Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3107
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
kharāḥ kharamukhāścaiva makarāśīviṣānanāḥ / (1.2) Par.?
īhāmṛgamukhāścānye varāhamukhasaṃsthitāḥ // (1.3) Par.?
bālasūryamukhāścānye dhūmaketumukhāstathā / (2.1) Par.?
ardhacandrārdhavaktrāśca agnidīptamukhāstathā // (2.2) Par.?
haṃsakukkuṭavaktrāśca vyāditāsyā bhayāvahāḥ / (3.1) Par.?
siṃhāsyā lelihānāśca kākagṛdhramukhāstathā // (3.2) Par.?
dvijihvakā vakraśīrṣāstatholkāmukhasaṃsthitāḥ / (4.1) Par.?
mahāgrāhamukhāścānye dānavā baladarpitāḥ // (4.2) Par.?
śailasaṃvarṣmaṇas tasya śarīre śaravṛṣṭibhiḥ / (5.1) Par.?
avadhyasya mṛgendrasya na vyathāṃ cakrurāhave // (5.2) Par.?
evaṃ bhūyo 'parān ghorānasṛjandānaveśvarāḥ / (6.1) Par.?
mṛgendrasyopari kruddhā niḥśvasanta ivoragāḥ // (6.2) Par.?
te dānavaśarā ghorā dānavendrasamīritāḥ / (7.1) Par.?
vilayaṃ jagmurākāśe khadyotā iva parvate // (7.2) Par.?
tataścakrāṇi divyāni daityāḥ krodhasamanvitāḥ / (8.1) Par.?
mṛgendrāyāsṛjannāśu jvalitāni samantataḥ // (8.2) Par.?
tairāsīdgaganaṃ cakraiḥ saṃpatadbhiritastataḥ / (9.1) Par.?
yugānte saṃprakāśadbhiś candrādityagrahairiva // (9.2) Par.?
tāni sarvāṇi cakrāṇi mṛgendreṇa mahātmanā / (10.1) Par.?
grastānyudīrṇāni tadā pāvakārciḥsamāni vai // (10.2) Par.?
tāni cakrāṇi vadane viśamānāni bhānti vai / (11.1) Par.?
meghodaradarīṣveva candrasūryagrahā iva // (11.2) Par.?
hiraṇyakaśipurdaityo bhūyaḥ prāsṛjadūrjitām / (12.1) Par.?
śaktiṃ prajvalitāṃ ghorāṃ dhautaśastrataḍitprabhām // (12.2) Par.?
tāmāpatantīṃ samprekṣya mṛgendraḥ śaktimujjvalām / (13.1) Par.?
huṃkāreṇaiva raudreṇa babhañja bhagavāṃstadā // (13.2) Par.?
rarāja bhagnā sā śaktirmṛgendreṇa mahītale / (14.1) Par.?
savisphuliṅgā jvalitā maholkeva divaścyutā // (14.2) Par.?
nārācapaṅktiḥ siṃhasya prāptā reje'vidūrataḥ / (15.1) Par.?
nīlotpalapalāśānāṃ mālevojjvaladarśanā // (15.2) Par.?
sa garjitvā yathānyāyaṃ vikramya ca yathāsukham / (16.1) Par.?
tatsainyam utsāritavāṃstṛṇāgrāṇīva mārutaḥ // (16.2) Par.?
tato'śmavarṣaṃ daityendrā vyamṛjanta nabhogatāḥ / (17.1) Par.?
nagamātraiḥ śilākhaṇḍair giriśṛṅgairmahāprabhaiḥ // (17.2) Par.?
tadaśmavarṣaṃ siṃhasya mahanmūrdhani pātitam / (18.1) Par.?
diśo daśa vikīrṇā vai khadyotaprakarā iva // (18.2) Par.?
tadāśmaughair daityagaṇāḥ punaḥ siṃhamariṃdamam / (19.1) Par.?
chādayāṃcakrire meghā dhārābhiriva parvatam // (19.2) Par.?
na ca taṃ cālayāmāsurdaityaughā devasattamam / (20.1) Par.?
bhīmavego'calaśreṣṭhaṃ samudra iva mandaram // (20.2) Par.?
tato'śmavarṣe vihate jalavarṣamanantaram / (21.1) Par.?
dhārābhirakṣamātrābhiḥ prādurāsītsamantataḥ // (21.2) Par.?
nabhasaḥ pracyutā dhārāstigmavegāḥ samantataḥ / (22.1) Par.?
āvṛtya sarvato vyoma diśaścopadiśastathā // (22.2) Par.?
dhārā divi ca sarvatra vasudhāyāṃ ca sarvaśaḥ / (23.1) Par.?
na spṛśanti ca tā devaṃ nipatantyo'niśaṃ bhuvi // (23.2) Par.?
bāhyato vavṛṣurvarṣaṃ nopariṣṭācca vavṛṣuḥ / (24.1) Par.?
mṛgendrapratirūpasya sthitasya yudhi māyayā // (24.2) Par.?
hate'śmavarṣe tumule jalavarṣe ca śoṣite / (25.1) Par.?
so'sṛjaddānavo māyāmagnivāyusamīritām // (25.2) Par.?
mahendrastoyadaiḥ sārdhaṃ sahasrākṣo mahādyutiḥ / (26.1) Par.?
mahatā toyavarṣeṇa śamayāmāsa pāvakam // (26.2) Par.?
tasyāṃ pratihatāyāṃ tu māyāyāṃ yudhi dānavaḥ / (27.1) Par.?
asṛjadghorasaṃkāśaṃ tamastīvraṃ samantataḥ // (27.2) Par.?
tamasā saṃvṛte loke daityeṣvāttāyudheṣu ca / (28.1) Par.?
svatejasā parivṛto divākara ivābabhau // (28.2) Par.?
triśikhāṃ bhrukuṭīṃ cāsya dadṛśurdānavā raṇe / (29.1) Par.?
lalāṭasthāṃ triśūlāṅkāṃ gaṅgāṃ tripathagāmiva // (29.2) Par.?
tataḥ sarvāsu māyāsu hatāsu ditinandanāḥ / (30.1) Par.?
hiraṇyakaśipuṃ daityaṃ vivarṇāḥ śaraṇaṃ yayuḥ // (30.2) Par.?
tataḥ prajvalitaḥ krodhātpradahanniva tejasā / (31.1) Par.?
tasminkruddhe tu daityendre tamobhūtamabhūjjagat // (31.2) Par.?
āvahaḥ pravahaścaiva vivaho'tha hyudāvahaḥ / (32.1) Par.?
parāvahaḥ saṃvahaśca mahābalaparākramāḥ // (32.2) Par.?
tathā parivahaḥ śrīmānutpātabhayaśaṃsinaḥ / (33.1) Par.?
ityevaṃ kṣubhitāḥ sapta maruto gaganecarāḥ // (33.2) Par.?
ye grahāḥ sarvalokasya kṣaye prādurbhavanti vai / (34.1) Par.?
te sarve gagane dṛṣṭā vyacaranta yathāsukham // (34.2) Par.?
ayogataścāpyacaranmārgaṃ niśi niśācaraḥ / (35.1) Par.?
sagrahaḥ saha nakṣatrair ākāpatir ariṃdamaḥ // (35.2) Par.?
vivarṇatāṃ ca bhagavāngato divi divākaraḥ / (36.1) Par.?
kṛṣṇaṃ kabandhaṃ ca tathā lakṣyate sumahaddivi // (36.2) Par.?
amuñcaccārciṣāṃ vṛndaṃ bhūmivṛttir vibhāvasuḥ / (37.1) Par.?
gaganasthaśca bhagavān abhīkṣṇaṃ paridṛśyate // (37.2) Par.?
sapta dhūmranibhā ghorāḥ sūryā divi samutthitāḥ / (38.1) Par.?
somasya gaganasthasya grahāstiṣṭhanti śṛṅgagāḥ // (38.2) Par.?
vāme tu dakṣiṇe caiva sthitau śukrabṛhaspatī / (39.1) Par.?
śanaiścaro lohitāṅgo jvalanāṅgasamadyutiḥ // (39.2) Par.?
samaṃ samadhirohantaḥ sarve te gaganecarāḥ / (40.1) Par.?
śṛṅgāṇi śanakairghorā yugāntāvartino grahāḥ // (40.2) Par.?
candramāśca sanakṣatrairgrahaiḥ saha tamonudaḥ / (41.1) Par.?
carācaravināśāya rohiṇīṃ nābhyanandata // (41.2) Par.?
gṛhīto rāhuṇā candra ulkābhirabhihanyate / (42.1) Par.?
ulkāḥ prajvalitāścandre vicaranti yathāsukham // (42.2) Par.?
devānāmapi yo devaḥ so'pyavarṣata śoṇitam / (43.1) Par.?
apatangaganādulkā vidyudrūpā mahāsvanāḥ // (43.2) Par.?
akāle ca drumāḥ sarve puṣpanti ca phalanti ca / (44.1) Par.?
latāśca saphalāḥ sarvā ye cāhurdaityanāśanam // (44.2) Par.?
phalaiḥ phalānyajāyanta puṣpaiḥ puṣpaṃ tathaiva ca / (45.1) Par.?
unmīlanti nimīlanti hasanti ca rudanti ca // (45.2) Par.?
vikrośanti ca gambhīrā dhūmayanti jvalanti ca / (46.1) Par.?
pratimāḥ sarvadevānāṃ vedayanti mahadbhayam // (46.2) Par.?
āraṇyaiḥ saha saṃsṛṣṭā grāmyāśca mṛgapakṣiṇaḥ / (47.1) Par.?
cakruḥ subhairavaṃ tatra mahāyuddhamupasthitam // (47.2) Par.?
nadyaśca pratikūlāni vahanti kaluṣodakāḥ / (48.1) Par.?
na prakāśanti ca diśo raktareṇusamākulāḥ // (48.2) Par.?
vānaspatyo na pūjyante pūjanārhāḥ kathaṃcana / (49.1) Par.?
vāyuvegena hanyante bhajyante praṇamanti ca // (49.2) Par.?
yadā ca sarvabhūtānāṃ chāyā na parivartate / (50.1) Par.?
aparāhṇagate sūrye lokānāṃ yugasaṃkṣaye // (50.2) Par.?
tadā hiraṇyakaśipordaityasyopari veśmanaḥ / (51.1) Par.?
bhāṇḍāgārāyudhāgāre niviṣṭamabhavanmadhu // (51.2) Par.?
asurāṇāṃ vināśāya surāṇāṃ vijayāya ca / (52.1) Par.?
dṛśyante vividhotpātā ghorā ghoranidarśanāḥ // (52.2) Par.?
ete cānye ca bahavo ghorotpātāḥ samutthitāḥ / (53.1) Par.?
daityendrasya vināśāya dṛśyante kālanirmitāḥ // (53.2) Par.?
medinyāṃ kampamānāyāṃ daityendreṇa mahātmanā / (54.1) Par.?
mahīdharā nāgagaṇā nipeturamitaujasaḥ // (54.2) Par.?
viṣajvālākulairvaktrairvimuñcanto hutāśanam / (55.1) Par.?
catuḥśīrṣāḥ pañcaśīrṣāḥ saptaśīrṣāśca pannagāḥ // (55.2) Par.?
vāsukistakṣakaścaiva karkoṭakadhanaṃjayau / (56.1) Par.?
elāmukhaḥ kāliyaśca mahāpadmaśca vīryavān // (56.2) Par.?
sahasraśīrṣā nāgo vai hematāladhvajaḥ prabhuḥ / (57.1) Par.?
śeṣo'nanto mahābhāgo duṣprakampyaḥ prakampitaḥ // (57.2) Par.?
dīptānyantarjalasthāni pṛthivīdharaṇāni ca / (58.1) Par.?
tadā kruddhena mahatā kampitāni samantataḥ // (58.2) Par.?
nāgāstejodharāścāpi pātālatalacāriṇaḥ / (59.1) Par.?
hiraṇyakaśipurdaityastadā saṃspṛṣṭavānmahīm // (59.2) Par.?
saṃdaṣṭauṣṭhapuṭaḥ krodhādvārāha iva pūrvajaḥ / (60.1) Par.?
nadī bhāgīrathī caiva sarayūḥ kauśikī tathā // (60.2) Par.?
yamunā tvatha kāverī kṛṣṇaveṇā ca nimnagā / (61.1) Par.?
suveṇā ca mahābhāgā nadī godāvarī tathā // (61.2) Par.?
carmaṇvatī ca sindhuśca tathā nadanadīpatiḥ / (62.1) Par.?
kamalaprabhavaścaiva śoṇo maṇinibhodakaḥ // (62.2) Par.?
narmadā śubhatoyā ca tathā vetravatī nadī / (63.1) Par.?
gomatī gokulākīrṇā tathā pūrvasarasvatī // (63.2) Par.?
mahī kālamahī caiva tamasā puṣpavāhinī / (64.1) Par.?
jambūdvīpaṃ ratnavaṭaṃ sarvaratnopaśobhitam // (64.2) Par.?
suvarṇaprakaṭaṃ caiva suvarṇākaramaṇḍitam / (65.1) Par.?
mahānadaṃ ca lauhityaṃ śailakānanaśobhitam // (65.2) Par.?
pattanaṃ kośakaraṇamṛṣivīrajanākaram / (66.1) Par.?
māgadhāśca mahāgrāmā muṇḍāḥ śuṅgāstathaiva ca // (66.2) Par.?
suhmā mallā videhāśca mālavāḥ kāśikosalāḥ / (67.1) Par.?
bhavanaṃ vainateyasya daityendreṇābhikampitam // (67.2) Par.?
kailāsaśikharākāraṃ yatkṛtaṃ viśvakarmaṇā / (68.1) Par.?
raktatoyo mahābhīmo lauhityo nāma sāgaraḥ // (68.2) Par.?
udayaśca mahāśaila ucchritaḥ śatayojanam / (69.1) Par.?
suvarṇavedikaḥ śrīmānmeghapaṅktiniṣevitaḥ // (69.2) Par.?
bhrājamāno'rkasadṛśairjātarūpamayairdrumaiḥ / (70.1) Par.?
śālaistālaistamālaiśca karṇikāraiśca puṣpitaiḥ // (70.2) Par.?
ayomukhaśca vikhyātaḥ parvato dhātumaṇḍitaḥ / (71.1) Par.?
tamālavanagandhaśca parvato malayaḥ śubhaḥ // (71.2) Par.?
surāṣṭrāśca sabāhlīkāḥ śūrābhīrāstathaiva ca / (72.1) Par.?
bhojāḥ pāṇḍyāśca vaṅgāśca kaliṅgāstāmraliptakāḥ // (72.2) Par.?
tathaivauṇḍrāśca pauṇḍrāśca vāmacūḍāḥ sakeralāḥ / (73.1) Par.?
kṣobhitāstena daityena sadevāścāpsarogaṇāḥ // (73.2) Par.?
agastyabhavanaṃ caiva yadagamyaṃ kṛtaṃ purā / (74.1) Par.?
siddhacāraṇasaṃghaśca viprakīrṇaṃ manoharam // (74.2) Par.?
vicitranānāvihagaṃ supuṣpitamahādrumam / (75.1) Par.?
jātarūpamayaiḥ śṛṅgairapsarogaṇanāditam // (75.2) Par.?
giripuṣpitakaścaiva lakṣmīvānpriyadarśanaḥ / (76.1) Par.?
utthitaḥ sāgaraṃ bhittvā viśrāmaścandrasūryayoḥ / (76.2) Par.?
rarāja sumahāśṛṅgair gaganaṃ vilikhanniva // (76.3) Par.?
candrasūryāṃśusaṃkāśaiḥ sāgarāmbusamāvṛtaiḥ / (77.1) Par.?
vidyutvānsarvataḥ śrīmānāyataḥ śatayojanam // (77.2) Par.?
vidyutāṃ yatra saṃpātā nipātyante nagottame / (78.1) Par.?
ṛṣabhaḥ parvataścaiva śrīmānvṛṣabhasaṃjñitaḥ // (78.2) Par.?
kuñjaraḥ parvataḥ śrīmānyatrāgastyagṛhaṃ śubham / (79.1) Par.?
viśālākṣaśca durdharṣaḥ sarpāṇāmālayaḥ purī // (79.2) Par.?
tathā bhogavatī cāpi daityendreṇābhikampitā / (80.1) Par.?
mahāseno giriścaiva pāriyātraśca parvataḥ // (80.2) Par.?
cakravāṃśca giriśreṣṭho vārāhaścaiva parvataḥ / (81.1) Par.?
prāgjyautiṣapuraṃ cāpi jātarūpamayaṃ śubham // (81.2) Par.?
yasminvasati duṣṭātmā narako nāma dānavaḥ / (82.1) Par.?
meghaśca parvataśreṣṭho meghagambhīraniḥsvanaḥ // (82.2) Par.?
ṣaṣṭistatra sahasrāṇi parvatānāṃ dvijottamāḥ / (83.1) Par.?
taruṇādityasaṃkāśo merustatra mahāgiriḥ // (83.2) Par.?
yakṣarākṣasagandharvair nityaṃ sevitakaṃdaraḥ / (84.1) Par.?
hemagarbho mahāśailastathā hemasakho giriḥ // (84.2) Par.?
kailāsaścaiva śailendro dānavendreṇa kampitaḥ / (85.1) Par.?
hemapuṣkarasaṃchannaṃ tena vaikhānasaṃ saraḥ // (85.2) Par.?
kampitaṃ mānasaṃ caiva haṃsakāraṇḍavākulam / (86.1) Par.?
triśṛṅgaparvataścaiva kumārī ca saridvarā // (86.2) Par.?
tuṣāracayasaṃchanno mandaraścāpi parvataḥ / (87.1) Par.?
uśīrabinduśca giriścandraprasthastathādrirāṭ // (87.2) Par.?
prajāpatigiriścaiva tathā puṣkaraparvataḥ / (88.1) Par.?
devābhraparvataścaiva tathā vai reṇuko giriḥ // (88.2) Par.?
krauñcaḥ saptarṣiśailaśca dhūmravarṇaśca parvataḥ / (89.1) Par.?
ete cānye ca girayo deśā janapadāstathā // (89.2) Par.?
nadyaḥ sasāgarāḥ sarvāḥ so'kampayata dānavaḥ / (90.1) Par.?
kapilaśca mahīputro vyāghravāṃścaiva kampitaḥ // (90.2) Par.?
khecarāśca satīputrāḥ pātālatalavāsinaḥ / (91.1) Par.?
gaṇastathā paro raudro meghanāmāṅkuśāyudhaḥ // (91.2) Par.?
ūrdhvago bhīmavegaśca sarva evābhikampitāḥ / (92.1) Par.?
gadī śūlī karālaśca hiraṇyakaśipustadā // (92.2) Par.?
jīmūtaghanasaṃkāśo jīmūtaghananiḥsvanaḥ / (93.1) Par.?
jīmūtaghananirghoṣo jīmūta iva vegavān // (93.2) Par.?
devārirditijo vīro nṛsiṃhaṃ samupādravat / (94.1) Par.?
samutpatya tatastīkṣṇair mṛgendreṇa mahānakhaiḥ / (94.2) Par.?
tadoṃkārasahāyena vidārya nihato yudhi // (94.3) Par.?
mahī ca kālaśca śaśī nabhaśca grahāśca sūryaśca diśaśca sarvāḥ / (95.1) Par.?
nadyaśca śailāśca mahārṇavāśca gatāḥ prasādaṃ ditiputranāśāt // (95.2) Par.?
tataḥ pramuditā devā ṛṣayaśca tapodhanāḥ / (96.1) Par.?
tuṣṭuvurnāmabhirdivyairādidevaṃ sanātanam // (96.2) Par.?
yattvayā vihitaṃ deva nārasiṃhamidaṃ vapuḥ / (97.1) Par.?
etadevārcayiṣyanti parāvaravido janāḥ // (97.2) Par.?
devā ūcuḥ / (98.1) Par.?
bhavānbrahmā ca rudraśca mahendro devasattamaḥ / (98.2) Par.?
bhavānkartā vikartā ca lokānāṃ prabhavo'vyayaḥ // (98.3) Par.?
parāṃ ca siddhiṃ ca paraṃ ca devaṃ paraṃ ca mantraṃ paramaṃ haviśca / (99.1) Par.?
paraṃ ca dharmaṃ paramaṃ ca viśvaṃ tvāmāhuragryaṃ puruṣaṃ purāṇam // (99.2) Par.?
paraṃ śarīraṃ paramaṃ ca brahma paraṃ ca yogaṃ paramāṃ ca vāṇīm / (100.1) Par.?
paraṃ rahasyaṃ paramāṃ gatiṃ ca tvāmāhuragryaṃ puruṣaṃ purāṇam // (100.2) Par.?
evaṃ parasyāpi paraṃ padaṃ yatparaṃ parasyāpi paraṃ ca devam / (101.1) Par.?
paraṃ parasyāpi paraṃ ca bhūtaṃ tvāmāhuragryaṃ puruṣaṃ purāṇam // (101.2) Par.?
paraṃ parasyāpi paraṃ rahasyaṃ paraṃ parasyāpi paraṃ mahattvam / (102.1) Par.?
paraṃ parasyāpi paraṃ mahadyattvāmāhuragryaṃ puruṣaṃ purāṇam // (102.2) Par.?
paraṃ parasyāpi paraṃ nidhānaṃ paraṃ parasyāpi paraṃ pavitram / (103.1) Par.?
paraṃ parasyāpi paraṃ ca dāntaṃ tvāmāhuragryaṃ puruṣaṃ purāṇam // (103.2) Par.?
evamuktvā tu bhagavānsarvalokapitāmahaḥ / (104.1) Par.?
stutvā nārāyaṇaṃ devaṃ brahmalokaṃ gataḥ prabhuḥ // (104.2) Par.?
tato nadatsu tūryeṣu nṛtyantīṣvapsaraḥsu ca / (105.1) Par.?
kṣīrodasyottaraṃ kūlaṃ jagāma harirīśvaraḥ // (105.2) Par.?
nārasiṃhaṃ vapurdevaḥ sthāpayitvā sudīptimat / (106.1) Par.?
paurāṇaṃ rūpamāsthāya prayayau garuḍadhvajaḥ // (106.2) Par.?
aṣṭacakreṇa yānena bhūtayutena bhāsvatā / (107.1) Par.?
avyaktaprakṛtirdevaḥ svasthānaṃ gatavānprabhuḥ // (107.2) Par.?
Duration=0.63971781730652 secs.