Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3101
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
tato dṛṣṭvā mahātmānaṃ kālacakramivāgatam / (1.2) Par.?
narasiṃhavapuśchannaṃ bhasmacchannamivānalam // (1.3) Par.?
hiraṇyakaśipoḥ putraḥ prahlādo nāma vīryavān / (2.1) Par.?
divyena cakṣuṣā siṃhamapaśyaddevamāgatam // (2.2) Par.?
te dṛṣṭvā rukmaśailābhamapūrvāṃ tanumāśritam / (3.1) Par.?
vismitā dānavāḥ sarve hiraṇyakaśipuśca saḥ // (3.2) Par.?
prahlāda uvāca / (4.1) Par.?
mahābāho mahārāja daityānāmādisaṃbhava / (4.2) Par.?
na śrutaṃ na ca no dṛṣṭaṃ nārasiṃhamidaṃ vapuḥ // (4.3) Par.?
avyaktaprabhavaṃ divyaṃ kimidaṃ rūpamāgatam / (5.1) Par.?
daityāntakaraṇaṃ ghoraṃ saṃśatīva mano mama // (5.2) Par.?
asya devāḥ śarīrasthāḥ sāgarāḥ saritaśca yāḥ / (6.1) Par.?
himavānpāriyātraśca ye cānye kulaparvatāḥ // (6.2) Par.?
candramāśca sanakṣatrairādityair vasubhiḥ saha / (7.1) Par.?
dhanado varuṇaścaiva yamaḥ śakraḥ śacīpatiḥ // (7.2) Par.?
maruto devagandharvā ṛṣayaśca tapodhanāḥ / (8.1) Par.?
nāgā yakṣāḥ piśācāśca rākṣasā bhīmavikramāḥ // (8.2) Par.?
brahmā devaḥ paśupatirlalāṭasthā bhramanti vai / (9.1) Par.?
sthāvarāṇi ca sarvāṇi jaṅgamāni tathaiva ca // (9.2) Par.?
bhavāṃśca sahito'smābhiḥ sarvairdaityagaṇairvṛtaḥ / (10.1) Par.?
vimānaśatasaṃkīrṇā tathaiva bhavataḥ sabhā // (10.2) Par.?
sarvaṃ tribhuvanaṃ rājaṁl lokadharmāśca śāśvatāḥ / (11.1) Par.?
dṛśyante nārasiṃhe'smiṃstathedamakhilaṃ jagat // (11.2) Par.?
prajāpatiścātra manurmahātmā grahāśca yogāśca mahīruhāśca / (12.1) Par.?
utpātakālaśca dhṛtirmatiśca ratiśca satyaṃ ca tapo damaśca // (12.2) Par.?
sanatkumāraśca mahānubhāvo viśve ca devā ṛṣayaśca sarve / (13.1) Par.?
krodhaśca kāmaśca tathaiva harṣo dharmaśca mohaḥ pitaraśca sarve // (13.2) Par.?
prahlādasya vacaḥ śrutvā hiraṇyakaśipuḥ prabhuḥ / (14.1) Par.?
uvāca dānavānsarvāngaṇāṃśca sa gaṇādhipaḥ // (14.2) Par.?
mṛgendro gṛhyatāmeṣa apūrvāṃ tanumāsthitaḥ / (15.1) Par.?
yadi vā saṃśayaḥ kaścidvadhyatāṃ vanagocaraḥ // (15.2) Par.?
te dānavagaṇā sarve mṛgendraṃ bhīmavikramam / (16.1) Par.?
parikṣipanto muditāstrāsayāmāsurojasā // (16.2) Par.?
siṃhanādaṃ vimucyātha narasiṃho mahābalaḥ / (17.1) Par.?
babhañja tāṃ sabhāṃ divyāṃ vyāditāsya ivāntakaḥ // (17.2) Par.?
sabhāyāṃ bhajyamānāyāṃ hiraṇyakaśipuḥ svayam / (18.1) Par.?
cikṣepāstrāṇi siṃhasya roṣādvyākulalocanaḥ // (18.2) Par.?
sarvāstrāṇāmatha jyeṣṭhaṃ daṇḍamantraṃ sudāruṇam / (19.1) Par.?
kālacakraṃ tathāghoraṃ viṣṇucakraṃ tathā param // (19.2) Par.?
paitāmahaṃ tathātyugraṃ trailokyadahanaṃ mahat / (20.1) Par.?
vicitrāmaśanīṃ caiva śuṣkārdraṃ cāśanidvayam // (20.2) Par.?
raudraṃ tathograṃ śūlaṃ ca kaṅkālaṃ musalaṃ tathā / (21.1) Par.?
mohanaṃ śoṣaṇaṃ caiva saṃtāpanavilāpanam // (21.2) Par.?
vāyavyaṃ mathanaṃ caiva kāpālamatha kaiṅkaram / (22.1) Par.?
tathāpratihatāṃ śaktiṃ krauñcamastraṃ tathaiva ca // (22.2) Par.?
astraṃ brahmaśiraścaiva somāstraṃ śiśiraṃ tathā / (23.1) Par.?
kampanaṃ śātanaṃ caiva tvāṣṭraṃ caiva subhairavam // (23.2) Par.?
kālamudgaramakṣobhyaṃ tapanaṃ ca mahābalam / (24.1) Par.?
saṃvartanaṃ mohanaṃ ca tathā māyādharaṃ param // (24.2) Par.?
gāndharvamastraṃ dayitamasiratnaṃ ca nandakam / (25.1) Par.?
prasvāpanaṃ pramathanaṃ vāruṇaṃ cāstramuttamam / (25.2) Par.?
astraṃ pāśupataṃ caiva yasyāpratihatā gatiḥ // (25.3) Par.?
astraṃ hayaśiraścaiva brāhmamastraṃ tathaiva ca / (26.1) Par.?
nārāyaṇāstramaindraṃ ca sārpamastraṃ tathādbhutam // (26.2) Par.?
paiśācamastramajitaṃ śoṣadaṃ śāmanaṃ tathā / (27.1) Par.?
mahābalaṃ bhāvanaṃ ca prasthāpanavikampane // (27.2) Par.?
etānyastrāṇi divyāni hiraṇyakaśipustadā / (28.1) Par.?
asṛjannarasiṃhasya dīptasyāgnerivāhutim // (28.2) Par.?
astraiḥ prajvalitaiḥ siṃhamāvṛṇodasurottamaḥ / (29.1) Par.?
vivasvān gharmasamaye himavantamivāṃśubhiḥ // (29.2) Par.?
sa hyamarṣānilodbhūto daityānāṃ sainyasāgaraḥ / (30.1) Par.?
kṣaṇena plāvayāmāsa mainākamiva sāgaraḥ // (30.2) Par.?
prāsaiḥ pāśaiśca khaḍgaiśca gadābhirmusalaistathā / (31.1) Par.?
vajrairaśanibhiścaiva sāgnibhiśca mahādrumaiḥ // (31.2) Par.?
mudgarairbhindipālaiśca śilolūkhalaparvataiḥ / (32.1) Par.?
śataghnībhiśca dīptābhirdaṇḍairapi sudāruṇaiḥ // (32.2) Par.?
te dānavāḥ pāśagṛhītahastā mahendratulyāśanivajravegāḥ / (33.1) Par.?
samantato 'bhyudyatabāhukāyāḥ sthitās triśīrṣā iva nāgapāśāḥ // (33.2) Par.?
suvarṇamālākulabhūṣitāṅgāḥ pītāṃśukābhogavibhāvitāṅgāḥ / (34.1) Par.?
muktāvalīdāmasanāthakakṣā haṃsā ivābhānti viśālapakṣāḥ // (34.2) Par.?
teṣāṃ tu vāyupratimaujasāṃ vai keyūramaulīvalayotkaṭānām / (35.1) Par.?
tānyuttamāṅgānyabhito vibhānti prabhātasūryāṃśusamaprabhāṇi // (35.2) Par.?
kṣipadbhir ugrair jvalitair mahābalair mahāstrapūgaiḥ susamāvṛto babhau / (36.1) Par.?
giriryathā saṃtatavarṣibhir ghanaiḥ kṛtāndhakārāntarakaṃdaro drumaiḥ // (36.2) Par.?
tairhanyamāno'pi mahāstrajālair mahābalair daityagaṇaiḥ sametaiḥ / (37.1) Par.?
nākampatājau bhagavānpratāpasthitaḥ prakṛtyā himavānivācalaḥ // (37.2) Par.?
saṃtrāsitāstena nṛsiṃharūpiṇā diteḥ sutāḥ pāvakatulyatejasā / (38.1) Par.?
bhayādviceluḥ pavanoddhutāṅgā yathormayaḥ sāgaravārisaṃbhavāḥ // (38.2) Par.?
Duration=0.18205595016479 secs.