Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3088
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ṛṣaya ūcuḥ / (1.1) Par.?
idānīṃ śrotumicchāmo hiraṇyakaśiporvadham / (1.2) Par.?
narasiṃhasya māhātmyaṃ tathā pāpavināśanam // (1.3) Par.?
sūta uvāca / (2.1) Par.?
purā kṛtayuge viprā hiraṇyakaśipuḥ prabhuḥ / (2.2) Par.?
daityānāmādipuruṣaścakāra sa mahattapaḥ // (2.3) Par.?
daśa varṣasahasrāṇi daśa varṣaśatāni ca / (3.1) Par.?
jalavāsī samabhavatsnānamaunadhṛtavrataḥ // (3.2) Par.?
tataḥ śamadamābhyāṃ ca brahmacaryeṇa caiva hi / (4.1) Par.?
brahmā prīto'bhavattasya tapasā niyamena ca // (4.2) Par.?
tataḥ svayaṃbhūrbhagavānsvayamāgamya tatra ha / (5.1) Par.?
vimānenārkavarṇena haṃsayuktena bhāsvatā // (5.2) Par.?
ādityairvasubhiḥ sādhyairmarudbhirdaivataistathā / (6.1) Par.?
rudrairviśvasahāyaiśca yakṣarākṣasapannagaiḥ // (6.2) Par.?
digbhiś caiva vidigbhiś ca nadībhiḥ sāgaraistathā / (7.1) Par.?
nakṣatraiśca muhūrtaiśca khecaraiśca mahāgrahaiḥ // (7.2) Par.?
devairbrahmarṣibhiḥ sārdhaṃ siddhaiḥ saptarṣibhistathā / (8.1) Par.?
rājarṣibhiḥ puṇyakṛdbhir gandharvāpsarasāṃ gaṇaiḥ // (8.2) Par.?
carācaraguruḥ śrīmānvṛtaḥ sarvairdivaukasaiḥ / (9.1) Par.?
brahmā brahmavidāṃ śreṣṭho daityaṃ vacanamabravīt // (9.2) Par.?
prīto'smi tava bhaktasya tapasānena suvrata / (10.1) Par.?
varaṃ varaya bhadraṃ te yatheṣṭaṃ kāmamāpnuhi // (10.2) Par.?
hiraṇyakaśipuruvāca / (11.1) Par.?
na devāsuragandharvā na yakṣoragarākṣasāḥ / (11.2) Par.?
na mānuṣāḥ piśācā vā hanyurmāṃ devasattama // (11.3) Par.?
ṛṣayo vā na māṃ śāpaiḥ śapeyuḥ prapitāmaha / (12.1) Par.?
yadi me bhagavānprīto vara eṣa vṛto mayā // (12.2) Par.?
na cāstreṇa na śastreṇa giriṇā pādapena ca / (13.1) Par.?
na śuṣkeṇa na cārdreṇa na divā na niśātha vā // (13.2) Par.?
bhaveyamahamevārkaḥ somo vāyurhutāśanaḥ / (14.1) Par.?
salilaṃ cāntarikṣaṃ ca nakṣatrāṇi diśo daśa // (14.2) Par.?
ahaṃ krodhaśca kāmaśca varuṇo vāsavo yamaḥ / (15.1) Par.?
dhanadaśca dhanādhyakṣo yakṣaḥ kiṃpuruṣādhipaḥ // (15.2) Par.?
brahmovāca / (16.1) Par.?
ete divyā varāstāta mayā dattāstavādbhutāḥ / (16.2) Par.?
sarvānkāmānsadā vatsa prāpsyasi tvaṃ na saṃśayaḥ // (16.3) Par.?
evamuktvā sa bhagavāñjagāmākāśa eva hi / (17.1) Par.?
vairājaṃ brahmasadanaṃ brahmarṣigaṇasevitam // (17.2) Par.?
tato devāśca nāgāśca gandharvā ṛṣibhiḥ saha / (18.1) Par.?
varapradānaṃ śrutvaiva pitāmahamupasthitāḥ // (18.2) Par.?
varapradānādbhagavanvadhiṣyati sa no'suraḥ / (19.1) Par.?
tatprasīdāśu bhagavanvadho'pyasya vicintyatām // (19.2) Par.?
bhagavansarvabhūtānāmādikartā svayaṃ prabhuḥ / (20.1) Par.?
sraṣṭā tvaṃ havyakavyānāmavyaktaprakṛtir budhaḥ // (20.2) Par.?
sarvalokahitaṃ vākyaṃ śrutvā devaḥ prajāpatiḥ / (21.1) Par.?
āśvāsayāmāsa surānsuśītairvacanāmbubhiḥ // (21.2) Par.?
avaśyaṃ tridaśāstena prāptavyaṃ tapasaḥ phalam / (22.1) Par.?
tapaso'nte'sya bhagavānvadhaṃ viṣṇuḥ kariṣyati // (22.2) Par.?
tacchrutvā vibudhā vākyaṃ sarve paṅkajajanmanaḥ / (23.1) Par.?
svāni sthānāni divyāni viprajagmurmudānvitāḥ // (23.2) Par.?
labdhamātre vare cātha sarvāḥ so'bādhata prajāḥ / (24.1) Par.?
hiraṇyakaśipurdaityo varadānena darpitaḥ // (24.2) Par.?
āśrameṣu mahābhāgānsa munīñchaṃsitavratān / (25.1) Par.?
satyadharmaparāndāntāndharṣayāmāsa dānavaḥ // (25.2) Par.?
devāṃstribhuvanasthāṃśca parājitya mahāsuraḥ / (26.1) Par.?
trailokyaṃ vaśamānīya svarge vasati dānavaḥ // (26.2) Par.?
yadā varamadotsiktaścoditaḥ kāladharmataḥ / (27.1) Par.?
yajñiyānakaroddaityānayajñiyāśca devatāḥ // (27.2) Par.?
tadādityāśca sādhyāśca viśve ca vasavastathā / (28.1) Par.?
sendrā devagaṇā yakṣāḥ siddhadvijamaharṣayaḥ // (28.2) Par.?
śaraṇyaṃ śaraṇaṃ viṣṇumupatasthurmahābalam / (29.1) Par.?
devadevaṃ yajñamayaṃ vāsudevaṃ sanātanam // (29.2) Par.?
devā ūcuḥ / (30.1) Par.?
nārāyaṇa mahābhāga devāstvāṃ śaraṇaṃ gatāḥ / (30.2) Par.?
trāyasva jahi daityendraṃ hiraṇyakaśipuṃ prabho // (30.3) Par.?
tvaṃ hi naḥ paramo dhātā tvaṃ hi naḥ paramo guruḥ / (31.1) Par.?
tvaṃ hi naḥ paramo devo brahmādīnāṃ surottama // (31.2) Par.?
viṣṇuruvāca / (32.1) Par.?
bhayaṃ tyajadhvamamarā abhayaṃ vo dadāmyaham / (32.2) Par.?
tathaiva tridivaṃ devāḥ pratipadyata māciram // (32.3) Par.?
eṣo'haṃ sagaṇaṃ daityaṃ varadānena darpitam / (33.1) Par.?
avadhyamamarendrāṇāṃ dānavendraṃ nihanmyaham // (33.2) Par.?
evamuktvā tu bhagavānvisṛjya tridaśeśvarān / (34.1) Par.?
vadhaṃ saṃkalpayāmāsa hiraṇyakaśipoḥ prabhuḥ // (34.2) Par.?
sāhāyyaṃ ca mahābāhuroṃkāraṃ gṛhya satvaram / (35.1) Par.?
athauṃkārasahāyastu bhagavānviṣṇuravyayaḥ // (35.2) Par.?
hiraṇyakaśipusthānaṃ jagāma harirīśvaraḥ / (36.1) Par.?
tejasā bhāskarākāraḥ śaśī kāntyeva cāparaḥ // (36.2) Par.?
narasya kṛtvārdhatanuṃ siṃhasyārdhatanuṃ tathā / (37.1) Par.?
nārasiṃhena vapuṣā pāṇiṃ saṃspṛśya pāṇinā // (37.2) Par.?
tato'paśyata vistīrṇāṃ divyāṃ ramyāṃ manoramām / (38.1) Par.?
sarvakāmayutāṃ śubhrāṃ hiraṇyakaśipoḥ sabhām // (38.2) Par.?
vistīrṇāṃ yojanaśataṃ śatamadhyardhamāyatām / (39.1) Par.?
vaihāyasīṃ kāmagamāṃ pañcayojanavistṛtām // (39.2) Par.?
jarāśokaklamāpetāṃ niṣprakampāṃ śivāṃ sukhām / (40.1) Par.?
veśmaharmyavatīṃ ramyāṃ jvalantīmiva tejasā // (40.2) Par.?
antaḥsalilasaṃyuktāṃ vihitāṃ viśvakarmaṇā / (41.1) Par.?
divyaratnamayairvṛkṣaiḥ phalapuṣpapradairyutām // (41.2) Par.?
nīlapītasitaśyāmaiḥ kṛṣṇairlohitakairapi / (42.1) Par.?
avatānaistathā gulmairmañjarīśatadhāribhiḥ // (42.2) Par.?
sitābhraghanasaṃkāśā plavantīva vyadṛśyata / (43.1) Par.?
raśmivatī bhāsvarā ca divyagandhamanoramā // (43.2) Par.?
susukhā na ca duḥkhā sā na śītā na ca gharmadā / (44.1) Par.?
na kṣutpipāse glāniṃ vā prāpya tāṃ prāpnuvanti te // (44.2) Par.?
nānārūpairupakṛtāṃ vicitrairatibhāsvaraiḥ / (45.1) Par.?
stambhairna vibhṛtā sā vai śāśvatī cākṣapā sadā // (45.2) Par.?
ati candraṃ ca sūryaṃ ca śikhinaṃ ca svayaṃprabhā / (46.1) Par.?
dīpyate nākapṛṣṭhasthā bhāsayantīva bhāskaram // (46.2) Par.?
sarve ca kāmāḥ pracurā ye divyā ye ca mānuṣāḥ / (47.1) Par.?
rasayuktaṃ prabhūtaṃ ca bhakṣyabhojyamanantakam // (47.2) Par.?
puṇyagandhasrajaścātra nityapuṣpaphaladrumāḥ / (48.1) Par.?
uṣṇe śītāni toyāni śīte coṣṇāni santi ca // (48.2) Par.?
puṣpitāgrā mahāśākhāḥ pravālāṅkuradhāriṇaḥ / (49.1) Par.?
latāvitānasaṃchannā nadīṣu ca saraḥsu ca // (49.2) Par.?
vṛkṣānbahuvidhāṃstatra mṛgendro dadṛśe prabhuḥ / (50.1) Par.?
gandhavanti ca puṣpāṇi rasavanti phalāni ca // (50.2) Par.?
nātiśītāni noṣṇāni tatra tatra sarāṃsi ca / (51.1) Par.?
apaśyatsarvatīrthāni sabhāyāṃ tasya sa prabhuḥ // (51.2) Par.?
nalinaiḥ puṇḍarīkaiśca śatapattraiḥ sugandhibhiḥ / (52.1) Par.?
raktaiḥ kuvalayairnīlaiḥ kumudaiḥ saṃvṛtāni ca // (52.2) Par.?
sukāntair dhārtarāṣṭraiśca rājahaṃsaiśca supriyaiḥ / (53.1) Par.?
kāraṇḍavaiścakravākaiḥ sārasaiḥ kurarairapi // (53.2) Par.?
vimalaiḥ sphāṭikābhaiśca pāṇḍuracchadanairdvijaiḥ / (54.1) Par.?
bahuhaṃsopagītāni sārasābhirutāni ca // (54.2) Par.?
gandhavatyaḥ śubhāstatra puṣṭamañjaridhāriṇīḥ / (55.1) Par.?
dṛṣṭavānparvatāgreṣu nānāpuṣpadharā latāḥ // (55.2) Par.?
ketakyaśokasaralāḥ puṃnāgatilakārjunāḥ / (56.1) Par.?
cūtā nīpāḥ prasthapuṣpāḥ kadambā bakulā dhavāḥ // (56.2) Par.?
priyaṅgupāṭalāvṛkṣāḥ śālmalyaḥ saharidrakāḥ / (57.1) Par.?
sālāstālāstamālāśca campakāśca manoramāḥ // (57.2) Par.?
tathaivānye vyarājanta sabhāyāṃ puṣpitā drumāḥ / (58.1) Par.?
vidrumāśca drumāścaiva jvalitāgnisamaprabhāḥ // (58.2) Par.?
skandhavantaḥ suśākhāśca bahutālasamucchrayāḥ / (59.1) Par.?
añjanāśokavarṇāśca bahavaścitrakā drumāḥ // (59.2) Par.?
varuṇo vatsanābhaśca panasāḥ saha candanaiḥ / (60.1) Par.?
nīpāḥ sumanasaścaiva nimbā aśvatthatindukāḥ // (60.2) Par.?
pārijātāśca lodhrāśca mallikā bhadradāravaḥ / (61.1) Par.?
āmalakyastathā jambūlakucāḥ śailavālukāḥ // (61.2) Par.?
kharjūryo nārikelāśca harītakavibhītakāḥ / (62.1) Par.?
kālīyakā drukālāśca hiṅgavaḥ pāriyātrakāḥ // (62.2) Par.?
mandārakundalaktāśca pataṅgāḥ kuṭajāstathā / (63.1) Par.?
raktāḥ kuraṇṭakāścaiva nīlāścāgarubhiḥ saha // (63.2) Par.?
kadambāścaiva bhavyāśca dāḍimā bījapūrakāḥ / (64.1) Par.?
saptaparṇāśca bilvāśca madhupairāvṛtāstathā // (64.2) Par.?
aśokāśca tamālāśca nānāgulmalatāvṛtāḥ / (65.1) Par.?
madhūkāḥ saptaparṇāśca bahavaḥ kṣīrakā drumāḥ // (65.2) Par.?
latāśca vividhākārāḥ patrapuṣpaphalopagāḥ / (66.1) Par.?
ete cānye ca bahavastatra kānanajā drumāḥ // (66.2) Par.?
nānāpuṣpaphalopetā vyarājanta samantataḥ / (67.1) Par.?
cakorāḥ śatapatrāśca mattakokilasārikāḥ // (67.2) Par.?
puṣpitāḥ puṣpitāgraiśca saṃpatanti mahādrumāḥ / (68.1) Par.?
raktapītāruṇāstatra pādapāgragatāḥ khagāḥ // (68.2) Par.?
parasparamavekṣante prahṛṣṭā jīvajīvakāḥ / (69.1) Par.?
tasyāṃ sabhāyāṃ daityendro hiraṇyakaśipustadā // (69.2) Par.?
strīsahasraiḥ parivṛto vicitrābharaṇāmbaraḥ / (70.1) Par.?
anarghyamaṇivajrārciḥśikhājvalitakuṇḍalaḥ // (70.2) Par.?
āsīnaścāsane citre daśanalvapramāṇataḥ / (71.1) Par.?
divākaranibhe divye divyāstaraṇasaṃstṛte // (71.2) Par.?
divyagandhavahastatra mārutaḥ susukho vavau / (72.1) Par.?
hiraṇyakaśipurdaitya āste jvalitakuṇḍalaḥ // (72.2) Par.?
upacerurmahādaityaṃ hiraṇyakaśipuṃ tadā / (73.1) Par.?
divyatānena gītāni jagur gandharvasattamāḥ // (73.2) Par.?
viśvācī sahajanyā ca pramlocetyabhiviśrutā / (74.1) Par.?
divyātha saurabheyī ca samīcī puñjikasthalī // (74.2) Par.?
miśrakeśī ca rambhā ca citralekhā śucismitā / (75.1) Par.?
cārukeśī ghṛtācī ca menakā corvaśī tathā // (75.2) Par.?
etāḥ sahasraśaścānyā nṛtyagītaviśāradāḥ / (76.1) Par.?
upatiṣṭhanti rājānaṃ hiraṇyakaśipuṃ prabhum // (76.2) Par.?
tatrāsīnaṃ mahābāhuṃ hiraṇyakaśipuṃ prabhum / (77.1) Par.?
upāsate diteḥ putrāḥ sarve labdhavarāstathā // (77.2) Par.?
tamapratimakarmāṇaṃ śataśo'tha sahasraśaḥ / (78.1) Par.?
balirvirocanastatra narakaḥ pṛthivīsutaḥ // (78.2) Par.?
prahlādo vipracittiśca gaviṣṭhaśca mahāsuraḥ / (79.1) Par.?
surahantā sunāmā ca pramatiḥ sumatirvaraḥ // (79.2) Par.?
ghaṭodaro mahāpārśvaḥ krathanaḥ piṭharastathā / (80.1) Par.?
viśvarūpaḥ surūpaśca svabalaśca mahābalaḥ // (80.2) Par.?
daśagrīvaśca vālī ca meghavāsā mahāsuraḥ / (81.1) Par.?
ghaṭāsyo'kampanaścaiva prajanaścendratāpanaḥ // (81.2) Par.?
daityadānavasaṃghāste sarve jvalitakuṇḍalāḥ / (82.1) Par.?
sragviṇo vāgminaḥ sarve sadaiva caritavratāḥ // (82.2) Par.?
sarve labdhavarāḥ śūrāḥ sarve vigatamṛtyavaḥ / (83.1) Par.?
ete cānye ca bahavo hiraṇyakaśipuṃ prabhum // (83.2) Par.?
upāsanti mahātmānaṃ sarve divyaparicchadāḥ / (84.1) Par.?
vimānairvividhākārairbhrājamānairivāgnibhiḥ // (84.2) Par.?
mahendravapuṣaḥ sarve vicitrāṅgadabāhavaḥ / (85.1) Par.?
bhūṣitāṅgā diteḥ putrāstamupāsanta sarvaśaḥ // (85.2) Par.?
tasyāṃ sabhāyāṃ divyāyāmasurāḥ parvatopamāḥ / (86.1) Par.?
hiraṇyavapuṣaḥ sarve divākarasamaprabhāḥ // (86.2) Par.?
na śrutaṃ naiva dṛṣṭaṃ hi hiraṇyakaśiporyathā / (87.1) Par.?
aiśvaryaṃ daityasiṃhasya yathā tasya mahātmanaḥ // (87.2) Par.?
kanakarajatacitravedikāyāṃ parihṛtaratnavicitravīthikāyām / (88.1) Par.?
sa dadarśa mṛgādhipaḥ sabhāyāṃ suracitaratnagavākṣaśobhitāyām // (88.2) Par.?
kanakavimalahārabhūṣitāṅgaṃ dititanayaṃ sa mṛgādhipo dadarśa / (89.1) Par.?
divasakaramahāprabhājvalantaṃ ditijasahasraśatairniṣevyamāṇam // (89.2) Par.?
Duration=0.30217790603638 secs.