UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
Yoga
Show parallels
Show headlines
Use dependency labeler
Chapter id: 2122
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
aṇimā paramāṇurūpatāpattiḥ // (1)
Par.?
laghimā tūlapiṇḍavallaghutvaprāptiḥ // (2)
Par.?
garimā gurutvaprāptiḥ // (3)
Par.?
mahimā mahattvaprāptiḥ aṅgulyagreṇa candrādisparśanaśaktiḥ // (4)
Par.?
prākāmyam icchānabhighātaḥ // (5)
Par.?
śarīrāntaḥkaraṇeśvaratvam īśitvam // (6)
Par.?
sarvatra prabhaviṣṇutā vaśitvaṃ sarvāṇy eva bhūtāṇi anurāgitvāt taduktaṃ nātikrāmanti // (7)
Par.?
kāmāvasāyitvaṃ sarvatra kāmāvasāyo yasmin viṣaye'sya kāma icchā bhavati tasmin viṣaye yogino 'vasāyo bhavati taṃ viṣayaṃ svīkāradvāreṇābhilāṣasamāptiparyantaṃ nayatītyarthaḥ // (8)
Par.?
tatra te aṇimādyāḥ samādhyupayogino bhūtajayāt yoginaḥ prādurbhavanti // (9)
Par.?
yathā paramāṇutvaṃ prāpto vajrādīnāmapyantaḥ praviśati // (10) Par.?
evaṃ sarvatra yojyam // (11)
Par.?
ete'ṇimādayo'ṣṭau guṇā mahāsiddhaya ityucyante // (12)
Par.?
kāyasampad vakṣyamāṇā tāṃ prāpnoti // (13)
Par.?
taddharmānabhighātaś ca tasya kāyasya ye dharmā rūpādayasteṣāmabhighāto nāśo nāsya kutaścid api bhavati // (14)
Par.?
nāsya rūpamagnirdahati na ca vāyuḥ śoṣayati ityādi yojyam // (15)
Par.?
kāyasampadam āha // (16.1)
Par.?
Duration=0.06709885597229 secs.