Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4334
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athātaḥ pramehacikitsitaṃ vyākhyāsyāmaḥ / (1.1) Par.?
iti ha smāhur ātreyādayo maharṣayaḥ / (1.2) Par.?
mehino balinaḥ kuryād ādau vamanarecane / (1.3) Par.?
snigdhasya sarṣapāriṣṭanikumbhākṣakarañjajaiḥ // (1.4) Par.?
tailais trikaṇṭakādyena yathāsvaṃ sādhitena vā / (2.1) Par.?
snehena mustadevāhvanāgaraprativāpavat // (2.2) Par.?
surasādikaṣāyeṇa dadyād āsthāpanaṃ tataḥ / (3.1) Par.?
nyagrodhādes tu pittārtaṃ rasaiḥ śuddhaṃ ca tarpayet // (3.2) Par.?
mūtragraharujāgulmakṣayādyās tvapatarpaṇāt / (4.1) Par.?
tato 'nubandharakṣārthaṃ śamanāni prayojayet // (4.2) Par.?
asaṃśodhyasya tānyeva sarvameheṣu pāyayet / (5.1) Par.?
dhātrīrasaplutāṃ prāhṇe haridrāṃ mākṣikānvitām // (5.2) Par.?
dārvīsurāhvatriphalāmustā vā kvathitā jale / (6.1) Par.?
citrakatriphalādārvīkaliṅgān vā samākṣikān // (6.2) Par.?
madhuyuktaṃ guḍūcyā vā rasam āmalakasya vā / (7.1) Par.?
lodhrābhayātoyadakaṭphalānāṃ pāṭhāviḍaṅgārjunadhanvanānām / (7.2) Par.?
gāyatridārvīkṛmihṛddhavānāṃ kaphe trayaḥ kṣaudrayutāḥ kaṣāyāḥ // (7.3) Par.?
uśīralodhrārjunacandanānāṃ paṭolanimbāmalakāmṛtānām / (8.1) Par.?
lodhrāmbukālīyakadhātakīnāṃ pitte trayaḥ kṣaudrayutāḥ kaṣāyāḥ // (8.2) Par.?
yathāsvam ebhiḥ pānānnaṃ yavagodhūmabhāvanāḥ // (9.1) Par.?
vātolbaṇeṣu snehāṃśca prameheṣu prakalpayet / (10.1) Par.?
apūpasaktuvāṭyādir yavānāṃ vikṛtir hitā // (10.2) Par.?
gajāśvagudamuktānām athavā veṇujanmanām / (11.1) Par.?
tṛṇadhānyāni mudgādyāḥ śālir jīrṇaḥ saṣaṣṭikaḥ // (11.2) Par.?
śrīkukkuṭo 'mlaḥ khalakas tilasarṣapakiṭṭajaḥ / (12.1) Par.?
kapitthaṃ tindukaṃ jambūs tatkṛtā rāgaṣāḍavāḥ // (12.2) Par.?
tiktaṃ śākaṃ madhu śreṣṭhā bhakṣyāḥ śuṣkāḥ sasaktavaḥ / (13.1) Par.?
dhanvamāṃsāni śūlyāni pariśuṣkāṇyayaskṛtiḥ // (13.2) Par.?
madhvariṣṭāsavā jīrṇāḥ sīdhuḥ pakvarasodbhavaḥ / (14.1) Par.?
tathāsanādisārāmbu darbhāmbho mākṣikodakam // (14.2) Par.?
vāsiteṣu varākvāthe śarvarīṃ śoṣiteṣvahaḥ / (15.1) Par.?
yaveṣu sukṛtān saktūn sakṣaudrān sīdhunā pibet // (15.2) Par.?
śālasaptāhvakampillavṛkṣakākṣakapitthajam / (16.1) Par.?
rohītakaṃ ca kusumaṃ madhunādyāt sucūrṇitam // (16.2) Par.?
kaphapittaprameheṣu pibeddhātrīrasena vā / (17.1) Par.?
trikaṇṭakaniśālodhrasomavalkavacārjunaiḥ // (17.2) Par.?
padmakāśmantakāriṣṭacandanāgurudīpyakaiḥ / (18.1) Par.?
paṭolamustamañjiṣṭhāmādrībhallātakaiḥ pacet // (18.2) Par.?
tailaṃ vātakaphe pitte ghṛtaṃ miśreṣu miśrakam / (19.1) Par.?
daśamūlaśaṭhīdantīsurāhvaṃ dvipunarnavam // (19.2) Par.?
mūlaṃ snugarkayoḥ pathyāṃ bhūkadambam aruṣkaram / (20.1) Par.?
karañjau varuṇān mūlaṃ pippalyāḥ pauṣkaraṃ ca yat // (20.2) Par.?
pṛthag daśapalaṃ prasthān yavakolakulatthataḥ / (21.1) Par.?
trīṃścāṣṭaguṇite toye vipacet pādavartinā // (21.2) Par.?
tena dvipippalīcavyavacānicularohiṣaiḥ / (22.1) Par.?
trivṛdviḍaṅgakampillabhārgīviśvaiśca sādhayet // (22.2) Par.?
prasthaṃ ghṛtāj jayet sarvāṃs tan mehān piṭikā viṣam / (23.1) Par.?
pāṇḍuvidradhigulmārśaḥśoṣaśophagarodaram // (23.2) Par.?
śvāsaṃ kāsaṃ vamiṃ vṛddhiṃ plīhānaṃ vātaśoṇitam / (24.1) Par.?
kuṣṭhonmādāvapasmāraṃ dhānvantaram idaṃ ghṛtam // (24.2) Par.?
lodhramūrvāśaṭhīvellabhārgīnatanakhaplavān / (25.1) Par.?
kaliṅgakuṣṭhakramukapriyaṅgvativiṣāgnikān // (25.2) Par.?
dve viśāle caturjātaṃ bhūnimbaṃ kaṭurohiṇīm / (26.1) Par.?
yavānīṃ pauṣkaraṃ pāṭhāṃ granthiṃ cavyaṃ phalatrayam // (26.2) Par.?
karṣāṃśam ambukalaśe pādaśeṣe srute hime / (27.1) Par.?
dvau prasthau mākṣikāt kṣiptvā rakṣet pakṣam upekṣayā // (27.2) Par.?
lodhrāsavo 'yaṃ mehārśaḥśvitrakuṣṭhārucikṛmīn / (28.1) Par.?
pāṇḍutvaṃ grahaṇīdoṣaṃ sthūlatāṃ ca niyacchati // (28.2) Par.?
sādhayed asanādīnāṃ palānāṃ viṃśatiṃ pṛthak / (29.1) Par.?
dvivahe 'pāṃ kṣipet tatra pādasthe dve śate guḍāt // (29.2) Par.?
kṣaudrāḍhakārdhaṃ palikaṃ vatsakādiṃ ca kalkitam / (30.1) Par.?
tat kṣaudrapippalīcūrṇapradigdhe ghṛtabhājane // (30.2) Par.?
sthitaṃ dṛḍhe jatusṛte yavarāśau nidhāpayet / (31.1) Par.?
khadirāṅgārataptāni bahuśo 'tra nimajjayet // (31.2) Par.?
tanūni tīkṣṇalohasya pattrāṇy ā lohasaṃkṣayāt / (32.1) Par.?
ayaskṛtiḥ sthitā pītā pūrvasmād adhikā guṇaiḥ // (32.2) Par.?
rūkṣam udvartanaṃ gāḍhaṃ vyāyāmo niśi jāgaraḥ / (33.1) Par.?
yaccānyacchleṣmamedoghnaṃ bahirantaśca taddhitam // (33.2) Par.?
subhāvitāṃ sārajalais tulāṃ pītvā śilodbhavāt / (34.1) Par.?
sārāmbunaiva bhuñjānaḥ śālīñ jāṅgalajai rasaiḥ // (34.2) Par.?
sarvān abhibhaven mehān subahūpadravān api / (35.1) Par.?
gaṇḍamālārbudagranthisthaulyakuṣṭhabhagandarān // (35.2) Par.?
kṛmiślīpadaśophāṃśca paraṃ caitad rasāyanam / (36.1) Par.?
adhanaśchattrapādatrarahito munivartanaḥ // (36.2) Par.?
yojanānāṃ śataṃ yāyāt khaned vā salilāśayān / (37.1) Par.?
gośakṛnmūtravṛttir vā gobhireva saha bhramet // (37.2) Par.?
bṛṃhayed auṣadhāhārair amedomūtralaiḥ kṛśam / (38.1) Par.?
śarāvikādyāḥ piṭikāḥ śophavat samupācaret // (38.2) Par.?
apakvā vraṇavat pakvās tāsāṃ prāgrūpam eva ca / (39.1) Par.?
kṣīrivṛkṣāmbu pānāya bastamūtraṃ ca śasyate // (39.2) Par.?
tīkṣṇaṃ ca śodhanaṃ prāyo durvirecyā hi mehinaḥ / (40.1) Par.?
tailam elādinā kuryād gaṇena vraṇaropaṇam // (40.2) Par.?
udvartane kaṣāyaṃ tu vargeṇāragvadhādinā / (41.1) Par.?
pariṣeko 'sanādyena pānānne vatsakādinā // (41.2) Par.?
pāṭhācitrakaśārṅgaṣṭāśārivākaṇṭakārikāḥ / (42.1) Par.?
saptāhvaṃ kauṭajaṃ mūlaṃ somavalkaṃ nṛpadrumam // (42.2) Par.?
saṃcūrṇya madhunā lihyāt tadvaccūrṇaṃ navāyasam / (43.1) Par.?
madhumehitvam āpanno bhiṣagbhiḥ parivarjitaḥ / (43.2) Par.?
śilājatutulām adyāt pramehārtaḥ punarnavaḥ // (43.3) Par.?
Duration=0.19209909439087 secs.