UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 4334
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
athātaḥ pramehacikitsitaṃ vyākhyāsyāmaḥ / (1.1)
Par.?
iti ha smāhur ātreyādayo maharṣayaḥ / (1.2)
Par.?
mehino balinaḥ kuryād ādau vamanarecane / (1.3)
Par.?
snigdhasya sarṣapāriṣṭanikumbhākṣakarañjajaiḥ // (1.4)
Par.?
tailais trikaṇṭakādyena yathāsvaṃ sādhitena vā / (2.1)
Par.?
snehena mustadevāhvanāgaraprativāpavat // (2.2)
Par.?
surasādikaṣāyeṇa dadyād āsthāpanaṃ tataḥ / (3.1)
Par.?
nyagrodhādes tu pittārtaṃ rasaiḥ śuddhaṃ ca tarpayet // (3.2)
Par.?
mūtragraharujāgulmakṣayādyās tvapatarpaṇāt / (4.1)
Par.?
tato 'nubandharakṣārthaṃ śamanāni prayojayet // (4.2)
Par.?
asaṃśodhyasya tānyeva sarvameheṣu pāyayet / (5.1)
Par.?
dhātrīrasaplutāṃ prāhṇe haridrāṃ mākṣikānvitām // (5.2)
Par.?
dārvīsurāhvatriphalāmustā vā kvathitā jale / (6.1)
Par.?
citrakatriphalādārvīkaliṅgān vā samākṣikān // (6.2)
Par.?
madhuyuktaṃ guḍūcyā vā rasam āmalakasya vā / (7.1)
Par.?
lodhrābhayātoyadakaṭphalānāṃ pāṭhāviḍaṅgārjunadhanvanānām / (7.2)
Par.?
gāyatridārvīkṛmihṛddhavānāṃ kaphe trayaḥ kṣaudrayutāḥ kaṣāyāḥ // (7.3)
Par.?
uśīralodhrārjunacandanānāṃ paṭolanimbāmalakāmṛtānām / (8.1)
Par.?
lodhrāmbukālīyakadhātakīnāṃ pitte trayaḥ kṣaudrayutāḥ kaṣāyāḥ // (8.2)
Par.?
yathāsvam ebhiḥ pānānnaṃ yavagodhūmabhāvanāḥ // (9.1)
Par.?
vātolbaṇeṣu snehāṃśca prameheṣu prakalpayet / (10.1)
Par.?
apūpasaktuvāṭyādir yavānāṃ vikṛtir hitā // (10.2)
Par.?
gajāśvagudamuktānām athavā veṇujanmanām / (11.1)
Par.?
tṛṇadhānyāni mudgādyāḥ śālir jīrṇaḥ saṣaṣṭikaḥ // (11.2)
Par.?
śrīkukkuṭo 'mlaḥ khalakas tilasarṣapakiṭṭajaḥ / (12.1)
Par.?
kapitthaṃ tindukaṃ jambūs tatkṛtā rāgaṣāḍavāḥ // (12.2)
Par.?
tiktaṃ śākaṃ madhu śreṣṭhā bhakṣyāḥ śuṣkāḥ sasaktavaḥ / (13.1)
Par.?
dhanvamāṃsāni śūlyāni pariśuṣkāṇyayaskṛtiḥ // (13.2)
Par.?
madhvariṣṭāsavā jīrṇāḥ sīdhuḥ pakvarasodbhavaḥ / (14.1)
Par.?
tathāsanādisārāmbu darbhāmbho mākṣikodakam // (14.2)
Par.?
vāsiteṣu varākvāthe śarvarīṃ śoṣiteṣvahaḥ / (15.1)
Par.?
yaveṣu sukṛtān saktūn sakṣaudrān sīdhunā pibet // (15.2)
Par.?
śālasaptāhvakampillavṛkṣakākṣakapitthajam / (16.1)
Par.?
rohītakaṃ ca kusumaṃ madhunādyāt sucūrṇitam // (16.2)
Par.?
kaphapittaprameheṣu pibeddhātrīrasena vā / (17.1)
Par.?
trikaṇṭakaniśālodhrasomavalkavacārjunaiḥ // (17.2)
Par.?
padmakāśmantakāriṣṭacandanāgurudīpyakaiḥ / (18.1)
Par.?
paṭolamustamañjiṣṭhāmādrībhallātakaiḥ pacet // (18.2)
Par.?
tailaṃ vātakaphe pitte ghṛtaṃ miśreṣu miśrakam / (19.1)
Par.?
daśamūlaśaṭhīdantīsurāhvaṃ dvipunarnavam // (19.2) Par.?
mūlaṃ snugarkayoḥ pathyāṃ bhūkadambam aruṣkaram / (20.1)
Par.?
karañjau varuṇān mūlaṃ pippalyāḥ pauṣkaraṃ ca yat // (20.2)
Par.?
pṛthag daśapalaṃ prasthān yavakolakulatthataḥ / (21.1)
Par.?
trīṃścāṣṭaguṇite toye vipacet pādavartinā // (21.2)
Par.?
tena dvipippalīcavyavacānicularohiṣaiḥ / (22.1)
Par.?
trivṛdviḍaṅgakampillabhārgīviśvaiśca sādhayet // (22.2)
Par.?
prasthaṃ ghṛtāj jayet sarvāṃs tan mehān piṭikā viṣam / (23.1)
Par.?
pāṇḍuvidradhigulmārśaḥśoṣaśophagarodaram // (23.2)
Par.?
śvāsaṃ kāsaṃ vamiṃ vṛddhiṃ plīhānaṃ vātaśoṇitam / (24.1)
Par.?
kuṣṭhonmādāvapasmāraṃ dhānvantaram idaṃ ghṛtam // (24.2)
Par.?
lodhramūrvāśaṭhīvellabhārgīnatanakhaplavān / (25.1)
Par.?
kaliṅgakuṣṭhakramukapriyaṅgvativiṣāgnikān // (25.2)
Par.?
dve viśāle caturjātaṃ bhūnimbaṃ kaṭurohiṇīm / (26.1)
Par.?
yavānīṃ pauṣkaraṃ pāṭhāṃ granthiṃ cavyaṃ phalatrayam // (26.2)
Par.?
karṣāṃśam ambukalaśe pādaśeṣe srute hime / (27.1)
Par.?
dvau prasthau mākṣikāt kṣiptvā rakṣet pakṣam upekṣayā // (27.2)
Par.?
lodhrāsavo 'yaṃ mehārśaḥśvitrakuṣṭhārucikṛmīn / (28.1)
Par.?
pāṇḍutvaṃ grahaṇīdoṣaṃ sthūlatāṃ ca niyacchati // (28.2)
Par.?
sādhayed asanādīnāṃ palānāṃ viṃśatiṃ pṛthak / (29.1)
Par.?
dvivahe 'pāṃ kṣipet tatra pādasthe dve śate guḍāt // (29.2)
Par.?
kṣaudrāḍhakārdhaṃ palikaṃ vatsakādiṃ ca kalkitam / (30.1)
Par.?
tat kṣaudrapippalīcūrṇapradigdhe ghṛtabhājane // (30.2)
Par.?
sthitaṃ dṛḍhe jatusṛte yavarāśau nidhāpayet / (31.1)
Par.?
khadirāṅgārataptāni bahuśo 'tra nimajjayet // (31.2)
Par.?
tanūni tīkṣṇalohasya pattrāṇy ā lohasaṃkṣayāt / (32.1)
Par.?
ayaskṛtiḥ sthitā pītā pūrvasmād adhikā guṇaiḥ // (32.2)
Par.?
rūkṣam udvartanaṃ gāḍhaṃ vyāyāmo niśi jāgaraḥ / (33.1)
Par.?
yaccānyacchleṣmamedoghnaṃ bahirantaśca taddhitam // (33.2)
Par.?
subhāvitāṃ sārajalais tulāṃ pītvā śilodbhavāt / (34.1)
Par.?
sārāmbunaiva bhuñjānaḥ śālīñ jāṅgalajai rasaiḥ // (34.2)
Par.?
sarvān abhibhaven mehān subahūpadravān api / (35.1)
Par.?
gaṇḍamālārbudagranthisthaulyakuṣṭhabhagandarān // (35.2)
Par.?
kṛmiślīpadaśophāṃśca paraṃ caitad rasāyanam / (36.1)
Par.?
adhanaśchattrapādatrarahito munivartanaḥ // (36.2)
Par.?
yojanānāṃ śataṃ yāyāt khaned vā salilāśayān / (37.1)
Par.?
gośakṛnmūtravṛttir vā gobhireva saha bhramet // (37.2)
Par.?
bṛṃhayed auṣadhāhārair amedomūtralaiḥ kṛśam / (38.1)
Par.?
śarāvikādyāḥ piṭikāḥ śophavat samupācaret // (38.2)
Par.?
apakvā vraṇavat pakvās tāsāṃ prāgrūpam eva ca / (39.1)
Par.?
kṣīrivṛkṣāmbu pānāya bastamūtraṃ ca śasyate // (39.2)
Par.?
tīkṣṇaṃ ca śodhanaṃ prāyo durvirecyā hi mehinaḥ / (40.1)
Par.?
tailam elādinā kuryād gaṇena vraṇaropaṇam // (40.2)
Par.?
udvartane kaṣāyaṃ tu vargeṇāragvadhādinā / (41.1)
Par.?
pariṣeko 'sanādyena pānānne vatsakādinā // (41.2)
Par.?
pāṭhācitrakaśārṅgaṣṭāśārivākaṇṭakārikāḥ / (42.1)
Par.?
saptāhvaṃ kauṭajaṃ mūlaṃ somavalkaṃ nṛpadrumam // (42.2)
Par.?
saṃcūrṇya madhunā lihyāt tadvaccūrṇaṃ navāyasam / (43.1)
Par.?
madhumehitvam āpanno bhiṣagbhiḥ parivarjitaḥ / (43.2)
Par.?
śilājatutulām adyāt pramehārtaḥ punarnavaḥ // (43.3)
Par.?
Duration=0.16495418548584 secs.