Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3125
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
matsya uvāca / (1.1) Par.?
catvāryāhuḥ sahasrāṇi varṣāṇāṃ tu kṛtaṃ yugam / (1.2) Par.?
tasya tāvacchatī saṃdhyā dviguṇā ravinandana // (1.3) Par.?
yatra dharmaścatuṣpādastvadharmaḥ pādavigrahaḥ / (2.1) Par.?
svadharmaniratāḥ santo jāyante yatra mānavāḥ // (2.2) Par.?
viprāḥ sthitā dharmaparā rājavṛttau sthitā nṛpāḥ / (3.1) Par.?
kṛṣyāmabhiratā vaiśyāḥ śūdrāḥ śuśrūṣavaḥ sthitāḥ // (3.2) Par.?
tadā satyaṃ ca śaucaṃ ca dharmaścaiva vivardhate / (4.1) Par.?
sadbhirācaritaṃ karma kriyate khyāyate ca vai // (4.2) Par.?
etatkārtayugaṃ vṛttaṃ sarveṣāmapi pārthiva / (5.1) Par.?
prāṇināṃ dharmasaṅgānāmapi vai nīcajanmanām // (5.2) Par.?
trīṇi varṣasahasrāṇi tretāyugamihocyate / (6.1) Par.?
tasya tāvacchatī saṃdhyā dviguṇā parikīrtyate // (6.2) Par.?
dvābhyāmadharmaḥ pādābhyāṃ tribhirdharmo vyavasthitaḥ / (7.1) Par.?
yatra satyaṃ ca sattvaṃ ca tretādharmo vidhīyate // (7.2) Par.?
tretāyāṃ vikṛtiṃ yānti varṇāstvete na saṃśayaḥ / (8.1) Par.?
cāturvarṇyasya vaikṛtyādyānti daurbalyamāśramāḥ // (8.2) Par.?
eṣā tretāyugagatirvicitrā devanirmitā / (9.1) Par.?
dvāparasya tu yā ceṣṭā tāmapi śrotumarhasi // (9.2) Par.?
dvāparaṃ dve sahasre tu varṣāṇāṃ ravinandana / (10.1) Par.?
tasya tāvacchatī saṃdhyā dviguṇā yugamucyate // (10.2) Par.?
tatra cārthaparāḥ sarve prāṇino rajasā hatāḥ / (11.1) Par.?
sarve naiṣkṛtikāḥ kṣudrā jāyante ravinandana // (11.2) Par.?
dvābhyāṃ dharmaḥ sthitaḥ padbhyāmadharmastribhirutthitaḥ / (12.1) Par.?
viparyayācchanairdharmaḥ kṣayameti kalau yuge // (12.2) Par.?
brāhmaṇyabhāvasya tatastathautsukyaṃ viśīryate / (13.1) Par.?
vratopavāsāstyajyante dvāpare yugaparyaye // (13.2) Par.?
tathā varṣasahasraṃ tu varṣāṇāṃ dve śate api / (14.1) Par.?
saṃdhyayā saha saṃkhyātaṃ krūraṃ kaliyugaṃ smṛtam // (14.2) Par.?
yatrādharmaścatuṣpādaḥ syāddharmaḥ pādavigrahaḥ / (15.1) Par.?
kāminastapasā hīnā jāyante tatra mānavāḥ // (15.2) Par.?
naivātisāttvikaḥ kaścin na sādhurna ca satyavāk / (16.1) Par.?
nāstikā brahmabhaktā vā jāyante tatra mānavāḥ // (16.2) Par.?
ahaṃkāragṛhītāśca prakṣīṇasnehabandhanāḥ / (17.1) Par.?
viprāḥ śūdrasamācārāḥ santi sarve kalau yuge // (17.2) Par.?
āśramāṇāṃ viparyāsaḥ kalau samparivartate / (18.1) Par.?
varṇānāṃ caiva saṃdeho yugānte ravinandana // (18.2) Par.?
vidyāddvādaśasāhasrīṃ yugākhyāṃ pūrvanirmitām / (19.1) Par.?
evaṃ sahasraparyantaṃ tadaharbrāhmamucyate // (19.2) Par.?
tato'hani gate tasminsarveṣāmeva jīvinām / (20.1) Par.?
śarīranirvṛtiṃ dṛṣṭvā lokasaṃhārabuddhitaḥ // (20.2) Par.?
devatānāṃ ca sarvāsāṃ brahmādīnāṃ mahīpate / (21.1) Par.?
daityānāṃ dānavānāṃ ca yakṣarākṣasapakṣiṇām // (21.2) Par.?
gandharvāṇāmapsarasāṃ bhujaṃgānāṃ ca pārthiva / (22.1) Par.?
parvatānāṃ nadīnāṃ ca paśūnāṃ caiva sattama / (22.2) Par.?
tiryagyonigatānāṃ ca sattvānāṃ kṛmiṇāṃ tathā // (22.3) Par.?
mahābhūtapatiḥ pañca hṛtvā bhūtāni bhūtakṛt / (23.1) Par.?
jagatsaṃharaṇārthāya kurute vaiśasaṃ mahat // (23.2) Par.?
bhūtvā sūryaścakṣuṣī cādadāno bhūtvā vāyuḥ prāṇināṃ prāṇajālam / (24.1) Par.?
bhūtvā vahnirnirdahansarvalokānbhūtvā megho bhūya ugro'pyavarṣat // (24.2) Par.?
Duration=0.10198998451233 secs.