UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 3080
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
vāmaṃ vidārya niṣkrāntaḥ suto devyāḥ punaḥ śiśuḥ / (1.2)
Par.?
skandācca vadane vahneḥ śukrātsuvadano'rihā // (1.3)
Par.?
kṛttikāmelanādeva śākhābhiḥ saviśeṣataḥ / (2.1)
Par.?
śākhābhidhāḥ samākhyātāḥ ṣaṭsu vaktreṣu vistṛtāḥ // (2.2)
Par.?
yatastato viśākho'sau khyāto lokeṣu ṣaṇmukhaḥ / (3.1)
Par.?
skando viśākhaḥ ṣaḍvaktraḥ kārtikeyaśca viśrutaḥ // (3.2)
Par.?
caitrasya bahule pakṣe pañcadaśyāṃ mahābalau / (4.1)
Par.?
sambhūtāvarkasadṛśau viśāle śarakānane // (4.2)
Par.?
caitrasyaiva site pakṣe pañcamyāṃ pākaśāsanaḥ / (5.1)
Par.?
bālakābhyāṃ cakāraikaṃ matvā cāmarabhūtaye // (5.2)
Par.?
tasyāmeva tataḥ ṣaṣṭhyāmabhiṣikto guhaḥ prabhuḥ / (6.1)
Par.?
sarvairamarasaṃghātairbrahmendropendrabhāskaraiḥ // (6.2)
Par.?
gandhamālyaiḥ śubhairdhūpaistathā krīḍanakairapi / (7.1)
Par.?
chatraiścāmarajālaiśca bhūṣaṇaiśca vilepanaiḥ // (7.2)
Par.?
abhiṣikto vidhānena yathāvatṣaṇmukhaḥ prabhuḥ / (8.1)
Par.?
sutāmasmai dadau śakro devaseneti viśrutām // (8.2)
Par.?
patnyarthaṃ devadevasya dadau viṣṇustadāyudham / (9.1)
Par.?
yakṣāṇāṃ daśalakṣāṇi dadāvasmai dhanādhipaḥ // (9.2)
Par.?
dadau hutāśanastejo dadau vāyuśca vāhanam / (10.1)
Par.?
dadau krīḍanakaṃ tvaṣṭā kukkuṭaṃ kāmarūpiṇam / (10.2)
Par.?
evaṃ surāstu te sarve parivāramanuttamam // (10.3)
Par.?
dadurmuditacetaskāḥ skandāyādityavarcase // (11)
Par.?
jānubhyāmavanau sthitvā surasaṃghāstamastuvan / (12.1)
Par.?
stotreṇānena varadaṃ ṣaṇmukhaṃ mukhyaśaḥ surāḥ // (12.2)
Par.?
namaḥ kumārāya mahāprabhāya skandāya ca skanditadānavāya / (13.2)
Par.?
navārkavidyuddyutaye namo'stu te namo'stu te ṣaṇmukha kāmarūpa // (13.3)
Par.?
pinaddhanānābharaṇāya bhartre namo raṇe dānavadāraṇāya / (14.1)
Par.?
namo'stu te'rkapratimaprabhāya namo'stu guhyāya guhāya tubhyam // (14.2)
Par.?
namo'stu trailokyabhayāpahāya namo'stu te bāla kṛpāparāya / (15.1)
Par.?
namo viśālāmalalocanāya namo viśākhāya mahāvratāya // (15.2)
Par.?
namo namaste 'stu manoharāya namo namaste'stu raṇotkaṭāya / (16.1)
Par.?
namo mayūrojjvalavāhanāya namo'stu keyūradharāya tubhyam // (16.2)
Par.?
namo dhṛtodagrapatākine namaste namaḥ prabhāvapraṇatāya te'stu / (17.1)
Par.?
namaste namaste varavīryaśāline kṛpāparo no bhava bhavyamūrte // (17.2)
Par.?
kriyāparā yajñapatiṃ ca stutvā vinemurevaṃ tvamarādhipādyāḥ / (18.1)
Par.?
evaṃ tadā ṣaḍvadanastu sendrānuvāca tuṣṭaśca guhastatastān / (18.2)
Par.?
nirīkṣya netrairamalaiḥ sureśāñśatrūnhaniṣyāmi gatajvarāḥ stha // (18.3)
Par.?
kumāra uvāca / (19.1)
Par.?
kaṃ vaḥ kāmaṃ prayacchāmi devatā brūta nirvṛtāḥ / (19.2)
Par.?
yadyapyasādhyaṃ hṛdyaṃ vo hṛdaye cintitaṃ param // (19.3)
Par.?
ityuktāstu surāstena procuḥ praṇatamaulayaḥ / (20.1)
Par.?
sarva eva mahātmānaṃ guhaṃ tadgatamānasāḥ // (20.2)
Par.?
daityendrastārako nāma sarvāmarakulāntakṛt / (21.1)
Par.?
balavāndurjayo duṣṭo durācāro'tikopanaḥ / (21.2)
Par.?
tameva jahi hṛdyo'rtha eṣo'smākaṃ bhayāpaha // (21.3)
Par.?
evamuktastathetyuktvā sarvāmarapadānugaḥ / (22.1)
Par.?
jagāma jagatāṃ nāthaḥ stūyamāno'mareśvaraiḥ // (22.2)
Par.?
tārakasya vadhārthāya jagataḥ kaṇṭakasya vai / (23.1)
Par.?
tataśca preṣayāmāsa śakro labdhasamāśrayaḥ // (23.2)
Par.?
dūtaṃ dānavasiṃhasya paruṣākṣaravādinam / (24.1)
Par.?
sa tu gatvābravīddaityaṃ nirbhayo bhīmadarśanaḥ // (24.2) Par.?
dūta uvāca / (25.1)
Par.?
śakrastvāmāha deveśo daityaketo divaspatiḥ / (25.2)
Par.?
tārakāsura tacchrutvā ghaṭaśaktyā yathecchayā // (25.3)
Par.?
yajjagaddalanādāptaṃ kilbiṣaṃ dānava tvayā / (26.1)
Par.?
tasyāhaṃ śāsakaste'dya rājāsmi bhuvanatraye // (26.2)
Par.?
śrutvaitaddūtavacanaṃ kopasaṃraktalocanaḥ / (27.1)
Par.?
uvāca dūtaṃ duṣṭātmā naṣṭaprāyavibhūtikaḥ // (27.2)
Par.?
tāraka uvāca / (28.1)
Par.?
dṛṣṭaṃ te pauruṣaṃ śakra raṇeṣu śataśo mayā / (28.2)
Par.?
nistrapatvānna te lajjā vidyate śakra durmate // (28.3)
Par.?
evamukte gate dūte cintayāmāsa dānavaḥ / (29.1)
Par.?
nālabdhasaṃśrayaḥ śakro vaktumevaṃ hi cārhati // (29.2)
Par.?
jitaḥ sa śakro nākasmājjāyate saṃśrayāśrayaḥ / (30.1)
Par.?
nimittāni ca duṣṭāni so'paśyadduṣṭaceṣṭitaḥ // (30.2)
Par.?
pāṃśuvarṣamasṛkpātaṃ gaganādavanītale / (31.1)
Par.?
bhujanetraprakampaṃ ca vaktraśoṣamanobhramam // (31.2)
Par.?
svakāntāvaktrapadmānāṃ mlānatāṃ ca vyalokayat / (32.1)
Par.?
duṣṭāṃśca prāṇino raudrānso'paśyadduṣṭavedinaḥ // (32.2)
Par.?
tad acintvaiva ditijo nyastacinto'bhavatkṣaṇāt / (33.1)
Par.?
yāvadgajaghaṭāghaṇṭāraṇatkāraravotkaṭām // (33.2)
Par.?
tadvatturagasaṃghātakṣuṇṇabhūreṇupiñjarām / (34.1)
Par.?
cañcalasyandanodagradhvajarājivirājitām // (34.2)
Par.?
vimānaiścādbhutākāraiś calitāmaracāmaraiḥ / (35.1)
Par.?
tāṃ bhūṣaṇanibaddhāṃ ca kiṃnarodgatināditām // (35.2)
Par.?
nānānākatarūtphullakusumāpīḍadhāriṇīm / (36.1)
Par.?
vikośāstrapariṣkārāṃ varmanirmaladarśanām // (36.2)
Par.?
bandyudghuṣṭastutiravāṃ nānāvādyanināditām / (37.1)
Par.?
senāṃ nākasadāṃ daityaḥ prāsādastho vyalokayat // (37.2)
Par.?
cintayāmāsa sa tadā kiṃcidudbhrāntamānasaḥ / (38.1)
Par.?
apūrvaḥ ko bhavedyoddhā yo mayā na vinirjitaḥ // (38.2)
Par.?
tataścintākulo daityaḥ śuśrāva kaṭukākṣaram / (39.1)
Par.?
siddhabandibhirudghuṣṭamidaṃ hṛdayadāraṇam // (39.2)
Par.?
atha gāthā / (40.1)
Par.?
jayātulaśaktidīdhitipiñjara bhujadaṇḍacaṇḍaraṇarabhasa / (40.2)
Par.?
suravadana kumudakānanavikāsanendo kumāra jaya ditijakulamahodadhivaḍavānala // (40.3)
Par.?
ṣaṇmukha madhuraravamayūraratha suramukuṭakoṭighaṭṭitacaraṇanakhāṅkuramahāsana / (41.1)
Par.?
jaya lalitacūḍākalāpanavavimaladalakamalakānta daityavaṃśaduḥsahadāvānala // (41.2)
Par.?
jaya viśākha vibho jaya sakalalokatāraka jaya devasenānāyaka / (42.1)
Par.?
skanda jaya gaurīnandana ghaṇṭāpriya priya viśākha vibho dhṛtapatākaprakīrṇapaṭala / (42.2)
Par.?
kanakabhūṣaṇa bhāsuradinakaracchāya // (42.3)
Par.?
jaya janitasaṃbhrama līlālūnākhilārāte jaya sakalalokatāraka ditijāsuravaratārakāntaka / (43.1)
Par.?
skanda jaya bāla saptavāsara jaya bhuvanāvaliśokavināśana // (43.2)
Par.?
Duration=0.18618011474609 secs.