya vṛkṣavalkaladhāriṇī / (9.1) Par.?
grīṣme pañcāgnisaṃtaptā varṣāsu ca jaloṣitā // (9.2) Par.?
śaiśirāsu ca rātrīṣu śuṣkasthaṇḍilaśāyinī / (10.1) Par.?
evaṃ sādhayatī tatra tapasā saṃvyavasthitā // (10.2) Par.?
jñātvā tu tāṃ girisutāṃ daityastatrāntare vaśī / (11.1) Par.?
andhakasya suto dṛptaḥ piturvadhamanusmaran // (11.2) Par.?
devānsarvānvijityājau bakabhrātā raṇotkaṭaḥ / (12.1) Par.?
āḍirnāmāntaraprekṣī satataṃ candramaulinaḥ // (12.2) Par.?
ājagāmāmararipuḥ puraṃ tripuraghātinaḥ / (13.1) Par.?
sa tatrāgatya dadṛśe vīrakaṃ dvāryavasthitam // (13.2) Par.?
vicintyāsīdvaraṃ dattaṃ sa purā padmajanmanā / (14.1) Par.?
hate tadāndhake daitye giriśenāmaradviṣi // (14.2) Par.?
āḍiścakāra vipulaṃ tapaḥ paramadāruṇam / (15.1) Par.?
tamāgatyābravīdbrahmā tapasā paritoṣitaḥ // (15.2) Par.?
kimāḍe dānavaśreṣṭha tapasā prāptumicchasi / (16.1) Par.?
brahmāṇamāha daityastu nirmṛtyutvamahaṃ vṛṇe // (16.2) Par.?
brahmovāca / (17.1) Par.?
na kaścic ca vinā mṛtyuṃ naro dānava vidyate / (17.2) Par.?
yatastato'pi daityendra mṛtyuḥ prāpyaḥ śarīriṇā // (17.3) Par.?
ityukto daityasiṃhastu provācāmbujasaṃbhavam / (18.1) Par.?
rūpasya parivarto me yadā syātpadmasaṃbhava // (18.2) Par.?
tadā mṛtyurmama bhavedanyathā tvamaro hyaham / (19.1) Par.?
ityuktastu tadovāca tuṣṭaḥ kamalasaṃbhavaḥ // (19.2) Par.?
yadā dvitīyo rūpasya vivartaste bhaviṣyati / (20.1) Par.?
tadā te bhavitā mṛtyuranyathā na bhaviṣyati // (20.2) Par.?
ityukto'maratāṃ mene daityasūnur mahābalaḥ / (21.1) Par.?
tasminkāle tu saṃsmṛtya tadvadhopāyamātmanaḥ // (21.2) Par.?
parihartuṃ dṛṣṭipathaṃ vīrakasyābhavattadā / (22.1) Par.?
bhujaṃgarūpī randhreṇa praviveśa dṛśaḥ patham // (22.2) Par.?
parihṛtya gaṇeśasya dānavo'sau sudurjayaḥ / (23.1) Par.?
alakṣito gaṇeśena praviṣṭo'tha purāntakam // (23.2) Par.?
bhujagarūpaṃ saṃtyajya babhūvātha mahāsuraḥ / (24.1) Par.?
umārūpī chalayituṃ giriśaṃ mūḍhacetanaḥ // (24.2) Par.?
kṛtvā māyāṃ tato rūpamapratarkyamanoharam / (25.1) Par.?
sarvāvayavasampūrṇaṃ sarvābhijñānasaṃvṛtam // (25.2) Par.?
kṛtvā mukhāntare dantāndaityo vajropamāndṛḍhān / (26.1) Par.?
tīkṣṇāgrān buddhimohena giriśaṃ hantumudyataḥ // (26.2) Par.?
kṛtvomārūpasaṃsthānaṃ gato daityo harāntikam / (27.1) Par.?
pāpo ramyākṛtiścitrabhūṣaṇāmbarabhūṣitaḥ // (27.2) Par.?
taṃ dṛṣṭvā giriśastuṣṭastadāliṅgya mahāsuram / (28.1) Par.?
manyamāno girisutāṃ sarvairavayavāntaraiḥ // (28.2) Par.?
apṛcchatsādhu te bhāvo giriputri na kṛtrimaḥ / (29.1) Par.?
yā tvaṃ madāśayaṃ jñātvā prāpteha varavarṇinī // (29.2) Par.?
tvayā virahitaṃ śūnyaṃ manyamāno jagattrayam / (30.1) Par.?
prāptā prasannavadanā yuktamevaṃvidhaṃ tvayi // (30.2) Par.?
ityukto dānavendrastu tadābhāṣatsmayañchanaiḥ / (31.1) Par.?
na cābudhyadabhijñānaṃ prāyastripuraghātinaḥ // (31.2) Par.?
devyuvāca / (32.1) Par.?
yātāsmyahaṃ tapaścartuṃ vāllabhyāya tavātulam / (32.2) Par.?
ratiśca tatra me nābhūttataḥ prāptā tvadantikam // (32.3) Par.?
ityuktaḥ śaṃkaraḥ śaṅkāṃ kāṃcitprāpyāvadhārayat / (33.1) Par.?
hṛdayena samādhāya devaḥ prahasitānanaḥ // (33.2) Par.?
kupitā mayi tanvaṅgī prakṛtyā ca dṛḍhavratā / (34.1) Par.?
aprāptakāmā samprāptā kimetatsaṃśayo mama // (34.2) Par.?
iti cintya harastasyā abhijñānaṃ vidhārayan / (35.1) Par.?
nāpaśyadvāmapārśve tu tadaṅge padmalakṣaṇam // (35.2) Par.?
lomāvartaṃ tu racitaṃ tato devaḥ pinākadhṛk / (36.1) Par.?
abudhyaddānavīṃ māyāmākāraṃ gūhayaṃstataḥ // (36.2) Par.?
meḍhre vajrāstramādāya dānavaṃ tamasūdayat / (37.1) Par.?
abudhyadvīrako naiva dānavendraṃ niṣūditam // (37.2) Par.?
hareṇa sūditaṃ dṛṣṭvā strīrūpaṃ dānaveśvaram / (38.1) Par.?
aparicchinnatattvārthā śailaputryai nyavedayat // (38.2) Par.?
dūtena mārutenāśugāminā nagadevatā / (39.1) Par.?
śrutvā vāyumukhāddevī krodharaktavilocanā / (39.2) Par.?
aśapadvīrakaṃ putraṃ hṛdayena vidūyatā // (39.3) Par.?
Duration=0.18654489517212 secs.