Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3136
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
matsya uvāca / (1.1) Par.?
evamekārṇavībhūte śete loke mahādyutiḥ / (1.2) Par.?
pracchādya salilenorvīṃ haṃso nārāyaṇastadā // (1.3) Par.?
mahato rajaso madhye mahārṇavasaraḥsu vai / (2.1) Par.?
virajaskaṃ mahābāhumakṣayaṃ brahma yadviduḥ // (2.2) Par.?
ātmarūpaprakāśena tamasā saṃvṛtaḥ prabhuḥ / (3.1) Par.?
manaḥ sāttvikamādhāya yatra tatsatyamāsata // (3.2) Par.?
yāthātathyaṃ paraṃ jñānaṃ bhūtaṃ tadbrahmaṇā purā / (4.1) Par.?
rahasyāraṇyakoddiṣṭaṃ yaccaupaniṣadaṃ smṛtam // (4.2) Par.?
puruṣo yajña ityetadyatparaṃ parikīrtitam / (5.1) Par.?
yaścānyaḥ puruṣākhyaḥ syātsa eṣa puruṣottamaḥ // (5.2) Par.?
ye ca yajñakarā viprā ye cartvija iti smṛtāḥ / (6.1) Par.?
asmādeva purā bhūtā yajñebhyaḥ śrūyatāṃ tathā // (6.2) Par.?
brahmāṇaṃ prathamaṃ vaktrādudgātāraṃ ca sāmagam / (7.1) Par.?
hotāramapi cādhvaryuṃ bāhubhyāmasṛjatprabhuḥ // (7.2) Par.?
brahmaṇo brāhmaṇācchaṃsi prastotāraṃ ca sarvaśaḥ / (8.1) Par.?
tau mitrāvaruṇau pṛṣṭhāt pratiprastārameva ca // (8.2) Par.?
udarātpratihartāraṃ potāraṃ caiva pārthiva / (9.1) Par.?
acchāvākamathorubhyāṃ neṣṭāraṃ caiva pārthiva // (9.2) Par.?
pāṇibhyāmatha cāgnīdhraṃ subrahmaṇyaṃ ca jānutaḥ / (10.1) Par.?
grāvastutaṃ tu pādābhyāmunnetāraṃ ca yājuṣam // (10.2) Par.?
evamevaiṣa bhagavānṣoḍaśaiva jagatpatiḥ / (11.1) Par.?
pravaktṝnsarvayajñānāmṛtvijo'sṛjaduttamān // (11.2) Par.?
tadeṣa vai vedamayaḥ puruṣo yajñasaṃjñitaḥ / (12.1) Par.?
vedāścaitanmayāḥ sarve sāṅgopaniṣadakriyāḥ // (12.2) Par.?
svapityekārṇave caiva yadāścaryamabhūtpurā / (13.1) Par.?
śrūyatāṃ tadyathā viprā mārkaṇḍeyakutūhalam // (13.2) Par.?
gīrṇo bhagavatastasya kukṣāveva mahāmuniḥ / (14.1) Par.?
bahuvarṣasahasrāyustasyaiva varatejasā // (14.2) Par.?
aṭaṃstīrthaprasaṅgena pṛthivīṃ tīrthagocarām / (15.1) Par.?
āśramāṇi ca puṇyāni devatāyatanāni ca // (15.2) Par.?
deśānrāṣṭrāṇi citrāṇi purāṇi vividhāni ca / (16.1) Par.?
japahomaparaḥ śāntastapo ghoraṃ samāsthitaḥ // (16.2) Par.?
mārkaṇḍeyastatastasya śanairvaktrādviniḥsṛtaḥ / (17.1) Par.?
sa niṣkrāmanna cātmānaṃ jānīte devamāyayā // (17.2) Par.?
niṣkramyāpyasya vadanādekārṇavamatho jagat / (18.1) Par.?
sarvatastamasācchannaṃ mārkaṇḍeyo'nvavaikṣata // (18.2) Par.?
tasyotpannaṃ bhayaṃ tīvraṃ saṃśayaścātmajīvite / (19.1) Par.?
devadarśanasaṃhṛṣṭo vismayaṃ paramaṃ gataḥ // (19.2) Par.?
cintayañjalamadhyastho mārkaṇḍeyo viśaṅkitaḥ / (20.1) Par.?
kiṃ nu syānmama cinteyaṃ mohaḥ svapno'nubhūyate // (20.2) Par.?
vyaktamanyatamo bhāvasteṣāṃ saṃbhāvito mama / (21.1) Par.?
na hīdṛśaṃ jagatkleśamayuktaṃ satyamarhati // (21.2) Par.?
naṣṭacandrārkapavane naṣṭaparvatabhūtale / (22.1) Par.?
katamaḥ syādayaṃ loka iti cintāmavasthitaḥ // (22.2) Par.?
dadarśa cāpi puruṣaṃ svapantaṃ parvatopamam / (23.1) Par.?
salile'rdhamatho magnaṃ jīmūtamiva sāgare // (23.2) Par.?
jvalantamiva tejobhirgoyuktamiva bhāskaram / (24.1) Par.?
śarvaryāṃ jāgratamiva bhāsantaṃ svena tejasā // (24.2) Par.?
devaṃ draṣṭumihāyātaḥ ko bhavāniti vismayāt / (25.1) Par.?
tathaiva sa muniḥ kukṣiṃ punareva praveśitaḥ // (25.2) Par.?
sampraviṣṭaḥ punaḥ kukṣiṃ mārkaṇḍeyo'tivismayaḥ / (26.1) Par.?
tathaiva tu punar bhūyo vijānansvapnadarśanam // (26.2) Par.?
sa tathaiva yathāpūrvaṃ yo dharāmaṭate purā / (27.1) Par.?
puṇyatīrthajalopetāṃ vividhānyāśramāṇi ca // (27.2) Par.?
kratubhiryajamānāśca samāptavaradakṣiṇān / (28.1) Par.?
apaśyaddevakukṣisthānyājakāñchataśo dvijān // (28.2) Par.?
sadvṛttamāsthitāḥ sarve varṇā brāhmaṇapūrvakāḥ / (29.1) Par.?
catvāraścāśramāḥ samyagyathoddiṣṭā mayā tava // (29.2) Par.?
evaṃ varṣaśataṃ sāgraṃ mārkaṇḍeyasya dhīmataḥ / (30.1) Par.?
carataḥ pṛthivīṃ sarvāṃ na kukṣyantaḥ samīkṣitaḥ // (30.2) Par.?
tataḥ kadācidatha vai punarvaktrādviniḥsṛtaḥ / (31.1) Par.?
suptaṃ nyagrodhaśākhāyāṃ bālamekaṃ niraikṣata // (31.2) Par.?
tathaivaikārṇavajale nīhāreṇāvṛtāmbare / (32.1) Par.?
avyagraḥ krīḍate loke sarvabhūtavivarjite // (32.2) Par.?
sa munirvismayāviṣṭaḥ kautūhalasamanvitaḥ / (33.1) Par.?
bālamādityasaṃkāśaṃ nāśaknodabhivīkṣitum // (33.2) Par.?
sa cintayaṃstathaikānte sthitvā salilasaṃnidhau / (34.1) Par.?
pūrvadṛṣṭamidaṃ mene śaṅkito devamāyayā // (34.2) Par.?
agādhasalile tasminmārkaṇḍeyaḥ savismayaḥ / (35.1) Par.?
plavaṃstathārtim agamadbhayātsaṃtrastalocanaḥ // (35.2) Par.?
sa tasmai bhagavānāha svāgataṃ bālayogavān / (36.1) Par.?
babhāṣe meghatulyena svareṇa puruṣottamaḥ // (36.2) Par.?
mā bhairvatsa na bhetavyamihaivāyāhi me'ntikam / (37.1) Par.?
mārkaṇḍeyo munistvāha bālaṃ taṃ śramapīḍitaḥ // (37.2) Par.?
mārkaṇḍeya uvāca / (38.1) Par.?
ko māṃ nāmnā kīrtayati tapaḥ paribhavanmama / (38.2) Par.?
divyaṃ varṣasahasrākhyaṃ dharṣayanniva me vayaḥ // (38.3) Par.?
na hyeṣa vaḥ samācāro deveṣvapi mamocitaḥ / (39.1) Par.?
māṃ brahmāpi hi deveśo dīrghāyuriti bhāṣate // (39.2) Par.?
kastamo ghoramāsādya māmadya tyaktajīvitaḥ / (40.1) Par.?
mārkaṇḍeyeti māmuktvā mṛtyumīkṣitumarhati // (40.2) Par.?
sūta uvāca / (41.1) Par.?
evamābhāṣya taṃ krodhānmārkaṇḍeyo mahāmuniḥ / (41.2) Par.?
tathaiva bhagavānbhūyo babhāṣe madhusūdanaḥ // (41.3) Par.?
śrībhagavān uvāca / (42.1) Par.?
ahaṃ te janako vatsa hṛṣīkeśaḥ pitā guruḥ / (42.2) Par.?
āyuṣpradātā paurāṇaḥ kiṃ māṃ tvaṃ nopasarpasi // (42.3) Par.?
māṃ putrakāmaḥ prathamaṃ pitā te'ṅgiraso muniḥ / (43.1) Par.?
pūrvamārādhayāmāsa tapastīvraṃ samāśritaḥ // (43.2) Par.?
tatastvāṃ ghoratapasā prāvṛṇodamitaujasam / (44.1) Par.?
uktavānahamātmasthaṃ maharṣim amitaujasam // (44.2) Par.?
kaḥ samutsahate cānyo yo na bhūtātmakātmajaḥ / (45.1) Par.?
draṣṭumekārṇavagataṃ krīḍantaṃ yogavartmanā // (45.2) Par.?
tataḥ prahṛṣṭavadano vismayotphullalocanaḥ / (46.1) Par.?
mūrdhni baddhāñjalipuṭo mārkaṇḍeyo mahātapāḥ // (46.2) Par.?
nāmagotre tataḥ procya dīrghāyurlokapūjitaḥ / (47.1) Par.?
tasmai bhagavate bhaktyā namaskāramathākarot // (47.2) Par.?
mārkaṇḍeya uvāca / (48.1) Par.?
iccheyaṃ tattvato māyāmimāṃ jñātuṃ tavānagha / (48.2) Par.?
yadekārṇavamadhyasthaḥ śeṣe tvaṃ bālarūpavān // (48.3) Par.?
kiṃsaṃjñaścaiva bhagavāṁl loke vijñāyase prabho / (49.1) Par.?
tarkaye tvāṃ mahātmānaṃ ko hyanyaḥ sthātumarhati // (49.2) Par.?
śrībhagavānuvāca / (50.1) Par.?
ahaṃ nārāyaṇo brahmansarvabhūtavināśanaḥ / (50.2) Par.?
ahaṃ sahasraśīrṣākhyo yaḥ padairabhisaṃjñitaḥ // (50.3) Par.?
ādityavarṇaḥ puruṣo makhe brahmamayo makhaḥ / (51.1) Par.?
ahamagnirhavyavāho yādasāṃ patiravyayaḥ // (51.2) Par.?
ahamindrapade śakro varṣāṇāṃ parivatsaraḥ / (52.1) Par.?
ahaṃ yogī yugākhyasya yugāntāvarta eva ca // (52.2) Par.?
ahaṃ sarvāṇi sattvāni daivatānyakhilāni tu / (53.1) Par.?
bhujaṃgānāmahaṃ śeṣastārkṣyo vai sarvapakṣiṇām // (53.2) Par.?
kṛtāntaḥ sarvabhūtānāṃ viśveṣāṃ kālasaṃjñitaḥ / (54.1) Par.?
ahaṃ dharmastapaścāhaṃ sarvāśramanivāsinām // (54.2) Par.?
ahaṃ caiva sariddivyā kṣīrodaśca mahārṇavaḥ / (55.1) Par.?
yattatsatyaṃ ca paramamahamekaḥ prajāpatiḥ // (55.2) Par.?
ahaṃ sāṃkhyamahaṃ yogo'pyahaṃ tatparamaṃ padam / (56.1) Par.?
ahamijyā kriyā cāhamahaṃ vidyādhipaḥ smṛtaḥ // (56.2) Par.?
ahaṃ jyotirahaṃ vāyurahaṃ bhūmirahaṃ nabhaḥ / (57.1) Par.?
ahamāpaḥ samudrāśca nakṣatrāṇi diśo daśa // (57.2) Par.?
ahaṃ varṣamahaṃ somaḥ parjanyo'hamahaṃ raviḥ / (58.1) Par.?
kṣīrodasāgare cāhaṃ samudre vaḍavāmukhaḥ // (58.2) Par.?
vahniḥ saṃvartako bhūtvā pibaṃstoyamayaṃ haviḥ / (59.1) Par.?
ahaṃ purāṇaḥ paramaṃ tathaivāhaṃ parāyaṇam // (59.2) Par.?
ahaṃ bhūtasya bhavyasya vartamānasya saṃbhavaḥ / (60.1) Par.?
yatkiṃcitpaśyase vipra yacchṛṇoṣi ca kiṃcana // (60.2) Par.?
yalloke cānubhavasi tatsarvaṃ māmanusmara / (61.1) Par.?
viśvaṃ sṛṣṭaṃ mayā pūrvaṃ sṛjyaṃ cādyāpi paśya mām // (61.2) Par.?
yuge yuge ca srakṣyāmi mārkaṇḍeyākhilaṃ jagat / (62.1) Par.?
tadetadakhilaṃ sarvaṃ mārkaṇḍeyāvadhāraya // (62.2) Par.?
śuśrūṣurmama dharmāṃśca kukṣau cara sukhaṃ mama / (63.1) Par.?
mama brahmā śarīrastho devaiśca ṛṣibhiḥ saha // (63.2) Par.?
vyaktamavyaktayogaṃ māmavagacchāsuradviṣam / (64.1) Par.?
ahamekākṣaro mantrarūyakṣaraścaiva tārakaḥ // (64.2) Par.?
parastrivargād oṃkāras trivargārthanidarśanaḥ / (65.1) Par.?
evamādipurāṇeśo vadanneva mahāmatiḥ // (65.2) Par.?
vaktramāhṛtavānāśu mārkaṇḍeyaṃ mahāmunim / (66.1) Par.?
tato bhagavataḥ kukṣiṃ praviṣṭo munisattamaḥ // (66.2) Par.?
sa tasminsukhamekānte śuśrūṣurhaṃsamavyayam / (67.1) Par.?
yo'hameva vividhatanuṃ pariśrito mahārṇave vyapagatacandrabhāskare / (67.2) Par.?
śanaiścaranprabhurapi haṃsasaṃjñito'sṛjajjagadviharati kālaparyaye // (67.3) Par.?
Duration=0.39336085319519 secs.