UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 3187
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
matsya uvāca / (1.1)
Par.?
viṣṇutvaṃ śṛṇu viṣṇośca haritvaṃ ca kṛte yuge / (1.2)
Par.?
vaikuṇṭhatvaṃ ca deveṣu kṛṣṇatvaṃ mānuṣeṣu ca // (1.3)
Par.?
īśvarasya hi tasyaiṣā karmaṇāṃ gahanā gatiḥ / (2.1)
Par.?
saṃpratyatītānbhavyāṃśca śṛṇu rājanyathātatham // (2.2)
Par.?
avyakto vyaktaliṅgastho ya eṣa bhagavānprabhuḥ / (3.1)
Par.?
nārāyaṇo hyanantātmā prabhavo'vyaya eva ca // (3.2)
Par.?
eṣa nārāyaṇo bhūtvā harirāsītsanātanaḥ / (4.1)
Par.?
brahmā vāyuśca somaśca dharmaḥ śakro bṛhaspatiḥ // (4.2)
Par.?
aditerapi putrameva yāti yuge yuge / (5.1)
Par.?
eṣa viṣṇuriti khyāta indrasyāvarajo vibhuḥ // (5.2)
Par.?
prasādajaṃ hyasya vibhoradityāḥ putrakāraṇam / (6.1)
Par.?
vadhārthaṃ suraśatrūṇāṃ daityadānavarakṣasām // (6.2)
Par.?
pradhānātmā purā hyeṣa brahmāṇamasṛjatprabhuḥ / (7.1)
Par.?
so'sṛjatpūrvapuruṣaḥ purākalpe prajāpatīn // (7.2)
Par.?
asṛjanmānavāṃstatra brahmavaṃśānanuttamān / (8.1)
Par.?
tebhyo'bhavanmahātmabhyo bahudhā brahma śāśvatam // (8.2)
Par.?
etadāścaryabhūtasya viṣṇoḥ karmānukīrtanam / (9.1)
Par.?
kīrtanīyasya lokeṣu kīrtyamānaṃ nibodha me // (9.2)
Par.?
vṛte vṛtravadhe tatra vartamāne kṛte yuge / (10.1)
Par.?
āsīttrailokyavikhyātaḥ saṅgrāmastārakāmayaḥ // (10.2)
Par.?
yatra te dānavā ghorāḥ sarve saṅgrāmadurjayāḥ / (11.1)
Par.?
ghnanti devagaṇān sarvān sayakṣoragarākṣasān // (11.2)
Par.?
te vadhyamānā vimukhāḥ kṣīṇapraharaṇā raṇe / (12.1) Par.?
trātāraṃ manasā jagmurdevaṃ nārāyaṇaṃ prabhum // (12.2)
Par.?
etasminnantare meghā nirvāṇāṅgāravarcasaḥ / (13.1)
Par.?
sārkacandragrahagaṇaṃ chādayanto nabhastalam // (13.2)
Par.?
caṇḍā vidyudgaṇopetā ghoranirhrādakāriṇaḥ / (14.1)
Par.?
anyonyavegābhihatāḥ pravavuḥ saha mārutāḥ // (14.2)
Par.?
dīptatoyāśanipanair vajravegānalānilaiḥ / (15.1)
Par.?
ravaiḥ sughorairutpātairdahyamānam ivāmbaram // (15.2)
Par.?
tata ulkāsahasrāṇi nipetuḥ khagatānyapi / (16.1)
Par.?
divyāni ca vimānāni prapatantyutpatanti ca // (16.2)
Par.?
caturyugāntaparyāye lokānāṃ yadbhayaṃ bhavet / (17.1)
Par.?
arūpavanti rūpāṇi tasminnutpātalakṣaṇe // (17.2)
Par.?
jātaṃ ca niṣprabhaṃ sarvaṃ na prājñāyata kiṃcana / (18.1)
Par.?
timiraughaparikṣiptā na rejuśca diśo daśa // (18.2)
Par.?
viveśa rūpiṇī kālī kālameghāvaguṇṭhitā / (19.1)
Par.?
dyaurna bhātyabhibhūtārkā ghoreṇa tamasāvṛtā // (19.2)
Par.?
tānghanaughānsa timirāndorbhyāmākṣipya sa prabhuḥ / (20.1)
Par.?
vapuḥ saṃdarśayāmāsa divyaṃ kṛṣṇavapurhariḥ // (20.2)
Par.?
balāhakāñjananibhaṃ balāhakatanūruham / (21.1)
Par.?
tejasā vapuṣā caiva kṛṣṇaṃ kṛṣṇamivācalam // (21.2)
Par.?
dīptapītāmbaradharaṃ taptakāñcanabhūṣaṇam / (22.1)
Par.?
dhūmāndhakāravapuṣaṃ yugāntāgnimivotthitam // (22.2)
Par.?
caturdviguṇapīnāṃsaṃ kirīṭacchannamūrdhajam / (23.1)
Par.?
babhau cāmīkaraprakhyair āyudhairupaśobhitam // (23.2)
Par.?
candrārkakiraṇoddyotaṃ girikūṭamivocchritam / (24.1)
Par.?
nandakānanditakaraṃ śarāśīviṣadhāriṇam // (24.2)
Par.?
śakticitrabalodagraṃ śaṅkhacakragadādharam / (25.1)
Par.?
viṣṇuśailaṃ kṣamāmūlaṃ śrīvṛkṣaṃ śārṅgaśṛṅgiṇam // (25.2)
Par.?
tridaśodāraphaladaṃ svargastrīcārupallavam / (26.1)
Par.?
sarvalokamanaḥkāntaṃ sarvasattvamanoharam // (26.2)
Par.?
nānavimānaviṭapaṃ toyadāmbumadhusravam / (27.1)
Par.?
vidyāhaṃkārasārāḍhyaṃ mahābhūtaprarohaṇam // (27.2)
Par.?
viśeṣapatrairnicitaṃ grahanakṣatrapuṣpitam / (28.1)
Par.?
daityalokamahāskandhaṃ martyalokaprakāśitam // (28.2)
Par.?
sāgarākāranirhrādaṃ rasātalamahāśrayam / (29.1)
Par.?
mṛgendrapāśairvitataṃ pakṣajantuniṣevitam // (29.2)
Par.?
śīlārthacārugandhāḍhyaṃ sarvalokamahādrumam / (30.1)
Par.?
avyaktānantasalilaṃ vyaktāhaṃkāraphenilam // (30.2)
Par.?
mahābhūtataraṅgaughaṃ grahanakṣatrabudbudam / (31.1)
Par.?
vimānavihagavyātaṃ toyadāḍambarākulam // (31.2)
Par.?
jantumatsyagaṇākīrṇaṃ śailaśaṅkhakulairyutam / (32.1)
Par.?
traiguṇyaviṣayāvartaṃ sarvalokatimiṅgilam // (32.2)
Par.?
vīravṛkṣalatāgulmaṃ bhujagotkṛṣṭaśaivalam / (33.1)
Par.?
dvādaśārkamahādvīpaṃ rudraikādaśapattanam // (33.2)
Par.?
vasvaṣṭaparvatopetaṃ trailokyāmbhomahodadhim / (34.1)
Par.?
saṃdhyāsaṃkhyormisalilaṃ suparṇānilasevitam // (34.2)
Par.?
daityarakṣogaṇagrāhaṃ yakṣoragajhaṣākulam / (35.1)
Par.?
pitāmahamahāvīryaṃ sarvastrīratnaśobhitam // (35.2)
Par.?
śrīkīrtikāntilakṣmībhir nadībhir upaśobhitam / (36.1)
Par.?
kālayogimahāparvapralayotpattiveginam // (36.2)
Par.?
taṃ tu yogamahāpāraṃ nārāyaṇamahārṇavam / (37.1)
Par.?
devādhidevaṃ varadaṃ bhaktānāṃ bhaktivatsalam // (37.2)
Par.?
anugrahakaraṃ devaṃ praśāntikaraṇaṃ śubham / (38.1)
Par.?
haryaśvarathasaṃyukte suparṇadhvajasevite // (38.2)
Par.?
grahacandrārkaracite mandarākṣavarāvṛte / (39.1)
Par.?
anantaraśmibhiryukte vistīrṇe merugahvare // (39.2)
Par.?
tārakācitrakusume grahanakṣatrabandhure / (40.1)
Par.?
bhayeṣvabhayadaṃ vyomni devā daityaparājitāḥ // (40.2)
Par.?
dadṛśuste sthitaṃ devaṃ divye lokamaye rathe / (41.1)
Par.?
te kṛtāñjalayaḥ sarve devāḥ śakrapurogamāḥ // (41.2)
Par.?
jayaśabdaṃ puraskṛtya śaraṇyaṃ śaraṇaṃ gatāḥ / (42.1)
Par.?
sa teṣāṃ tāṃ giraṃ śrutvā viṣṇurdaivatadaivatam // (42.2)
Par.?
manaścakre vināśāya dānavānāṃ mahāmṛdhe / (43.1)
Par.?
ākāśe tu sthito viṣṇuruttamaṃ vapurāsthitaḥ // (43.2)
Par.?
uvāca devatāḥ sarvāḥ sapratijñamidaṃ vacaḥ / (44.1)
Par.?
śāntiṃ vrajata bhadraṃ vo mā bhaiṣṭa marutāṃ gaṇāḥ // (44.2)
Par.?
jitā me dānavāḥ sarve trailokyaṃ parigṛhyatām / (45.1)
Par.?
te tasya satyasaṃdhasya viṣṇorvākyena toṣitāḥ // (45.2)
Par.?
devāḥ prītiṃ samājagmuḥ prāśyāmṛtamivottamam / (46.1)
Par.?
tatastamaḥ saṃhṛtaṃ tadvineśuśca balāhakāḥ // (46.2)
Par.?
pravavuśca śivā vātāḥ praśāntāśca diśo daśa / (47.1)
Par.?
śuddhaprabhāṇi jyotīṃṣi somaścakruḥ pradakṣiṇām // (47.2)
Par.?
na vigrahaṃ grahāścakruḥ praśāntāścāpi sindhavaḥ / (48.1)
Par.?
virajaskābhavanmārgā nākavargādayastrayaḥ // (48.2)
Par.?
yathārthamūhuḥ sarito nāpi cukṣubhire'rṇavāḥ / (49.1)
Par.?
āsañchubhānīndriyāṇi narāṇāmantarātmasu // (49.2)
Par.?
maharṣayo vītaśokā vedān uccairadhīyata / (50.1)
Par.?
yajñeṣu ca haviḥ pākaṃ śivamāpa ca pāvakaḥ // (50.2)
Par.?
pravṛttadharmāḥ saṃvṛttā lokā muditamānasāḥ / (51.1)
Par.?
viṣṇordattapratijñasya śrutvārinidhane giram // (51.2)
Par.?
Duration=0.16837406158447 secs.