Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3163
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
matsya uvāca / (1.1) Par.?
sthitvā ca tasminkamale brahmā brahmavidāṃ varaḥ / (1.2) Par.?
ūrdhvabāhurmahātejāstapo ghoraṃ samāśritaḥ // (1.3) Par.?
prajvalanniva tejobhirbhābhiḥ svābhistamonudaḥ / (2.1) Par.?
babhāse sarvadharmasthaḥ sahasrāṃśurivāṃśubhiḥ // (2.2) Par.?
athānyadrūpamāsthāya śaṃbhurnārāyaṇo'vyayaḥ / (3.1) Par.?
ājagāma mahātejā yogācāryo mahāyaśāḥ // (3.2) Par.?
sāṃkhyācāryo hi matimānkapilo brāhmaṇo varaḥ / (4.1) Par.?
ubhāvapi mahātmānau stuvantau kṣetratatparau // (4.2) Par.?
tau prāptāvūcatustatra brahmāṇamamitaujasam / (5.1) Par.?
parāvaraviśeṣajñau pūjitau ca maharṣibhiḥ // (5.2) Par.?
brahmātmadṛḍhabandhaśca viśālo jagadāsthitaḥ / (6.1) Par.?
grāmaṇīḥ sarvabhūtānāṃ brahmā trailokyapūjitaḥ // (6.2) Par.?
tayostadvacanaṃ śrutvā brahmābhyāhṛtayogavit / (7.1) Par.?
trīnimān kṛtavāṃllokān yatheyaṃ brahmaṇaḥ śrutiḥ // (7.2) Par.?
putraṃ ca śaṃbhave caikaṃ samutpāditavānṛṣiḥ / (8.1) Par.?
tasyāgre vāgyatastasthau brahmā tāmasamavyayam // (8.2) Par.?
sotpannamātro brahmāṇamuktavānmānasaḥ sutaḥ / (9.1) Par.?
kiṃ kurmastava sāhāyyaṃ bravītu bhagavānṛṣiḥ // (9.2) Par.?
brahmovāca / (10.1) Par.?
ya eṣa kapilo brahma nārāyaṇamayastathā / (10.2) Par.?
vadate bhavatastattvaṃ tatkuruṣva mahāmate // (10.3) Par.?
brahmaṇastu tadarthaṃ tu tadā bhūyaḥ samutthitaḥ / (11.1) Par.?
śuśrūṣurasmi yuvayoḥ kiṃ karomi kṛtāñjaliḥ // (11.2) Par.?
śrībhagavānuvāca / (12.1) Par.?
yatsatyamakṣaraṃ brahma hyaṣṭādaśavidhaṃ tu tat / (12.2) Par.?
yatsatyaṃ yadṛtaṃ tattu paraṃ padamanusmara // (12.3) Par.?
etadvaco niśamyaiva yayau sa diśamuttarām / (13.1) Par.?
gatvā ca tatra brahmatvamagamajjñānatejasā // (13.2) Par.?
tato brahmā bhuvaṃ nāma dvitīyamasṛjatprabhuḥ / (14.1) Par.?
saṃkalpayitvā manasā tameva ca mahāmanāḥ // (14.2) Par.?
tataḥ so'thābravīdvākyaṃ kiṃ karomi pitāmaha / (15.1) Par.?
pitāmahasamājñāto brahmāṇaṃ samupasthitaḥ // (15.2) Par.?
brahmābhyāsaṃ tu kṛtavānbhuvaśca pṛthivīṃ gataḥ / (16.1) Par.?
prāptaśca paramaṃ sthānaṃ sa tayoḥ pārśvamāgataḥ // (16.2) Par.?
tasminnapi gate putre tṛtīyamasṛjatprabhuḥ / (17.1) Par.?
mokṣapravṛttikuśalaṃ bhūrbhuvaṃ nāmato vibhum // (17.2) Par.?
gopatitvaṃ samāsādya tayorevāgamadgatim / (18.1) Par.?
evaṃ putrāstrayo'pyeta uktāḥ śaṃbhormahātmanaḥ // (18.2) Par.?
tāngṛhītvā sutāṃstasya prayātaḥ svārjitāṃ gatim / (19.1) Par.?
nārāyaṇaśca bhagavānkapilaśca yatīśvaraḥ // (19.2) Par.?
yaṃ kālaṃ tau gatau muktau brahmā taṃ kālameva hi / (20.1) Par.?
tato ghoratamaṃ bhūyaḥ saṃśritaḥ paramaṃ vratam // (20.2) Par.?
na reme'tha tato brahmā prabhurekastapaścaran / (21.1) Par.?
śarīrārdhāttato bhāryāṃ samutpāditavāñchubhām // (21.2) Par.?
tapasā tejasā caiva varcasā niyamena ca / (22.1) Par.?
sadṛśīmātmano devīṃ samarthāṃ lokasarjane // (22.2) Par.?
tayā samāhitastatra reme brahmā tapaścaran / (23.1) Par.?
tato jagāda tripadāṃ gāyatrīṃ vedapūjitām // (23.2) Par.?
sṛjanprajānāṃ patayaḥ sāgarāṃścāsṛjadvibhuḥ / (24.1) Par.?
aparāṃścaiva caturo vedāngāyatrisaṃbhavān // (24.2) Par.?
ātmanaḥ sadṛśānputrānasṛjadvai pitāmahaḥ / (25.1) Par.?
viśve prajānāṃ patayo yebhyo lokā viniḥsṛtāḥ // (25.2) Par.?
viśveśaṃ prathamaṃ tāvanmahātāpasamātmajam / (26.1) Par.?
sarvamantrahitaṃ puṇyaṃ nāmnā dharmaṃ sa sṛṣṭavān // (26.2) Par.?
dakṣaṃ marīcimatriṃ ca pulastyaṃ pulahaṃ kratum / (27.1) Par.?
vasiṣṭhaṃ gautamaṃ caiva bhṛgumaṅgirasaṃ manum // (27.2) Par.?
athaivādbhutamityete jñeyāḥ paitāmaharṣayaḥ / (28.1) Par.?
trayodaśaguṇaṃ dharmamālabhanta maharṣayaḥ // (28.2) Par.?
aditirditirdanuḥ kālā anāyuḥ siṃhikā muniḥ / (29.1) Par.?
tāmrā krodhātha suratā vinatā kadrureva ca // (29.2) Par.?
dakṣasyāpatyametā vai kanyā dvādaśa pārthiva / (30.1) Par.?
marīceḥ kaśyapaḥ putrastapasā nirmitaḥ kila // (30.2) Par.?
tasmai kanyā dvādaśānyā dakṣastāḥ pradadau tadā / (31.1) Par.?
nakṣatrāṇi ca somāya tadā vai dattavānṛṣiḥ // (31.2) Par.?
rohiṇyādīni sarvāṇi puṇyāni ravinandana / (32.1) Par.?
lakṣmīrmarutvatī sādhyā viśveśā ca matā śubhā // (32.2) Par.?
devī sarasvatī caiva brahmaṇā nirmitāḥ purā / (33.1) Par.?
etāḥ pañca variṣṭhā vai suraśreṣṭhāya pārthiva // (33.2) Par.?
dattā bhadrāya dharmāya brahmaṇā dṛṣṭakarmaṇā / (34.1) Par.?
yā tu rūpavatī patnī brahmaṇaḥ kāmarūpiṇī // (34.2) Par.?
surabhiḥ sā hitā bhūtvā brahmāṇaṃ samupasthitā / (35.1) Par.?
tatastāmagamadbrahmā maithunaṃ lokapūjitaḥ // (35.2) Par.?
lokasarjanahetujño gavāmarthāya sattamaḥ / (36.1) Par.?
jajñire ca sutāstasyāṃ vipulā dhūmasaṃnibhāḥ // (36.2) Par.?
naktasaṃdhyābhrasaṃkāśāḥ prādahaṃstigmatejasaḥ / (37.1) Par.?
te rudanto dravantaśca garhayantaḥ pitāmaham // (37.2) Par.?
rodanādravaṇāccaiva rudrā iti tataḥ smṛtāḥ / (38.1) Par.?
nirṛtiścaiva śaṃbhurvai tṛtīyaścāparājitaḥ // (38.2) Par.?
mṛgavyādhaḥ kapardī ca dahano'theśvaraśca vai / (39.1) Par.?
ahirbudhnyaśca bhagavānkapālī cāpi piṅgalaḥ // (39.2) Par.?
senānīśca mahātejā rudrāstvekādaśa smṛtāḥ / (40.1) Par.?
tasyāmeva surabhyāṃ ca gāvo yajñeśvarāśca vai // (40.2) Par.?
prakṛṣṭāśca tathā māyāḥ surabhyāḥ paśavo'kṣarāḥ / (41.1) Par.?
ajāścaiva tu haṃsāśca tathaivāmṛtamuttamam // (41.2) Par.?
oṣadhyaḥ pravarāyāśca surasyāstāḥ samutthitāḥ / (42.1) Par.?
dharmāllakṣmīstathā kāmaṃ sādhyā sādhyānvyajāyata // (42.2) Par.?
bhavaṃ ca prabhavaṃ caiva hīśaṃ cāsurahaṃ tathā / (43.1) Par.?
aruṇaṃ cāruṇiṃ caiva viśvāvasubaladhruvau // (43.2) Par.?
haviṣyaṃ ca vitānaṃ ca vidhānaśamitāvapi / (44.1) Par.?
vatsaraṃ caiva bhūtiṃ ca sarvāsuraniṣūdanam // (44.2) Par.?
suparvāṇaṃ bṛhatkāntiḥ sādhyā lokanamaskṛtāḥ / (45.1) Par.?
vāsavānugatā devī janayāmāsa vai surān // (45.2) Par.?
varaṃ vai prathamaṃ devaṃ dvitīyaṃ dhruvamavyayam / (46.1) Par.?
viśvāvasuṃ tṛtīyaṃ ca caturthaṃ somamīśvaram // (46.2) Par.?
tato'nurūpamāyaṃ ca yamastasmādanantaram / (47.1) Par.?
saptamaṃ ca tathā vāyumaṣṭamaṃ nirṛtiṃ vasum // (47.2) Par.?
dharmasyāpatyam etadvai sudevyāṃ samajāyata / (48.1) Par.?
viśve devāśca viśvāyāṃ dharmājjātā iti śrutiḥ // (48.2) Par.?
dakṣaścaiva mahābāhuḥ puṣkarasvana eva ca / (49.1) Par.?
cākṣuṣastu manuścaiva tathā madhumahoragau // (49.2) Par.?
viśrāntakavapurbālo viṣkambhaśca mahāyaśāḥ / (50.1) Par.?
garuḍaścātisattvaujā bhāskarapratimadyutiḥ // (50.2) Par.?
viśvāndevāndevamātā viśveśājanayat sutān / (51.1) Par.?
marutvatī marutvato devānajanayatsutān // (51.2) Par.?
agniṃ cakṣuṃ ravirjyotiḥ sāvitraṃ mitrameva ca / (52.1) Par.?
amaraṃ śaravṛṣṭiṃ ca sukarṣaṃ ca mahābhujam // (52.2) Par.?
virājaṃ caiva vācaṃ ca viśvāvasumatiṃ tathā / (53.1) Par.?
aśvamitraṃ citraraśmiṃ tathā niṣadhanaṃ nṛpa // (53.2) Par.?
hūyantaṃ vāḍavaṃ caiva cāritraṃ mandapannagam / (54.1) Par.?
bṛhantaṃ vai bṛhadrūpaṃ tathā vai pūtanānugam // (54.2) Par.?
marutvatī purā jajña etānvai marutāṃ gaṇān / (55.1) Par.?
aditiḥ kaśyapājjajña ādityāndvādaśaiva hi // (55.2) Par.?
indro viṣṇurbhagastvaṣṭā varuṇo hyaryamā raviḥ / (56.1) Par.?
pūṣā mitraśca dhanado dhātā parjanya eva ca // (56.2) Par.?
ityete dvādaśādityā variṣṭhāstridivaukasaḥ / (57.1) Par.?
ādityasya sarasvatyāṃ jajñāte dvau sutau varau // (57.2) Par.?
tapaḥśreṣṭhau guṇaśreṣṭhau tridivasyāpi saṃmatau / (58.1) Par.?
danustu dānavāñjajñe ditirdaityānvyajāyata // (58.2) Par.?
kālā tu vai kālakeyānasurānsurasā tu vai / (59.1) Par.?
anāyuṣāyāstanayā vyādhayaḥ sumahābalāḥ // (59.2) Par.?
siṃhikā grahamātā vai gandharvajananī muniḥ / (60.1) Par.?
tāmrā tvapsarasāṃ mātā puṇyānāṃ bhāratodbhava // (60.2) Par.?
krodhāyāḥ sarvabhūtāni piśācāścaiva pārthiva / (61.1) Par.?
jajñe yakṣagaṇāṃścaiva rākṣasāṃśca viśāṃpate // (61.2) Par.?
catuṣpadāni sattvāni tathā gāvastu saurabhāḥ / (62.1) Par.?
suparṇānpakṣiṇaścaiva vinatā ca vyajāyata // (62.2) Par.?
mahīdharānsarvanāgāndevī kadrūrvyajāyata / (63.1) Par.?
evaṃ vṛddhiṃ samagamanviśve lokāḥ paraṃtapa // (63.2) Par.?
tadā vai pauṣkaro rājanprādurbhāvo mahātmanaḥ / (64.1) Par.?
prādurbhāvaḥ pauṣkaraste mayā dvaipāyaneritaḥ // (64.2) Par.?
purāṇaḥ puruṣaścaiva mayā viṣṇurhariḥ prabhuḥ / (65.1) Par.?
kathitaste'nupūrveṇa saṃstutaḥ paramarṣibhiḥ // (65.2) Par.?
yaścedamagryaṃ śṛṇuyātpurāṇaṃ sadā naraḥ parvasu gauraveṇa / (66.1) Par.?
avāpya lokānsa hi vītarāgaḥ paratra ca svargaphalāni bhuṅkte // (66.2) Par.?
cakṣuṣā manasā vācā karmaṇā ca caturvidham / (67.1) Par.?
prasādayati yaḥ kṛṣṇaṃ taṃ kṛṣṇo'nuprasīdati // (67.2) Par.?
rājā ca labhate rājyamadhanaścottamaṃ dhanam / (68.1) Par.?
kṣīṇāyurlabhate cāyuḥ putrakāmaḥ sutaṃ tathā // (68.2) Par.?
yajñā vedāstathā kāmāstapāṃsi vividhāni ca / (69.1) Par.?
prāpnoti vividhaṃ puṇyaṃ viṣṇubhakto dhanāni ca // (69.2) Par.?
yadyatkāmayate kiṃcit tattallokeśvarād bhavet / (70.1) Par.?
sarvaṃ vihāya ya imaṃ paṭhetpauṣkarakaṃ hareḥ // (70.2) Par.?
prādurbhāvaṃ nṛpaśreṣṭha na tasya hyaśubhaṃ bhavet / (71.1) Par.?
eṣa pauṣkarako nāma prādurbhāvo mahātmanaḥ / (71.2) Par.?
kīrtitaste mahābhāga vyāsaśrutinidarśanāt // (71.3) Par.?
Duration=0.34286999702454 secs.