Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3073
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vīraka uvāca / (1.1) Par.?
evamuktvā girisutā mātā me snehavatsalā / (1.2) Par.?
praveśaṃ labhate nānyā nārī kamalalocane // (1.3) Par.?
ityuktā tu tadā devī cintayāmāsa cetasā / (2.1) Par.?
na sā nārīti daityo'sau vāyurme yāmabhāṣata // (2.2) Par.?
vṛthaiva vīrakaḥ śapto mayā krodhaparītayā / (3.1) Par.?
akāryaṃ kriyate mūḍhaiḥ prāyaḥ krodhasamīritaiḥ // (3.2) Par.?
krodhena naśyate kīrtiḥ krodho hanti sthirāṃ śriyam / (4.1) Par.?
aparicchinnatattvārthā putraṃ śāpitavatyaham / (4.2) Par.?
viparītārthabuddhīnāṃ sulabho vipadodayaḥ // (4.3) Par.?
saṃcintyaivamuvācedaṃ vīrakaṃ prati śailajā / (5.1) Par.?
lajjāsajjavikāreṇa vadanenāmbujatviṣā // (5.2) Par.?
devyuvāca / (6.1) Par.?
ahaṃ vīraka te mātā mā te'stu manaso bhramaḥ / (6.2) Par.?
śaṃkarasyāsmi dayitā sutā tuhinabhūbhṛtaḥ // (6.3) Par.?
mama gātracchavibhrāntyā mā śaṅkāṃ putra bhāvaya / (7.1) Par.?
tuṣṭena gauratā dattā mameyaṃ padmajanmanā // (7.2) Par.?
mayā śapto'syavidite vṛttānte daityanirmite / (8.1) Par.?
jñātvā nārīpraveśaṃ tu śaṃkare rahasi sthite // (8.2) Par.?
na nivartayituṃ śakyaḥ śāpaḥ kiṃ tu bravīmi te / (9.1) Par.?
śīghrameṣyasi mānuṣyātsa tvaṃ kāmasamanvitaḥ // (9.2) Par.?
sūta uvāca / (10.1) Par.?
śirasā tu tato vandya mātaraṃ pūrṇamānasaḥ / (10.2) Par.?
uvācoditapūrṇendudyutiṃ ca himaśailajām // (10.3) Par.?
vīraka uvāca / (11.1) Par.?
natasurāsuramaulimilanmaṇipracayakāntikarālanakhāṅkite / (11.2) Par.?
nagasute śaraṇāgatavatsale tava nato'smi natārtivināśini // (11.3) Par.?
tapanamaṇḍalamaṇḍitakaṃdhare pṛthusuvarṇasuvarṇanagadyute / (12.1) Par.?
viṣabhujaṃganiṣaṅgavibhūṣite girisute bhavatīmahamāśraye // (12.2) Par.?
jagati kaḥ praṇatābhimataṃ dadau jhaṭiti siddhanute bhavatī yathā / (13.1) Par.?
jagati kāṃ ca na vāñchati śaṃkaro bhuvanadhṛttanaye bhavatīṃ yathā // (13.2) Par.?
vimalayogavinirmitadurjayasvatanutulyamaheśvaramaṇḍale / (14.1) Par.?
vidalitāndhakabāndhavasaṃhatiḥ suravaraiḥ prathamaṃ tvamabhiṣṭutā // (14.2) Par.?
sitasaṭāpaṭaloddhatakaṃdharābharamahāmṛgarājarathasthitā / (15.1) Par.?
vimalaśaktimukhānalapiṅgalāyatabhujaughavipiṣṭamahāsurā // (15.2) Par.?
nigaditā bhuvanairiti caṇḍikā janani śumbhaniśumbhaniṣūdanī / (16.1) Par.?
praṇatacintitadānavadānavapramathanaikaratistarasā bhuvi // (16.2) Par.?
viyati vāyupathe jvalanojjvale'vanitale tava devi ca yadvapuḥ / (17.1) Par.?
tadajite'pratime praṇamāmyahaṃ bhuvanabhāvini te bhavavallabhe // (17.2) Par.?
jaladhayo lalitoddhatavīcayo hutavahadyutayaśca carācaram / (18.1) Par.?
phaṇasahasrabhṛtaśca bhujaṃgamāstvadabhidhāsyati mayyabhayaṃkarāḥ // (18.2) Par.?
bhagavati sthirabhaktajanāśraye pratigato bhavatīcaraṇāśrayam / (19.1) Par.?
karaṇajātamihāstu mamācalaṃ nutilavāptiphalāśayahetutaḥ / (19.2) Par.?
praśamamehi mamātmajavatsale tava namo'stu jagattrayasaṃśraye // (19.3) Par.?
tvayi mamāstu matiḥ satataṃ śive śaraṇago'smi nato'smi namo'stu te / (20.1) Par.?
sūta uvāca / (20.2) Par.?
prasannā tu tato devī vīrakasyeti saṃstutā / (20.3) Par.?
praviveśa śubhaṃ bharturbhavanaṃ bhūdharātmajā // (20.4) Par.?
atha rudro mahāgaurīṃ gaurīṃ dṛṣṭvā tu sundarīm / (21.1) Par.?
cittavyāmohanākārāṃ karīndronmattagāminīm // (21.2) Par.?
pūrṇacandrānanāṃ tanvīṃ nitamborughanastanīm / (22.1) Par.?
madhye kṣāmāṃ tathākṣīṇalāvaṇyāmṛtavarṣiṇīm // (22.2) Par.?
sarvābharaṇapūrvāṅgīṃ mado mandena kāriṇīm / (23.1) Par.?
sakāmaḥ śaṅkito dīno raudro vīro bhayānakaḥ // (23.2) Par.?
karuṇāhāsyabībhatsakiṃcitkiṃciddharo 'bhavat / (24.1) Par.?
jighāṃsurdevavākyena bhairavaṃ kṛtavānvapuḥ // (24.2) Par.?
sā cāpi bhairavī jātā devasya pratirūpiṇī / (25.1) Par.?
tasyā rūpasahasrāṇi dadarśa girigocaraḥ // (25.2) Par.?
graste sahasrarūpāṇāṃ tārārūpe pradarśite / (26.1) Par.?
pārvatyā cātha niḥśaṅkaḥ śaṃkaro vābhavattataḥ // (26.2) Par.?
dṛṣṭvā jaganmayīṃ tāṃ tu rarāma suratapriyaḥ / (27.1) Par.?
virahotkaṇṭhitāṃ bhāryāṃ prāpya bhūyo himātmajām // (27.2) Par.?
yāvadvarṣasahasrāntamubhayo rahasisthayoḥ / (28.1) Par.?
nānākaraṇabaddhotthā krīḍāsīt saṃtatā tayoḥ // (28.2) Par.?
dvārastho vīrako devān haradarśanakāṅkṣiṇaḥ / (29.1) Par.?
vyasarjayat svakānyeva gṛhāṇyādarapūrvakam // (29.2) Par.?
nāstyatrāvasaro devā devyā saha vṛṣākapiḥ / (30.1) Par.?
nibhṛtaḥ krīḍatītyuktā yayuste ca yathāgatam // (30.2) Par.?
gate varṣasahasre tu devāstvaritamānasāḥ / (31.1) Par.?
jvalanaṃ codayāmāsur jñātuṃ śaṃkaraceṣṭitam // (31.2) Par.?
praviśya jālarandhreṇa śukarūpī hutāśanaḥ / (32.1) Par.?
dadṛśe śayane śarvaṃ rataṃ girijayā saha // (32.2) Par.?
dadṛśe taṃ ca deveśo hutāśaṃ śukarūpiṇam / (33.1) Par.?
tamuvāca mahādevaḥ kiṃcitkopasamanvitaḥ // (33.2) Par.?
śarva uvāca / (34.1) Par.?
niṣiktamardhaṃ devyāṃ me śukrasya śukavigraha / (34.2) Par.?
lajjayā viratisthāyāṃ tvamardhaṃ piba pāvaka // (34.3) Par.?
yasmāttu tvatkṛto vighnastasmāttvayyupapadyate / (35.1) Par.?
ityuktaḥ prāñjalirvahnir apibadvīryamāhitam // (35.2) Par.?
tenāpūryata tāndevāṃstattatkāyavibhedataḥ / (36.1) Par.?
vipāṭya jaṭharaṃ teṣāṃ vīryaṃ māheśvaraṃ tataḥ // (36.2) Par.?
niṣkrānte taptahemābhaṃ vitataṃ śaṃkarāśrame / (37.1) Par.?
tasminsaro mahajjātaṃ vimalaṃ bahuyojanam // (37.2) Par.?
protphullahemakamalaṃ nānāvihaganāditam / (38.1) Par.?
tacchrutvā tu tato devī hemadrumamahājalam // (38.2) Par.?
jagāma kautukāviṣṭā tatsaraḥ kanakāmbujam / (39.1) Par.?
tatra kṛtvā jalakrīḍāṃ tadabjakṛtaśekharā // (39.2) Par.?
upaviṣṭā tatastasya tīre devī sakhīyutā / (40.1) Par.?
pātukāmā ca tattoyaṃ svādu nirmalapaṅkajam // (40.2) Par.?
apaśyatkṛttikāḥ snātāḥ ṣaḍarkadyutisaṃnibhāḥ / (41.1) Par.?
padmapatre tu tadvāri gṛhītvopasthitā gṛham // (41.2) Par.?
harṣāduvāca paśyāmi padmapatre sthitaṃ payaḥ / (42.1) Par.?
tatastā ūcurakhilaṃ kṛttikā himaśailajām // (42.2) Par.?
kṛttikā ūcuḥ / (43.1) Par.?
dāsyāmo yadi te garbhaḥ sambhūto yo bhaviṣyati / (43.2) Par.?
so'smākamapi putraḥ syādasmannāmnā ca vartatām / (43.3) Par.?
bhavellokeṣu vikhyātaḥ sarveṣvapi śubhānane // (43.4) Par.?
ityuktovāca girijā kathaṃ madgātrasaṃbhavaḥ / (44.1) Par.?
sarvairavayavairyukto bhavatībhyaḥ suto bhavet // (44.2) Par.?
tatastāṃ kṛttikā ūcurvidhāsyāmo'sya vai vayam / (45.1) Par.?
uttamānyuttamāṅgāni yadyevaṃ tu bhaviṣyati // (45.2) Par.?
uktā vai śailajā prāha bhavatvevamaninditāḥ / (46.1) Par.?
tatastā harṣasampūrṇāḥ padmapatrasthitaṃ payaḥ // (46.2) Par.?
tasyai dadustayā cāpi tatpītaṃ kramaśo jalam / (47.1) Par.?
pīte tu salile tasmiṃstatastasminsarovare // (47.2) Par.?
vipāṭya devyāśca tato dakṣiṇāṃ kukṣimudgataḥ / (48.1) Par.?
niścakrāmādbhuto bālaḥ sarvalokavibhāsakaḥ // (48.2) Par.?
prabhākaraprabhākāraḥ prakāśakanakaprabhaḥ / (49.1) Par.?
gṛhītanirmalodagraśaktiśūlaḥ ṣaḍānanaḥ // (49.2) Par.?
dīpto mārayituṃ daityānkutsitānkanakacchaviḥ / (50.1) Par.?
etasmātkāraṇāddaivaḥ kumāraścāpi so 'bhavat // (50.2) Par.?
Duration=0.16660118103027 secs.