UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 3163
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
matsya uvāca / (1.1)
Par.?
sthitvā ca tasminkamale brahmā brahmavidāṃ varaḥ / (1.2)
Par.?
ūrdhvabāhurmahātejāstapo ghoraṃ samāśritaḥ // (1.3)
Par.?
prajvalanniva tejobhirbhābhiḥ svābhistamonudaḥ / (2.1)
Par.?
babhāse sarvadharmasthaḥ sahasrāṃśurivāṃśubhiḥ // (2.2)
Par.?
athānyadrūpamāsthāya śaṃbhurnārāyaṇo'vyayaḥ / (3.1)
Par.?
ājagāma mahātejā yogācāryo mahāyaśāḥ // (3.2)
Par.?
sāṃkhyācāryo hi matimānkapilo brāhmaṇo varaḥ / (4.1)
Par.?
ubhāvapi mahātmānau stuvantau kṣetratatparau // (4.2)
Par.?
tau prāptāvūcatustatra brahmāṇamamitaujasam / (5.1)
Par.?
parāvaraviśeṣajñau pūjitau ca maharṣibhiḥ // (5.2)
Par.?
brahmātmadṛḍhabandhaśca viśālo jagadāsthitaḥ / (6.1)
Par.?
grāmaṇīḥ sarvabhūtānāṃ brahmā trailokyapūjitaḥ // (6.2)
Par.?
tayostadvacanaṃ śrutvā brahmābhyāhṛtayogavit / (7.1)
Par.?
trīnimān kṛtavāṃllokān yatheyaṃ brahmaṇaḥ śrutiḥ // (7.2)
Par.?
putraṃ ca śaṃbhave caikaṃ samutpāditavānṛṣiḥ / (8.1)
Par.?
tasyāgre vāgyatastasthau brahmā tāmasamavyayam // (8.2)
Par.?
sotpannamātro brahmāṇamuktavānmānasaḥ sutaḥ / (9.1)
Par.?
kiṃ kurmastava sāhāyyaṃ bravītu bhagavānṛṣiḥ // (9.2)
Par.?
brahmovāca / (10.1)
Par.?
ya eṣa kapilo brahma nārāyaṇamayastathā / (10.2)
Par.?
vadate bhavatastattvaṃ tatkuruṣva mahāmate // (10.3)
Par.?
brahmaṇastu tadarthaṃ tu tadā bhūyaḥ samutthitaḥ / (11.1)
Par.?
śuśrūṣurasmi yuvayoḥ kiṃ karomi kṛtāñjaliḥ // (11.2)
Par.?
śrībhagavānuvāca / (12.1)
Par.?
yatsatyamakṣaraṃ brahma hyaṣṭādaśavidhaṃ tu tat / (12.2)
Par.?
yatsatyaṃ yadṛtaṃ tattu paraṃ padamanusmara // (12.3)
Par.?
etadvaco niśamyaiva yayau sa diśamuttarām / (13.1)
Par.?
gatvā ca tatra brahmatvamagamajjñānatejasā // (13.2)
Par.?
tato brahmā bhuvaṃ nāma dvitīyamasṛjatprabhuḥ / (14.1)
Par.?
saṃkalpayitvā manasā tameva ca mahāmanāḥ // (14.2)
Par.?
tataḥ so'thābravīdvākyaṃ kiṃ karomi pitāmaha / (15.1)
Par.?
pitāmahasamājñāto brahmāṇaṃ samupasthitaḥ // (15.2)
Par.?
brahmābhyāsaṃ tu kṛtavānbhuvaśca pṛthivīṃ gataḥ / (16.1)
Par.?
prāptaśca paramaṃ sthānaṃ sa tayoḥ pārśvamāgataḥ // (16.2)
Par.?
tasminnapi gate putre tṛtīyamasṛjatprabhuḥ / (17.1)
Par.?
mokṣapravṛttikuśalaṃ bhūrbhuvaṃ nāmato vibhum // (17.2)
Par.?
gopatitvaṃ samāsādya tayorevāgamadgatim / (18.1)
Par.?
evaṃ putrāstrayo'pyeta uktāḥ śaṃbhormahātmanaḥ // (18.2)
Par.?
tāngṛhītvā sutāṃstasya prayātaḥ svārjitāṃ gatim / (19.1)
Par.?
nārāyaṇaśca bhagavānkapilaśca yatīśvaraḥ // (19.2)
Par.?
yaṃ kālaṃ tau gatau muktau brahmā taṃ kālameva hi / (20.1)
Par.?
tato ghoratamaṃ bhūyaḥ saṃśritaḥ paramaṃ vratam // (20.2)
Par.?
na reme'tha tato brahmā prabhurekastapaścaran / (21.1)
Par.?
śarīrārdhāttato bhāryāṃ samutpāditavāñchubhām // (21.2)
Par.?
tapasā tejasā caiva varcasā niyamena ca / (22.1)
Par.?
sadṛśīmātmano devīṃ samarthāṃ lokasarjane // (22.2)
Par.?
tayā samāhitastatra reme brahmā tapaścaran / (23.1)
Par.?
tato jagāda tripadāṃ gāyatrīṃ vedapūjitām // (23.2)
Par.?
sṛjanprajānāṃ patayaḥ sāgarāṃścāsṛjadvibhuḥ / (24.1)
Par.?
aparāṃścaiva caturo vedāngāyatrisaṃbhavān // (24.2)
Par.?
ātmanaḥ sadṛśānputrānasṛjadvai pitāmahaḥ / (25.1)
Par.?
viśve prajānāṃ patayo yebhyo lokā viniḥsṛtāḥ // (25.2)
Par.?
viśveśaṃ prathamaṃ tāvanmahātāpasamātmajam / (26.1)
Par.?
sarvamantrahitaṃ puṇyaṃ nāmnā dharmaṃ sa sṛṣṭavān // (26.2)
Par.?
dakṣaṃ marīcimatriṃ ca pulastyaṃ pulahaṃ kratum / (27.1)
Par.?
vasiṣṭhaṃ gautamaṃ caiva bhṛgumaṅgirasaṃ manum // (27.2)
Par.?
athaivādbhutamityete jñeyāḥ paitāmaharṣayaḥ / (28.1)
Par.?
trayodaśaguṇaṃ dharmamālabhanta maharṣayaḥ // (28.2)
Par.?
aditirditirdanuḥ kālā anāyuḥ siṃhikā muniḥ / (29.1)
Par.?
tāmrā krodhātha suratā vinatā kadrureva ca // (29.2)
Par.?
dakṣasyāpatyametā vai kanyā dvādaśa pārthiva / (30.1)
Par.?
marīceḥ kaśyapaḥ putrastapasā nirmitaḥ kila // (30.2)
Par.?
tasmai kanyā dvādaśānyā dakṣastāḥ pradadau tadā / (31.1)
Par.?
nakṣatrāṇi ca somāya tadā vai dattavānṛṣiḥ // (31.2)
Par.?
rohiṇyādīni sarvāṇi puṇyāni ravinandana / (32.1)
Par.?
lakṣmīrmarutvatī sādhyā viśveśā ca matā śubhā // (32.2)
Par.?
devī sarasvatī caiva brahmaṇā nirmitāḥ purā / (33.1)
Par.?
etāḥ pañca variṣṭhā vai suraśreṣṭhāya pārthiva // (33.2)
Par.?
dattā bhadrāya dharmāya brahmaṇā dṛṣṭakarmaṇā / (34.1)
Par.?
yā tu rūpavatī patnī brahmaṇaḥ kāmarūpiṇī // (34.2)
Par.?
surabhiḥ sā hitā bhūtvā brahmāṇaṃ samupasthitā / (35.1)
Par.?
tatastāmagamadbrahmā maithunaṃ lokapūjitaḥ // (35.2)
Par.?
lokasarjanahetujño gavāmarthāya sattamaḥ / (36.1)
Par.?
jajñire ca sutāstasyāṃ vipulā dhūmasaṃnibhāḥ // (36.2)
Par.?
naktasaṃdhyābhrasaṃkāśāḥ prādahaṃstigmatejasaḥ / (37.1)
Par.?
te rudanto dravantaśca garhayantaḥ pitāmaham // (37.2)
Par.?
rodanādravaṇāccaiva rudrā iti tataḥ smṛtāḥ / (38.1)
Par.?
nirṛtiścaiva śaṃbhurvai tṛtīyaścāparājitaḥ // (38.2)
Par.?
mṛgavyādhaḥ kapardī ca dahano'theśvaraśca vai / (39.1)
Par.?
ahirbudhnyaśca bhagavānkapālī cāpi piṅgalaḥ // (39.2)
Par.?
senānīśca mahātejā rudrāstvekādaśa smṛtāḥ / (40.1)
Par.?
tasyāmeva surabhyāṃ ca gāvo yajñeśvarāśca vai // (40.2)
Par.?
prakṛṣṭāśca tathā māyāḥ surabhyāḥ paśavo'kṣarāḥ / (41.1) Par.?
ajāścaiva tu haṃsāśca tathaivāmṛtamuttamam // (41.2)
Par.?
oṣadhyaḥ pravarāyāśca surasyāstāḥ samutthitāḥ / (42.1)
Par.?
dharmāllakṣmīstathā kāmaṃ sādhyā sādhyānvyajāyata // (42.2)
Par.?
bhavaṃ ca prabhavaṃ caiva hīśaṃ cāsurahaṃ tathā / (43.1)
Par.?
aruṇaṃ cāruṇiṃ caiva viśvāvasubaladhruvau // (43.2)
Par.?
haviṣyaṃ ca vitānaṃ ca vidhānaśamitāvapi / (44.1)
Par.?
vatsaraṃ caiva bhūtiṃ ca sarvāsuraniṣūdanam // (44.2)
Par.?
suparvāṇaṃ bṛhatkāntiḥ sādhyā lokanamaskṛtāḥ / (45.1)
Par.?
vāsavānugatā devī janayāmāsa vai surān // (45.2)
Par.?
varaṃ vai prathamaṃ devaṃ dvitīyaṃ dhruvamavyayam / (46.1)
Par.?
viśvāvasuṃ tṛtīyaṃ ca caturthaṃ somamīśvaram // (46.2)
Par.?
tato'nurūpamāyaṃ ca yamastasmādanantaram / (47.1)
Par.?
saptamaṃ ca tathā vāyumaṣṭamaṃ nirṛtiṃ vasum // (47.2)
Par.?
dharmasyāpatyam etadvai sudevyāṃ samajāyata / (48.1)
Par.?
viśve devāśca viśvāyāṃ dharmājjātā iti śrutiḥ // (48.2)
Par.?
dakṣaścaiva mahābāhuḥ puṣkarasvana eva ca / (49.1)
Par.?
cākṣuṣastu manuścaiva tathā madhumahoragau // (49.2)
Par.?
viśrāntakavapurbālo viṣkambhaśca mahāyaśāḥ / (50.1)
Par.?
garuḍaścātisattvaujā bhāskarapratimadyutiḥ // (50.2)
Par.?
viśvāndevāndevamātā viśveśājanayat sutān / (51.1)
Par.?
marutvatī marutvato devānajanayatsutān // (51.2)
Par.?
agniṃ cakṣuṃ ravirjyotiḥ sāvitraṃ mitrameva ca / (52.1)
Par.?
amaraṃ śaravṛṣṭiṃ ca sukarṣaṃ ca mahābhujam // (52.2)
Par.?
virājaṃ caiva vācaṃ ca viśvāvasumatiṃ tathā / (53.1)
Par.?
aśvamitraṃ citraraśmiṃ tathā niṣadhanaṃ nṛpa // (53.2)
Par.?
hūyantaṃ vāḍavaṃ caiva cāritraṃ mandapannagam / (54.1)
Par.?
bṛhantaṃ vai bṛhadrūpaṃ tathā vai pūtanānugam // (54.2)
Par.?
marutvatī purā jajña etānvai marutāṃ gaṇān / (55.1)
Par.?
aditiḥ kaśyapājjajña ādityāndvādaśaiva hi // (55.2)
Par.?
indro viṣṇurbhagastvaṣṭā varuṇo hyaryamā raviḥ / (56.1)
Par.?
pūṣā mitraśca dhanado dhātā parjanya eva ca // (56.2)
Par.?
ityete dvādaśādityā variṣṭhāstridivaukasaḥ / (57.1)
Par.?
ādityasya sarasvatyāṃ jajñāte dvau sutau varau // (57.2)
Par.?
tapaḥśreṣṭhau guṇaśreṣṭhau tridivasyāpi saṃmatau / (58.1)
Par.?
danustu dānavāñjajñe ditirdaityānvyajāyata // (58.2)
Par.?
kālā tu vai kālakeyānasurānsurasā tu vai / (59.1)
Par.?
anāyuṣāyāstanayā vyādhayaḥ sumahābalāḥ // (59.2)
Par.?
siṃhikā grahamātā vai gandharvajananī muniḥ / (60.1)
Par.?
tāmrā tvapsarasāṃ mātā puṇyānāṃ bhāratodbhava // (60.2)
Par.?
krodhāyāḥ sarvabhūtāni piśācāścaiva pārthiva / (61.1)
Par.?
jajñe yakṣagaṇāṃścaiva rākṣasāṃśca viśāṃpate // (61.2)
Par.?
catuṣpadāni sattvāni tathā gāvastu saurabhāḥ / (62.1)
Par.?
suparṇānpakṣiṇaścaiva vinatā ca vyajāyata // (62.2)
Par.?
mahīdharānsarvanāgāndevī kadrūrvyajāyata / (63.1)
Par.?
evaṃ vṛddhiṃ samagamanviśve lokāḥ paraṃtapa // (63.2)
Par.?
tadā vai pauṣkaro rājanprādurbhāvo mahātmanaḥ / (64.1)
Par.?
prādurbhāvaḥ pauṣkaraste mayā dvaipāyaneritaḥ // (64.2)
Par.?
purāṇaḥ puruṣaścaiva mayā viṣṇurhariḥ prabhuḥ / (65.1)
Par.?
kathitaste'nupūrveṇa saṃstutaḥ paramarṣibhiḥ // (65.2)
Par.?
yaścedamagryaṃ śṛṇuyātpurāṇaṃ sadā naraḥ parvasu gauraveṇa / (66.1)
Par.?
avāpya lokānsa hi vītarāgaḥ paratra ca svargaphalāni bhuṅkte // (66.2)
Par.?
cakṣuṣā manasā vācā karmaṇā ca caturvidham / (67.1)
Par.?
prasādayati yaḥ kṛṣṇaṃ taṃ kṛṣṇo'nuprasīdati // (67.2)
Par.?
rājā ca labhate rājyamadhanaścottamaṃ dhanam / (68.1)
Par.?
kṣīṇāyurlabhate cāyuḥ putrakāmaḥ sutaṃ tathā // (68.2)
Par.?
yajñā vedāstathā kāmāstapāṃsi vividhāni ca / (69.1)
Par.?
prāpnoti vividhaṃ puṇyaṃ viṣṇubhakto dhanāni ca // (69.2)
Par.?
yadyatkāmayate kiṃcit tattallokeśvarād bhavet / (70.1)
Par.?
sarvaṃ vihāya ya imaṃ paṭhetpauṣkarakaṃ hareḥ // (70.2)
Par.?
prādurbhāvaṃ nṛpaśreṣṭha na tasya hyaśubhaṃ bhavet / (71.1)
Par.?
eṣa pauṣkarako nāma prādurbhāvo mahātmanaḥ / (71.2)
Par.?
kīrtitaste mahābhāga vyāsaśrutinidarśanāt // (71.3)
Par.?
Duration=0.76080679893494 secs.