Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): narrative literature

Show parallels  Show headlines
Use dependency labeler
Chapter id: 2247
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha prāsādapṛṣṭhe sukhopaviṣṭānāṃ rājaputrāṇāṃ purastāt prastāvakrameṇa paṇḍito 'bravīt / (1.1) Par.?
bho rājaputrāḥ śṛṇuta / (1.2) Par.?
kāvyaśāstravinodena kālo gacchati dhīmatām / (1.3) Par.?
vyasanena tu mūrkhāṇāṃ nidrayā kalahena vā // (1.4) Par.?
tad bhavatāṃ vinodāya kākakūrmādīnāṃ vicitrāṃ kathāṃ kathayiṣyāmi / (2.1) Par.?
rājaputrair uktamārya kathyatām / (2.2) Par.?
viṣṇuśarmovāca śṛṇuta yūyam / (2.3) Par.?
samprati mitralābhaḥ prastūyate / (2.4) Par.?
yasyāyam ādyaḥ ślokaḥ / (2.5) Par.?
asādhanā vittahīnā buddhimantaḥ suhṛnmatāḥ / (2.6) Par.?
sādhayanty āśu kāryāṇi kākakūrmamṛgākhuvat // (2.7) Par.?
rājaputrā ūcuḥ katham etat / (3.1) Par.?
so 'bravīt / (3.2) Par.?
asti godāvarītīre viśālaḥ śālmalītaruḥ / (3.3) Par.?
tatra nānādigdeśād āgatya rātrau pakṣiṇo nivasanti / (3.4) Par.?
atha kadācid avasannāyāṃ rātrau astācalacūḍāvalambini bhagavati kumudinīnāyake candramasi / (3.5) Par.?
laghupatananāmā vāyasaḥ prabuddhaḥ kṛtāntam iva dvitīyam aṭantaṃ pāśahastaṃ vyādham apaśyat / (3.6) Par.?
tam ālokyācintayat / (3.7) Par.?
adya prātar evāniṣṭadarśanaṃ jātam / (3.8) Par.?
na jāne kim anabhimataṃ darśayiṣyati / (3.9) Par.?
ity uktvā tad anusaraṇakrameṇa vyākulaś calati / (3.10) Par.?
yataḥ / (3.11) Par.?
śokasthānasahasrāṇi bhayasthānaśatāni ca / (3.12) Par.?
divase divase mūḍham āviśanti na paṇḍitam // (3.13) Par.?
anyac ca / (4.1) Par.?
viṣayiṇām idam avaśyaṃ kartavyam / (4.2) Par.?
utthāyotthāya boddhavyaṃ kim adya sukṛtaṃ kṛtam / (4.3) Par.?
āyuṣaḥ khaṇḍam ādāya ravir astaṃ gamiṣyati // (4.4) Par.?
atha tena vyādhena taṇḍulakaṇān vikīrya jālaṃ vistīrṇam / (5.1) Par.?
sa ca tatra pracchanno bhūtvā sthitaḥ / (5.2) Par.?
asminn eva kāle citragrīvanāmā kapotarājaḥ saparivāro viyati visarpaṃs taṇḍulakaṇān avalokayāmāsa / (5.3) Par.?
tataḥ kapotarājas taṇḍulakaṇalubdhān kapotān prāha / (5.4) Par.?
kuto 'tra nirjane vane taṇḍulakaṇānāṃ sambhavaḥ / (5.5) Par.?
tan nirūpyatāṃ tāvat / (5.6) Par.?
bhadram idaṃ na paśyāmi prāyeṇānena taṇḍulakaṇalobhenāsmābhir api tathā bhavitavyam / (5.7) Par.?
kaṅkaṇasya tu lobhena magnaḥ paṅke sudustare / (5.8) Par.?
vṛddhavyāghreṇa samprāptaḥ pathikaḥ saṃmṛtaḥ // (5.9) Par.?
kapotā ūcuḥ / (6.1) Par.?
katham etat / (6.2) Par.?
so 'bravīt / (6.3) Par.?
aham ekadā dakṣiṇāraṇye carann apaśyam eko vṛddho vyāghraḥ snātaḥ kuśahastaḥ sarastīre brūte bho bho pānthāḥ idaṃ suvarṇakaṅkaṇaṃ gṛhyatām / (6.4) Par.?
tato lobhākṛṣṭena kenacit pānthena ālocitaṃ bhāgyena etat sambhavati / (6.5) Par.?
kiṃtu asmin ātmasaṃdehe pravṛttir na vidheyā / (6.6) Par.?
yataḥ / (6.7) Par.?
aniṣṭād iṣṭalābhe'pi na gatir jāyate śubhā / (6.8) Par.?
yatrāste viṣasaṃsargo 'mṛtaṃ tad api mṛtyave // (6.9) Par.?
kiṃtu sarvatrārthārjanapravṛttau saṃdeha eva / (7.1) Par.?
tathā coktam / (7.2) Par.?
na saṃśayam anāruhya naro bhadrāṇi paśyati / (7.3) Par.?
saṃśayaṃ punar āruhya yadi jīvati paśyati // (7.4) Par.?
tan nirūpayāmi tāvat / (8.1) Par.?
prakāśaṃ brūte / (8.2) Par.?
kutra tava kaṅkaṇam vyāghro hastaṃ prasārya darśayati / (8.3) Par.?
pāntho 'vadatkathaṃ mārātmake tvayi viśvāsaḥ / (8.4) Par.?
vyāghra uvāca śṛṇu re pāntha prāg eva yauvanadaśāyām aham atīva durvṛtta āsam / (8.5) Par.?
anekagomānuṣāṇāṃ vadhānme putrā mṛtā dārāś ca / (8.6) Par.?
vaṃśahīnaś cāham / (8.7) Par.?
tataḥ kenacid dhārmikeṇāham upadiṣṭaḥ / (8.8) Par.?
dānadharmādikaṃ caratu bhavān iti / (8.9) Par.?
tadupadeśādidānīm ahaṃ snānaśīlo dātā vṛddho galitanakhadantaḥ na kathaṃ viśvāsabhūmiḥ / (8.10) Par.?
uktaṃ ca / (8.11) Par.?
ijyādhyayanadānāni tapaḥ satyaṃ dhṛtiḥ kṣamā / (8.12) Par.?
alobha iti mārgo 'yaṃ dharmasyāṣṭavidhaḥ smṛtaḥ // (8.13) Par.?
tatra pūrvaś caturvargo dambhārtham api sevyate / (9.1) Par.?
uttaras tu caturvargo mahātmany eva tiṣṭhati // (9.2) Par.?
mama caitāvān lobhavirahaḥ / (10.1) Par.?
yena svahastastham api suvarṇakaṅkaṇaṃ yasmai kasmaicid dātum icchāmi tathāpi vyāghro mānuṣaṃ khādatīti lokāpavādo durnivāraḥ / (10.2) Par.?
yataḥ / (10.3) Par.?
gatānugatiko lokaḥ kuṭṭanīm upadeśinīm / (10.4) Par.?
pramāṇayati no dharme yathā goghnam api dvijam // (10.5) Par.?
mayā ca dharmaśāstrāṇi adhītāni / (11.1) Par.?
śṛṇu / (11.2) Par.?
marusthalyāṃ yathā vṛṣṭiḥ kṣudhārte bhojanaṃ tathā / (11.3) Par.?
daridre dīyate dānaṃ saphalaṃ pāṇḍunandana // (11.4) Par.?
prāṇā yathātmano 'bhīṣṭā bhūtānām api te tathā / (12.1) Par.?
ātmaupamyena bhūtānāṃ dayāṃ kurvanti sādhavaḥ // (12.2) Par.?
aparaṃ ca / (13.1) Par.?
pratyākhyāne ca dāne ca sukhaduḥkhe priyāpriye / (13.2) Par.?
ātmaupamyena puruṣaḥ pramāṇam adhigacchati // (13.3) Par.?
anyac ca / (14.1) Par.?
mātṛvat paradāreṣu paradravyeṣu loṣṭavat / (14.2) Par.?
ātmavat sarvabhūteṣu yaḥ paśyati sa paṇḍitaḥ // (14.3) Par.?
tvaṃ ca atīvadurgataḥ / (15.1) Par.?
tena tat tubhyaṃ dātuṃ sayatno 'ham / (15.2) Par.?
tathā coktam / (15.3) Par.?
daridrān bhara kaunteya mā prayaccheśvare dhanam / (15.4) Par.?
vyādhitasyauṣadhaṃ pathyaṃ nīrujasya kim auṣadhaiḥ // (15.5) Par.?
anyat ca / (16.1) Par.?
dātavyam iti yad dānaṃ dīyate'nupakāriṇi / (16.2) Par.?
deśe kāle ca pātre ca tad dānaṃ sāttvikaṃ viduḥ // (16.3) Par.?
tad atra sarasi snātvā suvarṇakaṅkaṇam idaṃ gṛhāṇa / (17.1) Par.?
tato yāvad asau tadvacaḥpratīto lobhāt saraḥ snātuṃ praviṣṭaḥ tāvan mahāpaṅke nimagnaḥ palāyitum akṣamaḥ / (17.2) Par.?
taṃ paṅke patitaṃ dṛṣṭvā vyāghro 'vadata haha mahāpaṅke patito 'si / (17.3) Par.?
atas tvām aham utthāpayāmi / (17.4) Par.?
ity uktvā śanaiḥ śanair upagamya tena vyāghreṇa dhṛtaḥ sa pāntho 'cintayat / (17.5) Par.?
na dharmaśāstraṃ paṭhatīti kāraṇam / (17.6) Par.?
na cāpi vedādhyayanaṃ durātmanaḥ / (17.7) Par.?
svabhāva evātra tathātiricyate / (17.8) Par.?
yathā prakṛtyā madhuraṃ gavāṃ payaḥ // (17.9) Par.?
kiṃ ca / (18.1) Par.?
avaśendriyacittānāṃ hastisnānam iva kriyā / (18.2) Par.?
durbhagābharaṇaprāyo jñānaṃ bhāraḥ kriyāṃ vinā // (18.3) Par.?
tan mayā bhadraṃ na kṛtam / (19.1) Par.?
yad atra mārātmake viśvāsaḥ kṛtaḥ / (19.2) Par.?
tathā coktam / (19.3) Par.?
nadīnāṃ śastrapāṇīnāṃ nakhināṃ śṛṅgiṇāṃ tathā / (19.4) Par.?
viśvāso naiva kartavyaḥ strīṣu rājakuleṣu ca // (19.5) Par.?
aparaṃ ca / (20.1) Par.?
sarvasya hi parīkṣyante svabhāvā netare guṇāḥ / (20.2) Par.?
atītya hi guṇān sarvān svabhāvo mūrdhni vartate // (20.3) Par.?
anyac ca / (21.1) Par.?
sa hi gaganavihārī kalmaṣadhvaṃsakārī daśaśatakaradhārī jyotiṣāṃ madhyacārī / (21.2) Par.?
vidhur api vidhiyogād grasyate rāhuṇāsau likhitam api lalāṭe projjhituṃ kaḥ samarthaḥ // (21.3) Par.?
iti cintayann evāsau vyāghreṇa dhṛtvā vyāpāditaḥ khāditaś ca / (22.1) Par.?
ato 'haṃ bravīmi kaṅkaṇasya tu lobhenetyādi / (22.2) Par.?
ata eva sarvathāvicāritaṃ karma na kartavyam iti / (22.3) Par.?
yataḥ / (22.4) Par.?
sujīrṇam annaṃ suvicakṣaṇaḥ sutaḥ suśāsitā strī nṛpatiḥ susevitaḥ / (22.5) Par.?
sucintya coktaṃ suvicārya yat kṛtaṃ sudīrghakāle'pi na yāti vikriyām // (22.6) Par.?
etad vacanaṃ śrutvā kaścit kapotaḥ sadarpam āhāḥ kim evam ucyate vṛddhasya vacanaṃ grāhyam āpatkāle hy upasthite / (23.1) Par.?
sarvatraivaṃ vicāre ca bhojane'pi pravartatām // (23.2) Par.?
yataḥ / (24.1) Par.?
śaṅkābhiḥ sarvam ākrāntam annaṃ pānaṃ ca bhūtale / (24.2) Par.?
pravṛttiḥ kutra kartavyā jīvitavyaṃ kathaṃ na vā // (24.3) Par.?
yathā coktam / (25.1) Par.?
īrṣyī ghṛṇī tv asaṃtuṣṭaḥ krodhano nityaśaṅkitaḥ / (25.2) Par.?
parabhāgyopajīvī ca ṣaḍ ete nityaduḥkhitāḥ // (25.3) Par.?
etac chrutvā taṇḍulakaṇalobhena nabhomaṇḍalād avatīrya sarve kapotās tatropaviṣṭāḥ / (26.1) Par.?
yataḥ / (26.2) Par.?
sumahānty api śāstrāṇi dhārayanto bahuśrutāḥ / (26.3) Par.?
chettāraḥ saṃśayānāṃ ca kliśyante lobhamohitāḥ // (26.4) Par.?
anyac ca / (27.1) Par.?
lobhāt krodhaḥ prabhavati lobhāt kāmaḥ prajāyate / (27.2) Par.?
lobhān mohaś ca nāśaś ca lobhaḥ pāpasya kāraṇam // (27.3) Par.?
anyac ca / (28.1) Par.?
asaṃbhavaṃ hemamṛgasya janma tathāpi rāmo lulubhe mṛgāya / (28.2) Par.?
prāyaḥ samāpannavipattikāle dhiyo 'pi puṃsāṃ malinā bhavanti // (28.3) Par.?
anantaraṃ te sarve jālanibaddhā babhūvuḥ tato yasya vacanāt tatrāvalambitās taṃ sarve tiraskurvanti sma / (29.1) Par.?
yataḥ / (29.2) Par.?
na gaṇasyāgrato gacchet siddhe kārye samaṃ phalam / (29.3) Par.?
yadi kāryavipattiḥ syān mukharas tatra hanyate // (29.4) Par.?
tasya tiraskāraṃ śrutvā citragrīva uvāca nāyam asya doṣaḥ / (30.1) Par.?
yataḥ / (30.2) Par.?
āpadām āpatantīnāṃ hito 'py āyāti hetutām / (30.3) Par.?
mātṛjaṅghā hi vatsasya stambhībhavati bandhane // (30.4) Par.?
anyac ca / (31.1) Par.?
sa bandhur yo vipannānām āpaduddharaṇakṣamaḥ / (31.2) Par.?
na tu bhītaparitrāṇavastūpālambhapaṇḍitaḥ // (31.3) Par.?
vipatkāle vismaya eva kāpuruṣalakṣaṇam / (32.1) Par.?
tad atra dhairyam avalambya pratīkāraś cintyatām / (32.2) Par.?
yataḥ / (32.3) Par.?
vipadi dhairyam athābhyudaye kṣamā sadasi vākyapaṭutā yudhi vikramaḥ / (32.4) Par.?
yaśasi cābhirucir vyasanaṃ śrutau prakṛtisiddham idaṃ hi mahātmanām // (32.5) Par.?
sampadi yasya na harṣo vipadi viṣādo raṇe ca bhīrutvam / (33.1) Par.?
taṃ bhuvanatrayatilakaṃ janayati jananī sutaṃ viralam // (33.2) Par.?
anyac ca / (34.1) Par.?
ṣaḍdoṣāḥ puruṣeṇeha hātavyā bhūtim icchatā / (34.2) Par.?
nidrā tandrā bhayaṃ krodha ālasyaṃ dīrghasūtratā // (34.3) Par.?
idānīm api evaṃ kriyatāṃ sarvair ekacittībhūya jālam ādāya uḍḍīyatām / (35.1) Par.?
yataḥ / (35.2) Par.?
alpānām api vastūnāṃ saṃhatiḥ kāryasādhikā / (35.3) Par.?
tṛṇair guṇatvam āpannair badhyante mattadantinaḥ // (35.4) Par.?
saṃhatiḥ śreyasī puṃsāṃ svakulair alpakair api / (36.1) Par.?
tuṣeṇāpi parityaktā na prarohanti taṇḍulāḥ // (36.2) Par.?
iti vicitya pakṣiṇaḥ sarve jālam ādāya utpatitāḥ / (37.1) Par.?
anantaraṃ ca vyādhaḥ sudūrāj jālāpahārakāṃs tān avalokya paścād dhāvito 'cintayat / (37.2) Par.?
saṃhatās tu haranty ete mama jālaṃ vihaṃgamāḥ / (37.3) Par.?
yadā tu nipatiṣyanti vaśam eṣyanti me tadā // (37.4) Par.?
tatas teṣu cakṣurviṣayam atikrānteṣu pakṣiṣu sa vyādho nivṛttaḥ / (38.1) Par.?
atha lubdhakaṃ nivṛttaṃ dṛṣṭvā kapotā ūcuḥ svāmin kim idānīṃ kartum ucitam / (38.2) Par.?
citragrīva uvāca / (38.3) Par.?
mātā mitraṃ pitā ceti svabhāvāt tritayaṃ hitam / (38.4) Par.?
kāryakāraṇataś cānye bhavanti hitabuddhayaḥ // (38.5) Par.?
tan me mitraṃ hiraṇyako nāma mūṣikarājo gaṇḍakītīre citravane nivasati / (39.1) Par.?
so 'smākaṃ pāśāṃś chetsyati ity ālocya sarve hiraṇyakavivarasamīpaṃ gatāḥ / (39.2) Par.?
hiraṇyakaś ca sarvadā apāyaśaṅkayā śatadvāraṃ vivaraṃ kṛtvā nivasati / (39.3) Par.?
tato hiraṇyakaḥ kapotāvapātabhayāc cakitaḥ tūṣṇīṃ sthitaḥ / (39.4) Par.?
citragrīva uvāca sakhe hiraṇyaka katham asmān na sambhāṣase / (39.5) Par.?
tato hiraṇyakas tadvacanaṃ pratyabhijñāya sasambhramaṃ bahir niḥsṛtya abravīt puṇyavān asmi priyasuhṛn me citragrīvaḥ samāyātaḥ / (39.6) Par.?
yasya mitreṇa sambhāṣo yasya mitreṇa saṃsthitiḥ / (39.7) Par.?
yasya mitreṇa saṃlāpas tato nāstīha puṇyavān // (39.8) Par.?
atha pāśabaddhāṃś caitān dṛṣṭvā savismayaḥ kṣaṇaṃ sthitvā uvāca sakhe kim etat / (40.1) Par.?
citragrīva uvāca sakhe asmākaṃ prāktanajanmakarmaṇaḥ phalam etat / (40.2) Par.?
yasmāc ca yena ca yathā ca yadā ca yac ca yāvac ca yatra ca śubhāśubham ātmakarma / (40.3) Par.?
tasmāc ca tena ca tathā ca tadā ca tac ca tāvac ca tatra ca vidhātṛvaśād upaiti // (40.4) Par.?
rāgaśokaparītāpabandhanavyasanāni ca / (41.1) Par.?
ātmāparādhavṛkṣāṇāṃ phalāny etāni dehinām // (41.2) Par.?
etac chrutvā hiraṇyakaś citragrīvasya bandhanaṃ chettuṃ satvaram upasarpati / (42.1) Par.?
tatra citragrīva uvāca mitra mā maivaṃ kuru / (42.2) Par.?
prathamam asmadāśritānām eteṣāṃ tāvat pāśāṃś chinddhi / (42.3) Par.?
mama pāśaṃ paścāc chetsyasi / (42.4) Par.?
hiraṇyako 'py āhāham alpaśaktiḥ / (42.5) Par.?
dantāś ca me komalāḥ / (42.6) Par.?
tad eteṣāṃ pāśāṃś chettuṃ kathaṃ samartho bhavāmi tat yāvan me dantā na truṭyanti tāvat tava pāśaṃ chinadmi / (42.7) Par.?
tadanantaram apy eteṣāṃ bandhanaṃ yāvat śakyaṃ chetsyāmi / (42.8) Par.?
citragrīva uvācāstv evam / (42.9) Par.?
tathāpi yathāśakti bandhanam eteṣāṃ khaṇḍaya / (42.10) Par.?
hiraṇyakenoktamātmaparityāgena yadāśritānāṃ parirakṣaṇaṃ tan na nītivedināṃ saṃmatam / (42.11) Par.?
yataḥ / (42.12) Par.?
āpadarthe dhanaṃ rakṣed dārān rakṣed dhanair api / (42.13) Par.?
ātmānaṃ satataṃ rakṣed dārair api dhanair api // (42.14) Par.?
anyac ca / (43.1) Par.?
dharmārthakāmamokṣāṇāṃ prāṇāḥ saṃsthitahetavaḥ / (43.2) Par.?
tān nighnatā kiṃ na hataṃ rakṣatā kiṃ na rakṣitam // (43.3) Par.?
citragrīva uvāca sakhe nītis tāvad īdṛśy eva kiṃtv aham asmadāśritānāṃ duḥkhaṃ soḍhuṃ sarvathāsamarthas tenedaṃ bravīmi / (44.1) Par.?
yataḥ / (44.2) Par.?
dhanāni jīvitaṃ caiva parārthe prājña utsṛjet / (44.3) Par.?
sannimitte varaṃ tyāgo vināśe niyate sati // (44.4) Par.?
ayam aparaś cāsādhāraṇo hetuḥ / (45.1) Par.?
jātidravyabalānāṃ ca sāmyam eṣāṃ mayā saha / (45.2) Par.?
matprabhutvaphalaṃ brūhi kadā kiṃ tad bhaviṣyati // (45.3) Par.?
anyac ca / (46.1) Par.?
vinā vartanam evaite na tyajanti mamāntikam / (46.2) Par.?
tan me prāṇavyayenāpi jīvayaitān mamāśritān // (46.3) Par.?
kiṃ ca / (47.1) Par.?
māṃsamūtrapurīṣāsthipūrite'tra kalevare / (47.2) Par.?
vinaśvare vihāyāsthāṃ yaśaḥ pālaya mitra me // (47.3) Par.?
aparaṃ ca paśya / (48.1) Par.?
yadi nityam anityena nirmalaṃ malavāhinā / (48.2) Par.?
yaśaḥ kāyena labhyeta tan na labdhaṃ bhaven nu kim // (48.3) Par.?
yataḥ / (49.1) Par.?
śarīrasya guṇānāṃ ca dūram atyantam antaram / (49.2) Par.?
śarīraṃ kṣaṇavidhvaṃsi kalpāntasthāyino guṇāḥ // (49.3) Par.?
ity ākarṇya hiraṇyakaḥ prahṛṣṭamanāḥ pulakitaḥ san abravītsādhu mitra sādhu / (50.1) Par.?
anenāśritavātsalyena trailokyasyāpi prabhutvaṃ tvayi yujyate / (50.2) Par.?
evam uktvā tena sarveṣāṃ kapotānāṃ bandhanāni chinnāni / (50.3) Par.?
tato hiraṇyakaḥ sarvān sādaraṃ sampūjya āha sakhe citragrīva sarvathātra jālabandhanavidhau sati doṣam āśaṅkya ātmani avajñā na kartavyā / (50.4) Par.?
yataḥ / (50.5) Par.?
yo 'dhikād yojanaśatān paśyatīhāmiṣaṃ khagaḥ / (50.6) Par.?
sa eva prāptakālas tu pāśabandhaṃ na paśyati // (50.7) Par.?
aparaṃ ca / (51.1) Par.?
śaśidivākarayor grahapīḍanaṃ gajabhujaṃgamayor api bandhanam / (51.2) Par.?
matimatāṃ ca vilokya daridratāṃ vidhir aho balavān iti me matiḥ // (51.3) Par.?
anyac ca / (52.1) Par.?
vyomaikāntavihāriṇo 'pi vihagāḥ samprāpnuvanty āpadaṃ badhyante nipuṇair agādhasalilān matsyāḥ samudrād api / (52.2) Par.?
durnītaṃ kim ihāsti kiṃ sucaritaṃ kaḥ sthānalābhe guṇaḥ kālo hi vyasanaprasāritakaro gṛhṇāti dūrād api // (52.3) Par.?
iti prabodhya ātithyaṃ kṛtvā āliṅgya ca tena saṃpreṣitaś citragrīvo 'pi saparivāro yatheṣṭadeśān yayau / (53.1) Par.?
hiraṇyako 'pi svavivaraṃ praviṣṭaḥ / (53.2) Par.?
yāni kāni ca mitrāṇi kartavyāni śatāni ca / (53.3) Par.?
paśya mūṣikamitreṇa kapotā muktabandhanāḥ // (53.4) Par.?
atha laghupatanakanāmā kākaḥ sarvavṛttāntadarśī sāścaryam idam āhāho hiraṇyaka ślāghyo 'si ato 'ham api tvayā saha maitrīṃ kartum icchāmi / (54.1) Par.?
atas tvaṃ māṃ maitryeṇānugrahītum arhasi / (54.2) Par.?
etac chrutvā hiraṇyako 'pi vivarābhyantarād āha kas tvam sa brūte laghupatanakanāmā vāyaso 'ham / (54.3) Par.?
hiraṇyako vihasyāha kā tvayā saha maitrī yataḥ yad yena yujyate loke budhas tat tena yojayet / (54.4) Par.?
aham annaṃ bhavān bhoktā kathaṃ prītir bhaviṣyati // (54.5) Par.?
aparaṃ ca / (55.1) Par.?
bhakṣyabhakṣayoḥ prītir vipatteḥ kāraṇaṃ matam / (55.2) Par.?
śṛgālāt pāśabaddho 'sau mṛgaḥ kākena rakṣitaḥ // (55.3) Par.?
vāyaso 'bravītkatham etat / (56.1) Par.?
hiraṇyakaḥ kathayati / (56.2) Par.?
asti magadhadeśe campakavatī nāma araṇyānī / (56.3) Par.?
tasyāṃ cirāt mahatā snehena mṛgakākau nivasataḥ / (56.4) Par.?
sa ca mṛgaḥ svecchayā bhrāmyan hṛṣṭapuṣṭāṅgaḥ kenacit śṛgālenāvalokitaḥ / (56.5) Par.?
taṃ dṛṣṭvā śṛgālo 'cintayat katham etanmāṃsaṃ sulalitaṃ bhakṣayāmi bhavatu viśvāsaṃ tāvad utpādayāmi ity ālocya upasṛtyābravīnmitra kuśalaṃ te / (56.6) Par.?
mṛgeṇoktaṃ kas tvam / (56.7) Par.?
sa brūte kṣudrabuddhināmā jambuko 'ham / (56.8) Par.?
atrāraṇye bandhuhīno mṛtavat ekākī nivasāmi / (56.9) Par.?
idānīṃ tvāṃ mitram āsādya punaḥ sabandhur jīvalokaṃ praviṣṭo 'smi / (56.10) Par.?
adhunā tavānucareṇa mayā sarvathā bhavitavyam iti / (56.11) Par.?
mṛgeṇoktamevam astu / (56.12) Par.?
tataḥ paścād astaṃ gate savitari bhagavati marīcimālini tau mṛgasya vāsabhūmiṃ gatau / (56.13) Par.?
tatra campakavṛkṣaśākhāyāṃ subuddhināmā kāko mṛgasya ciramitraṃ nivasati / (56.14) Par.?
tau dṛṣṭvā kāko 'vadatsakhe citrāṅga ko 'yaṃ dvitīyaḥ / (56.15) Par.?
mṛgo brūte mitra akasmād āgantunā saha maitrī na yuktā / (56.16) Par.?
tan na bhadram ācaritam / (56.17) Par.?
tathā coktam / (56.18) Par.?
ajñātakulaśīlasya vāso deyo na kasyacit / (56.19) Par.?
mārjārasya hi doṣeṇa hato gṛdhro jaradgavaḥ // (56.20) Par.?
tau āhatuḥ katham etat / (57.1) Par.?
kākaḥ kathayati / (57.2) Par.?
asti bhāgīrathītīre gṛdhrakūṭanāmni parvate mahān parkaṭīvṛkṣaḥ tasya koṭare daivadurvipākāt galitanakhanayano jaradgavanāmā gṛdhraḥ prativasati / (57.3) Par.?
atha kṛpayā tajjīvanāya tadvṛkṣavāsinaḥ pakṣiṇaḥ svāhārāt kiṃcit kiṃcid uddhṛtya tasmai dadati tenāsau jīvati teṣāṃ śāvakarakṣāṃ ca karoti / (57.4) Par.?
atha kadācit dīrghakarṇanāmā mārjāraḥ pakṣiśāvakān bhakṣayituṃ tatrāgataḥ / (57.5) Par.?
tatas tam āyāntaṃ dṛṣṭvā pakṣiśāvakair bhayārtaiḥ kolāhalaḥ kṛtaḥ / (57.6) Par.?
tac chrutvā jaradgavena uktaṃ ko 'yam āyāti dīrghakarṇo gṛdhram avalokya sabhayam āha hā hato 'smi yato 'yaṃ māṃ vyāpādayiṣyati / (57.7) Par.?
athavā / (57.8) Par.?
tāvad bhayasya bhetavyaṃ yāvad bhayam anāgatam / (57.9) Par.?
āgataṃ tu bhayaṃ vīkṣya naraḥ kuryād yathocitam // (57.10) Par.?
adhunātisaṃnidhāne palāyitum akṣamaḥ / (58.1) Par.?
tad yathā bhavitavyaṃ tathā bhavatu tāvat viśvāsam utpādyāsya samīpam upagacchāmīty ālocya tam upasṛtyābravīd ārya tvām abhivande / (58.2) Par.?
gṛdhro 'vadatkas tvam / (58.3) Par.?
so 'vadanmārjāro 'ham / (58.4) Par.?
gṛdhro brūte dūram apasara no cet hantavyo 'si mayā / (58.5) Par.?
mārjāro 'vadacchrūyatāṃ tāvat madvacanam / (58.6) Par.?
tato yady ahaṃ vadhyas tadā hantavyaḥ / (58.7) Par.?
yataḥ / (58.8) Par.?
jātimātreṇa kiṃ kaścid vadhyate pūjyate kvacit / (58.9) Par.?
vyavahāraṃ parijñāya vadhyaḥ pūjyo 'thavā bhavet // (58.10) Par.?
gṛdhro brūte brūhi kim artham āgato 'si / (59.1) Par.?
so 'vadad aham atra gaṅgātīre nityasnāyī nirāmiṣāśī brahmacārī cāndrāyaṇavratam ācaraṃs tiṣṭhāmi / (59.2) Par.?
yuṣmān dharmajñānaratāḥ premaviśvāsabhūmayaḥ iti pakṣiṇaḥ sarve sarvadā mamāgre prastuvanti ato bhavadbhyo vidyāvayovṛddhebhyo dharmaṃ śrotum ihāgataḥ / (59.3) Par.?
bhavantaś caitādṛśā dharmajñā yan mām atithiṃ hantum udyatāḥ gṛhasthadharmaś ca eṣaḥ / (59.4) Par.?
arāv apy ucitaṃ kāryam ātithyaṃ gṛham āgate / (59.5) Par.?
chettum apy āgate chāyāṃ nopasaṃharate drumaḥ // (59.6) Par.?
kiṃ ca yadi annaṃ nāsti tadā suprītenāpi vacasā tāvad atithiḥ pūjya eva / (60.1) Par.?
tṛṇāni bhūmir udakaṃ vāk caturthī ca sūnṛtā / (60.2) Par.?
etāny api satāṃ gehe nocchidyante kadācana // (60.3) Par.?
anyac ca / (61.1) Par.?
bālo vā yadi vā vṛddho yuvā vā gṛham āgataḥ / (61.2) Par.?
tasya pūjā vidhātavyā sarvasyābhyāgato guruḥ // (61.3) Par.?
aparaṃ ca / (62.1) Par.?
nirguṇeṣv api sattveṣu dayāṃ kurvanti sādhavaḥ / (62.2) Par.?
na hi saṃharate jyotsnāṃ candraś cāṇḍālaveśmanaḥ // (62.3) Par.?
anyac ca / (63.1) Par.?
atithir yasya bhagnāśo gṛhāt pratinivartate / (63.2) Par.?
sa dattvā duṣkṛtaṃ tasmai puṇyam ādāya gacchati // (63.3) Par.?
anyac ca / (64.1) Par.?
uttamasyāpi varṇasya nīco 'pi gṛham āgataḥ / (64.2) Par.?
pūjanīyo yathāyogyaṃ sarvadevamayo 'tithiḥ // (64.3) Par.?
gṛdhro 'vadanmārjāro hi māṃsaruciḥ / (65.1) Par.?
pakṣiśāvakāś cātra nivasanti / (65.2) Par.?
tenāham eva bravīmi / (65.3) Par.?
tac chrutvā mārjāro bhūmiṃ spṛṣṭvā karṇau spṛśati / (65.4) Par.?
brūte ca mayā dharmaśāstraṃ śrutvā vītarāgenedaṃ duṣkaraṃ vrataṃ cāndrāyaṇam adhyavasitam / (65.5) Par.?
yataḥ parasparaṃ vivadamānānām api dharmaśāstrāṇām ahiṃsā paramo dharmaḥ ity atraikamatyam / (65.6) Par.?
yataḥ / (65.7) Par.?
sarvahiṃsānivṛttā ye narāḥ sarvasahāś ca ye / (65.8) Par.?
sarvasyāśrayabhūtāś ca te narāḥ svargagāminaḥ // (65.9) Par.?
anyac ca / (66.1) Par.?
eka eva suhṛd dharmo nidhane'py anuyāti yaḥ / (66.2) Par.?
śarīreṇa samaṃ nāśaṃ sarvam anyaddhi gacchati // (66.3) Par.?
kiṃ ca / (67.1) Par.?
yo 'tti yasya yadā māṃsam ubhayoḥ paśyatāntaram / (67.2) Par.?
ekasya kṣaṇikā prītir anyaḥ prāṇair vimucyate // (67.3) Par.?
api ca / (68.1) Par.?
martavyam iti yad duḥkhaṃ puruṣasyopajāyate / (68.2) Par.?
śakyas tenānumānena paro 'pi parirakṣitum // (68.3) Par.?
śṛṇu punaḥ / (69.1) Par.?
svacchandavanajātena śākenāpi prapūryate / (69.2) Par.?
asya dagdhodarasyārthe kaḥ kuryāt pātakaṃ mahat // (69.3) Par.?
evaṃ viśvāsya sa mārjāras tarukoṭare sthitaḥ / (70.1) Par.?
tato dineṣu gacchatsu asau pakṣiśāvakān ākramya svakoṭaram ānīya pratyahaṃ khādati / (70.2) Par.?
atha yeṣām apatyāni khāditāni taiḥ śokārtair vilapadbhir itas tato jijñāsā samārabdhā / (70.3) Par.?
tat parijñāya mārjāraḥ koṭarān niḥsṛtya bahiḥ palāyitaḥ / (70.4) Par.?
paścāt pakṣibhir itas tato nirūpayadbhis tatra tarukoṭare śāvakāḥ khāditā iti sarvaiḥ pakṣibhir niścitya ca gṛdhro vyāpāditaḥ / (70.5) Par.?
ato 'haṃ bravīmyajñātakulaśīlasya ityādi / (70.6) Par.?
ity ākarṇya sa jambukaḥ sakopam āha mṛgasya prathamadarśanadine bhavān api ajñātakulaśīla eva āsīt / (70.7) Par.?
tat kathaṃ bhavatā saha etasya snehānuvṛttir uttarottaraṃ vardhate athavā / (70.8) Par.?
yatra vidvajjano nāsti ślāghyas tatrālpadhīr api / (70.9) Par.?
nirastapādape deśe eraṇḍo 'pi drumāyate // (70.10) Par.?
anyac ca / (71.1) Par.?
ayaṃ nijaḥ paro veti gaṇanā laghucetasām / (71.2) Par.?
udāracaritānāṃ tu vasudhaiva kuṭumbakam // (71.3) Par.?
yathā cāyaṃ mṛgo mama bandhus tathā bhavān api / (72.1) Par.?
mṛgo 'bravīt kamanena uttarottareṇa sarvair ekatra viśrambhālāpaiḥ sukham anubhavadbhiḥ sthīyatām / (72.2) Par.?
yataḥ / (72.3) Par.?
na kaścit kasyacin mitraṃ na kaścit kasyacid ripuḥ / (72.4) Par.?
vyavahāreṇa mitrāṇi jāyante ripavas tathā // (72.5) Par.?
kākena uktamevam astu / (73.1) Par.?
atha prātaḥ sarve yathābhimatadeśaṃ gatāḥ / (73.2) Par.?
ekadā nibhṛtaṃ śṛgālo brūte sakhe mṛga etasminn eva vanaikadeśe sasyapūrṇaṃ kṣetram asti / (73.3) Par.?
tad ahaṃ tvāṃ tatra nītvā darśayāmi / (73.4) Par.?
tathā kṛte sati mṛgaḥ pratyahaṃ tatra gatvā sasyaṃ khādati / (73.5) Par.?
tato dinakatipayena kṣetrapatinā tad dṛṣṭvā pāśās tatra yojitāḥ / (73.6) Par.?
anantaraṃ punar āgato mṛgaḥ tatra caran pāśair baddho 'cintayatko mām itaḥ kālapāśād iva vyādhapāśāt trātuṃ mitrād anyaḥ samarthaḥ / (73.7) Par.?
atrāntare jambukas tatrāgatya upasthito 'cintayatphalitas tāvad asmākaṃ kapaṭaprabandhaḥ / (73.8) Par.?
manorathasiddhir api bāhulyān me bhaviṣyati / (73.9) Par.?
yataḥ etasya utkṛtyamānasya māṃsāsṛgliptāni asthīni mayā avaśyaṃ prāptavyāni / (73.10) Par.?
tāni ca bāhulyena mama bhojanāni bhaviṣyanti / (73.11) Par.?
sa ca mṛgas taṃ dṛṣṭvā ullāsito brūte sakhe chinddhi tāvan mama bandhanam / (73.12) Par.?
satvaraṃ trāyasva mām / (73.13) Par.?
yataḥ / (73.14) Par.?
āpatsu mitraṃ jānīyād raṇe śūram ṛṇe śucim / (73.15) Par.?
bhāryāṃ kṣīṇeṣu vitteṣu vyasaneṣu ca bāndhavān // (73.16) Par.?
aparaṃ ca / (74.1) Par.?
utsave vyasane prāpte durbhikṣe śatrusaṃkaṭe / (74.2) Par.?
rājadvāre śmaśāne ca yas tiṣṭhati sa bāndhavaḥ // (74.3) Par.?
jambukaḥ pāśaṃ muhur muhur vilokyācintayaddṛḍhas tāvad ayaṃ bandhaḥ / (75.1) Par.?
brūte ca sakhe snāyunirmitāḥ pāśāḥ / (75.2) Par.?
tad adya bhaṭṭārakavāre katham etān dantaiḥ spṛśāmi mitra yadi citte na anyathā manyase tadā prabhāte yat tvayā vaktavyaṃ tat kartavyam iti / (75.3) Par.?
anantaraṃ sa kākaḥ pradoṣakāle mṛgamanāgatam avalokya itas tato 'nviṣyan tathāvidhaṃ taṃ dṛṣṭvā uvāca sakhe kim etat mṛgeṇoktam avadhīritasuhṛdvākyasya phalam etat / (75.4) Par.?
tathā coktam / (75.5) Par.?
suhṛdāṃ hitakāmānāṃ yaḥ śṛṇoti na bhāṣitam / (75.6) Par.?
vipat saṃnihitā tasya sa naraḥ śatrunandanaḥ // (75.7) Par.?
kāko brūte / (76.1) Par.?
sa vañcakaḥ kvāste / (76.2) Par.?
mṛgeṇoktaṃ manmāṃsārthī tiṣṭhaty atraiva / (76.3) Par.?
kāko brūte mitra uktam eva mayā pūrvam / (76.4) Par.?
aparādho na me 'stīti naitad viśvāsakāraṇam / (76.5) Par.?
vidyate hi nṛśaṃsebhyo bhayaṃ guṇavatām api // (76.6) Par.?
dīpanirvāṇagandhaṃ ca suhṛdvākyam arundhatīm / (77.1) Par.?
na jighranti na śṛṇvanti na paśyanti gatāyuṣaḥ // (77.2) Par.?
parokṣe kāryahantāraṃ pratyakṣe priyavādinam / (78.1) Par.?
varjayet tādṛśaṃ mitraṃ viṣakumbhaṃ payomukham // (78.2) Par.?
tataḥ kāko dīrghaṃ niḥśvasya uvācāre vañcaka kiṃ tvayā pāpakarmaṇā kṛtam / (79.1) Par.?