Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3152
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
matsya uvāca / (1.1) Par.?
vighnastapasi sambhūto madhurnāma mahāsuraḥ / (1.2) Par.?
tenaiva ca sahodbhūto hyasuro nāma kaiṭabhaḥ // (1.3) Par.?
tau rajastamasau viṣṇoḥ sambhūtau tāmasau gaṇau / (2.1) Par.?
ekārṇave jagatsarvaṃ kṣobhayantau mahābalau // (2.2) Par.?
divyaraktāmbaradharau śvetadīptogradaṃṣṭriṇau / (3.1) Par.?
kirīṭakuṇḍalodagrau keyūravalayojjvalau // (3.2) Par.?
mahāvivṛtatāmrākṣau pīnoraskau mahābhujau / (4.1) Par.?
mahāgireḥ saṃhananau jaṅgamāviva parvatau // (4.2) Par.?
navameghapratīkāśāvādityasadṛśānanau / (5.1) Par.?
vidyudābhau gadāgrābhyāṃ karābhyāmatibhīṣaṇau // (5.2) Par.?
tau pādayostu vinyāsād utkṣipantāvivārṇavam / (6.1) Par.?
kampayantāviva hariṃ śayānaṃ madhusūdanam // (6.2) Par.?
tau tatra vicarantau sma puṣkare viśvatomukham / (7.1) Par.?
yogināṃ śreṣṭhamāsādya dīptaṃ dadṛśatustadā // (7.2) Par.?
nārāyaṇasamājñātaṃ sṛjantamakhilāḥ prajāḥ / (8.1) Par.?
daivatāni ca viśvāni mānasānasurānṛṣīn // (8.2) Par.?
tatastāvūcatustatra brahmāṇamasurottamau / (9.1) Par.?
dīptau mumūrṣū saṃkruddhau roṣavyākulitekṣaṇau // (9.2) Par.?
kastvaṃ puṣkaramadhyasthaḥ sitoṣṇīṣaścaturbhujaḥ / (10.1) Par.?
ādhāya niyamaṃ mohādāsse tvaṃ vigatajvaraḥ // (10.2) Par.?
ehyāgacchāvayor yuddhaṃ dehi tvaṃ kamalodbhava / (11.1) Par.?
āvābhyāṃ paramīśābhyāmaśaktastvamihārṇave // (11.2) Par.?
tatra kaścodbhavastubhyaṃ kena vāsi na yojitaḥ / (12.1) Par.?
kaḥ sraṣṭā kaśca te goptā kena nāmnā vidhīyase // (12.2) Par.?
brahmovāca / (13.1) Par.?
eka ityucyate lokairavicintyaḥ sahasradṛk / (13.2) Par.?
tatsaṃyogena bhavatoḥ karma nāmāvagacchatām // (13.3) Par.?
madhukaiṭabhāvūcatuḥ / (14.1) Par.?
nāvayoḥ paramaṃ loke kiṃcidasti mahāmate / (14.2) Par.?
āvābhyāṃ chādyate viśvaṃ tamasā rajasātha vai // (14.3) Par.?
rajastamomayāvāvām ṛṣīṇām avalaṅghitau / (15.1) Par.?
chādyamānau dharmaśīlau dustarau sarvadehinām // (15.2) Par.?
āvābhyāmuhyate loko duṣkarābhyāṃ yuge yuge / (16.1) Par.?
āvāmarthaśca kāmaśca yajñaḥ svargaparigrahaḥ // (16.2) Par.?
sukhaṃ yatra mudā yuktaṃ yatra śrīḥ kīrtireva ca / (17.1) Par.?
yeṣāṃ yatkāṅkṣitaṃ caiva tattadāvāṃ vicintaya // (17.2) Par.?
brahmovāca / (18.1) Par.?
yatnād yogavato dṛṣṭyā yogaḥ pūrvaṃ mayārjitaḥ / (18.2) Par.?
taṃ samādhāya guṇavatsattvaṃ cāsmi samāśritaḥ // (18.3) Par.?
yaḥ paro yogamatimānyogākhyaḥ sattvameva ca / (19.1) Par.?
rajasastamasaścaiva yaḥ sraṣṭā viśvasaṃbhavaḥ // (19.2) Par.?
tato bhūtāni jāyante sāttvikānītarāṇi ca / (20.1) Par.?
sa eva hi yuvāṃ nāṃśe vaśī devo haniṣyati // (20.2) Par.?
svapanneva tataḥ śrīmān bahuyojanavistṛtam / (21.1) Par.?
bāhuṃ nārāyaṇo brahmā kṛtavānātmamāyayā // (21.2) Par.?
kṛṣyamāṇau tatastasya bāhunā bāhuśālinaḥ / (22.1) Par.?
ceratustau vigalitau śakunāviva pīvarau // (22.2) Par.?
tatastāvāhaturgatvā tadā devaṃ sanātanam / (23.1) Par.?
padmanābhaṃ hṛṣīkeśaṃ praṇipatya sthitāvubhau // (23.2) Par.?
jānīvastvāṃ viśvayoniṃ tvāmekaṃ puruṣottamam / (24.1) Par.?
tvamāvāṃ pāhi hetvarthamidaṃ nau buddhikāraṇam // (24.2) Par.?
amoghadarśanaḥ sa tvaṃ yatastvāṃ vidvaḥ śāśvatam / (25.1) Par.?
tatastvāmāgatāvāvāmabhitaḥ prasamīkṣitum // (25.2) Par.?
tadicchāmo varaṃ deva tvatto'dbhutam ariṃdama / (26.1) Par.?
amoghadarśano'si tvaṃ namaste samitiṃjaya // (26.2) Par.?
śrībhagavānuvāca / (27.1) Par.?
kimarthaṃ hi drutaṃ brūtaṃ varaṃ hyasurasattamau / (27.2) Par.?
dattāyuṣkau punar bhūyo raho jīvitum icchathaḥ // (27.3) Par.?
madhukaiṭabhāvūcatuḥ / (28.1) Par.?
yasminna kaścinmṛtavāndeva tasminprabho vadham / (28.2) Par.?
tamicchāvo vadhaścaiva tvatto no'stu mahāvrata // (28.3) Par.?
śrībhagavānuvāca / (29.1) Par.?
bāḍhaṃ yuvāṃ tu pravarau bhaviṣyatkālasaṃbhave / (29.2) Par.?
bhaviṣyato na saṃdehaḥ satyametadbravīmi vām // (29.3) Par.?
varaṃ pradāyātha mahāsurābhyāṃ sanātano viśvavaraḥ surottamaḥ / (30.1) Par.?
rajastamovargabhavāyanau yamau mamantha tāvūrutalena vai prabhuḥ // (30.2) Par.?
Duration=0.14410400390625 secs.