Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3187
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
matsya uvāca / (1.1) Par.?
viṣṇutvaṃ śṛṇu viṣṇośca haritvaṃ ca kṛte yuge / (1.2) Par.?
vaikuṇṭhatvaṃ ca deveṣu kṛṣṇatvaṃ mānuṣeṣu ca // (1.3) Par.?
īśvarasya hi tasyaiṣā karmaṇāṃ gahanā gatiḥ / (2.1) Par.?
saṃpratyatītānbhavyāṃśca śṛṇu rājanyathātatham // (2.2) Par.?
avyakto vyaktaliṅgastho ya eṣa bhagavānprabhuḥ / (3.1) Par.?
nārāyaṇo hyanantātmā prabhavo'vyaya eva ca // (3.2) Par.?
eṣa nārāyaṇo bhūtvā harirāsītsanātanaḥ / (4.1) Par.?
brahmā vāyuśca somaśca dharmaḥ śakro bṛhaspatiḥ // (4.2) Par.?
aditerapi putrameva yāti yuge yuge / (5.1) Par.?
eṣa viṣṇuriti khyāta indrasyāvarajo vibhuḥ // (5.2) Par.?
prasādajaṃ hyasya vibhoradityāḥ putrakāraṇam / (6.1) Par.?
vadhārthaṃ suraśatrūṇāṃ daityadānavarakṣasām // (6.2) Par.?
pradhānātmā purā hyeṣa brahmāṇamasṛjatprabhuḥ / (7.1) Par.?
so'sṛjatpūrvapuruṣaḥ purākalpe prajāpatīn // (7.2) Par.?
asṛjanmānavāṃstatra brahmavaṃśānanuttamān / (8.1) Par.?
tebhyo'bhavanmahātmabhyo bahudhā brahma śāśvatam // (8.2) Par.?
etadāścaryabhūtasya viṣṇoḥ karmānukīrtanam / (9.1) Par.?
kīrtanīyasya lokeṣu kīrtyamānaṃ nibodha me // (9.2) Par.?
vṛte vṛtravadhe tatra vartamāne kṛte yuge / (10.1) Par.?
āsīttrailokyavikhyātaḥ saṅgrāmastārakāmayaḥ // (10.2) Par.?
yatra te dānavā ghorāḥ sarve saṅgrāmadurjayāḥ / (11.1) Par.?
ghnanti devagaṇān sarvān sayakṣoragarākṣasān // (11.2) Par.?
te vadhyamānā vimukhāḥ kṣīṇapraharaṇā raṇe / (12.1) Par.?
trātāraṃ manasā jagmurdevaṃ nārāyaṇaṃ prabhum // (12.2) Par.?
etasminnantare meghā nirvāṇāṅgāravarcasaḥ / (13.1) Par.?
sārkacandragrahagaṇaṃ chādayanto nabhastalam // (13.2) Par.?
caṇḍā vidyudgaṇopetā ghoranirhrādakāriṇaḥ / (14.1) Par.?
anyonyavegābhihatāḥ pravavuḥ saha mārutāḥ // (14.2) Par.?
dīptatoyāśanipanair vajravegānalānilaiḥ / (15.1) Par.?
ravaiḥ sughorairutpātairdahyamānam ivāmbaram // (15.2) Par.?
tata ulkāsahasrāṇi nipetuḥ khagatānyapi / (16.1) Par.?
divyāni ca vimānāni prapatantyutpatanti ca // (16.2) Par.?
caturyugāntaparyāye lokānāṃ yadbhayaṃ bhavet / (17.1) Par.?
arūpavanti rūpāṇi tasminnutpātalakṣaṇe // (17.2) Par.?
jātaṃ ca niṣprabhaṃ sarvaṃ na prājñāyata kiṃcana / (18.1) Par.?
timiraughaparikṣiptā na rejuśca diśo daśa // (18.2) Par.?
viveśa rūpiṇī kālī kālameghāvaguṇṭhitā / (19.1) Par.?
dyaurna bhātyabhibhūtārkā ghoreṇa tamasāvṛtā // (19.2) Par.?
tānghanaughānsa timirāndorbhyāmākṣipya sa prabhuḥ / (20.1) Par.?
vapuḥ saṃdarśayāmāsa divyaṃ kṛṣṇavapurhariḥ // (20.2) Par.?
balāhakāñjananibhaṃ balāhakatanūruham / (21.1) Par.?
tejasā vapuṣā caiva kṛṣṇaṃ kṛṣṇamivācalam // (21.2) Par.?
dīptapītāmbaradharaṃ taptakāñcanabhūṣaṇam / (22.1) Par.?
dhūmāndhakāravapuṣaṃ yugāntāgnimivotthitam // (22.2) Par.?
caturdviguṇapīnāṃsaṃ kirīṭacchannamūrdhajam / (23.1) Par.?
babhau cāmīkaraprakhyair āyudhairupaśobhitam // (23.2) Par.?
candrārkakiraṇoddyotaṃ girikūṭamivocchritam / (24.1) Par.?
nandakānanditakaraṃ śarāśīviṣadhāriṇam // (24.2) Par.?
śakticitrabalodagraṃ śaṅkhacakragadādharam / (25.1) Par.?
viṣṇuśailaṃ kṣamāmūlaṃ śrīvṛkṣaṃ śārṅgaśṛṅgiṇam // (25.2) Par.?
tridaśodāraphaladaṃ svargastrīcārupallavam / (26.1) Par.?
sarvalokamanaḥkāntaṃ sarvasattvamanoharam // (26.2) Par.?
nānavimānaviṭapaṃ toyadāmbumadhusravam / (27.1) Par.?
vidyāhaṃkārasārāḍhyaṃ mahābhūtaprarohaṇam // (27.2) Par.?
viśeṣapatrairnicitaṃ grahanakṣatrapuṣpitam / (28.1) Par.?
daityalokamahāskandhaṃ martyalokaprakāśitam // (28.2) Par.?
sāgarākāranirhrādaṃ rasātalamahāśrayam / (29.1) Par.?
mṛgendrapāśairvitataṃ pakṣajantuniṣevitam // (29.2) Par.?
śīlārthacārugandhāḍhyaṃ sarvalokamahādrumam / (30.1) Par.?
avyaktānantasalilaṃ vyaktāhaṃkāraphenilam // (30.2) Par.?
mahābhūtataraṅgaughaṃ grahanakṣatrabudbudam / (31.1) Par.?
vimānavihagavyātaṃ toyadāḍambarākulam // (31.2) Par.?
jantumatsyagaṇākīrṇaṃ śailaśaṅkhakulairyutam / (32.1) Par.?
traiguṇyaviṣayāvartaṃ sarvalokatimiṅgilam // (32.2) Par.?
vīravṛkṣalatāgulmaṃ bhujagotkṛṣṭaśaivalam / (33.1) Par.?
dvādaśārkamahādvīpaṃ rudraikādaśapattanam // (33.2) Par.?
vasvaṣṭaparvatopetaṃ trailokyāmbhomahodadhim / (34.1) Par.?
saṃdhyāsaṃkhyormisalilaṃ suparṇānilasevitam // (34.2) Par.?
daityarakṣogaṇagrāhaṃ yakṣoragajhaṣākulam / (35.1) Par.?
pitāmahamahāvīryaṃ sarvastrīratnaśobhitam // (35.2) Par.?
śrīkīrtikāntilakṣmībhir nadībhir upaśobhitam / (36.1) Par.?
kālayogimahāparvapralayotpattiveginam // (36.2) Par.?
taṃ tu yogamahāpāraṃ nārāyaṇamahārṇavam / (37.1) Par.?
devādhidevaṃ varadaṃ bhaktānāṃ bhaktivatsalam // (37.2) Par.?
anugrahakaraṃ devaṃ praśāntikaraṇaṃ śubham / (38.1) Par.?
haryaśvarathasaṃyukte suparṇadhvajasevite // (38.2) Par.?
grahacandrārkaracite mandarākṣavarāvṛte / (39.1) Par.?
anantaraśmibhiryukte vistīrṇe merugahvare // (39.2) Par.?
tārakācitrakusume grahanakṣatrabandhure / (40.1) Par.?
bhayeṣvabhayadaṃ vyomni devā daityaparājitāḥ // (40.2) Par.?
dadṛśuste sthitaṃ devaṃ divye lokamaye rathe / (41.1) Par.?
te kṛtāñjalayaḥ sarve devāḥ śakrapurogamāḥ // (41.2) Par.?
jayaśabdaṃ puraskṛtya śaraṇyaṃ śaraṇaṃ gatāḥ / (42.1) Par.?
sa teṣāṃ tāṃ giraṃ śrutvā viṣṇurdaivatadaivatam // (42.2) Par.?
manaścakre vināśāya dānavānāṃ mahāmṛdhe / (43.1) Par.?
ākāśe tu sthito viṣṇuruttamaṃ vapurāsthitaḥ // (43.2) Par.?
uvāca devatāḥ sarvāḥ sapratijñamidaṃ vacaḥ / (44.1) Par.?
śāntiṃ vrajata bhadraṃ vo mā bhaiṣṭa marutāṃ gaṇāḥ // (44.2) Par.?
jitā me dānavāḥ sarve trailokyaṃ parigṛhyatām / (45.1) Par.?
te tasya satyasaṃdhasya viṣṇorvākyena toṣitāḥ // (45.2) Par.?
devāḥ prītiṃ samājagmuḥ prāśyāmṛtamivottamam / (46.1) Par.?
tatastamaḥ saṃhṛtaṃ tadvineśuśca balāhakāḥ // (46.2) Par.?
pravavuśca śivā vātāḥ praśāntāśca diśo daśa / (47.1) Par.?
śuddhaprabhāṇi jyotīṃṣi somaścakruḥ pradakṣiṇām // (47.2) Par.?
na vigrahaṃ grahāścakruḥ praśāntāścāpi sindhavaḥ / (48.1) Par.?
virajaskābhavanmārgā nākavargādayastrayaḥ // (48.2) Par.?
yathārthamūhuḥ sarito nāpi cukṣubhire'rṇavāḥ / (49.1) Par.?
āsañchubhānīndriyāṇi narāṇāmantarātmasu // (49.2) Par.?
maharṣayo vītaśokā vedān uccairadhīyata / (50.1) Par.?
yajñeṣu ca haviḥ pākaṃ śivamāpa ca pāvakaḥ // (50.2) Par.?
pravṛttadharmāḥ saṃvṛttā lokā muditamānasāḥ / (51.1) Par.?
viṣṇordattapratijñasya śrutvārinidhane giram // (51.2) Par.?
Duration=0.19605112075806 secs.