Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3129
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
matsya uvāca / (1.1) Par.?
bhūtvā nārāyaṇo yogī sattvamūrtirvibhāvasuḥ / (1.2) Par.?
gabhastibhiḥ pradīptābhiḥ saṃśoṣayati sāgarān // (1.3) Par.?
tataḥ pītvārṇavān sarvānnadīḥ kūpāṃśca sarvaśaḥ / (2.1) Par.?
parvatānāṃ ca salilaṃ sarvamādāya raśmibhiḥ // (2.2) Par.?
bhittvā gabhastibhiścaiva mahīṃ gatvā rasātalāt / (3.1) Par.?
pātālajalamādāya pibate rasamuttamam // (3.2) Par.?
mūtrāsṛkkledam anyacca yadasti prāṇiṣu dhruvam / (4.1) Par.?
tatsarvamaravindākṣa ādatte puruṣottamaḥ // (4.2) Par.?
vāyuśca balavānbhūtvā vidhunvāno'khilaṃ jagat / (5.1) Par.?
prāṇāpānasamānādyān vāyūn ākarṣate hariḥ // (5.2) Par.?
tato devagaṇāḥ sarve bhūtānyeva ca yāni tu / (6.1) Par.?
gandho ghrāṇaṃ śarīraṃ ca pṛthivīṃ saṃśritā guṇāḥ // (6.2) Par.?
jihvā rasaśca snehaśca saṃśritāḥ salile guṇāḥ / (7.1) Par.?
rūpaṃ cakṣurvipākaśca jyotirevāśritā guṇāḥ // (7.2) Par.?
sparśaḥ prāṇaśca ceṣṭā ca pavane saṃśritā guṇāḥ / (8.1) Par.?
śabdaḥ śrotraṃ ca khānyeva gagane saṃśritā guṇāḥ // (8.2) Par.?
lokamāyā bhagavatā muhūrtena vināśitā / (9.1) Par.?
mano buddhiśca sarveṣāṃ kṣetrajñaśceti yaḥ śrutaḥ // (9.2) Par.?
taṃ vareṇyaṃ parameṣṭhī hṛṣīkeśamupāśritaḥ / (10.1) Par.?
tato bhagavatastasya raśmibhiḥ parivāritaḥ // (10.2) Par.?
vāyunākramyamāṇāsu drumaśākhāsu cāśritaḥ / (11.1) Par.?
teṣāṃ saṃgharṣaṇodbhūtaḥ pāvakaḥ śatadhā jvalan // (11.2) Par.?
adahacca tadā sarvaṃ vṛtaḥ saṃvartako'nalaḥ / (12.1) Par.?
saparvatadrumāngulmāṃllatāvallīstṛṇāni ca // (12.2) Par.?
vimānāni ca divyāni purāṇi vividhāni ca / (13.1) Par.?
yāni cāśrayaṇīyāni tāni sarvāṇi so'dahat / (13.2) Par.?
bhasmīkṛtya tataḥ sarvāṃllokāṃllokagururhariḥ / (13.3) Par.?
bhūyo nirvāpayāmāsa yugāntena ca karmaṇā // (13.4) Par.?
sahasravṛṣṭiḥ śatadhā bhūtvā kṛṣṇo mahābalaḥ / (14.1) Par.?
divyatoyena haviṣā tarpayāmāsa medinīm // (14.2) Par.?
tataḥ kṣīranikāyena svādunā paramāmbhasā / (15.1) Par.?
śivena puṇyena mahī nirvāṇamagamatparam // (15.2) Par.?
tena rodhena saṃchannā payasāṃ varṣato dharā / (16.1) Par.?
ekārṇavajalībhūtā sarvasattvavivarjitā // (16.2) Par.?
mahāsattvānyapi vibhuṃ praviṣṭānyamitaujasam / (17.1) Par.?
naṣṭārkapavanākāśe sūkṣme jagati saṃvṛte // (17.2) Par.?
saṃśoṣamātmanā kṛtvā samudrānapi dehinaḥ / (18.1) Par.?
dagdhvā saṃplāvya ca tathā svapityekaḥ sanātanaḥ // (18.2) Par.?
paurāṇaṃ rūpamāsthāya svapityamitavikramaḥ / (19.1) Par.?
ekārṇavajalavyāpī yogī yogamupāśritaḥ // (19.2) Par.?
anekāni sahasrāṇi yugānyekārṇavāmbhasi / (20.1) Par.?
na cainaṃ kaścidavyaktaṃ vyaktaṃ veditumarhati // (20.2) Par.?
kaścaiva puruṣo nāma kiṃyogaḥ kaśca yogavān / (21.1) Par.?
asau kiyantaṃ kālaṃ ca ekārṇavavidhiṃ prabhuḥ // (21.2) Par.?
kariṣyatīti bhagavāniti kaścin na budhyate // (22) Par.?
na draṣṭā naiva gamitā na jñātā naiva pārśvagaḥ / (23.1) Par.?
tasya na jñāyate kiṃcittamṛte devasattamam // (23.2) Par.?
nabhaḥ kṣitiṃ pavanam apaḥ prakāśakaṃ prajāpatiṃ bhuvanadharaṃ sureśvaram / (24.1) Par.?
pitāmahaṃ śrutinilayaṃ mahāmuniṃ praśāmya bhūyaḥ śayanaṃ hyarocayat // (24.2) Par.?
Duration=0.31655097007751 secs.