Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3200
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
matsya uvāca / (1.1) Par.?
tato'bhayaṃ viṣṇuvacaḥ śrutvā daityāśca dānavāḥ / (1.2) Par.?
udyogaṃ vipulaṃ cakruryuddhāya vijayāya ca // (1.3) Par.?
mayastu kāñcanamayaṃ trinalvāyatamakṣayam / (2.1) Par.?
catuścakraṃ suvipulaṃ sukalpitamahāyugam // (2.2) Par.?
kiṅkiṇījālanirghoṣaṃ dvīpicarmapariṣkṛtam / (3.1) Par.?
ruciraṃ ratnajālaiśca hemajālaiśca śobhitam // (3.2) Par.?
īhāmṛgagaṇākīrṇaṃ pakṣipaṅktivirājitam / (4.1) Par.?
divyāstratūṇīradharaṃ payodharavināditam // (4.2) Par.?
svakṣaṃ rathavarodāraṃ sūpasthaṃ gaganopamam / (5.1) Par.?
gadāparighasampūrṇaṃ mūrtimantamivārṇavam // (5.2) Par.?
hemakeyūravalayaṃ svarṇamaṇḍalakūbaram / (6.1) Par.?
sapatākadhvajopetaṃ sādityam iva mandaram // (6.2) Par.?
gajendrābhogavapuṣaṃ kvacitkesarivarcasam / (7.1) Par.?
yuktamṛkṣasahasreṇa samṛddhāmbudanāditam // (7.2) Par.?
dīptamākāśagaṃ divyaṃ rathaṃ pararathārujam / (8.1) Par.?
adhyatiṣṭhadraṇākāṅkṣī meruṃ dīpta ivāṃśumān // (8.2) Par.?
tāramutkrośavistāraṃ sarvaṃ hemamayaṃ ratham / (9.1) Par.?
śailākāramasaṃbādhaṃ nīlāñjanacayopamam // (9.2) Par.?
kārṣṇāyasamayaṃ divyaṃ loheṣābaddhakūbaram / (10.1) Par.?
timirodgārikiraṇaṃ garjantamiva toyadam // (10.2) Par.?
lohajālena mahatā sagavākṣeṇa daṃśitam / (11.1) Par.?
āyasaiḥ parighaiḥ pūrṇaṃ kṣepaṇīyaiśca mudgaraiḥ // (11.2) Par.?
prāsaiḥ pāśaiśca vitatairasaṃyuktaiśca kaṇṭakaiḥ / (12.1) Par.?
śobhitaṃ trāsayānaiśca tomaraiśca paraśvadhaiḥ // (12.2) Par.?
udyantaṃ dviṣatāṃ hetordvitīyamiva mandaram / (13.1) Par.?
yuktaṃ kharasahasreṇa so'dhyārohadrathottamam // (13.2) Par.?
virocanastu saṃkruddho gadāpāṇiravasthitaḥ / (14.1) Par.?
pramukhe tasya sainyasya dīptaśṛṅga ivācalaḥ // (14.2) Par.?
yuktaṃ rathasahasreṇa hayagrīvastu dānavaḥ / (15.1) Par.?
syandanaṃ vāhayāmāsa sapatnānīkamardanaḥ // (15.2) Par.?
vyāyataṃ kiṣkusāhasraṃ dhanurvisphārayanmahat / (16.1) Par.?
varāhaḥ pramukhe tasthau sapraroha ivācalaḥ // (16.2) Par.?
kharastu vikṣarandarpānnetrābhyāṃ roṣajaṃ jalam / (17.1) Par.?
sphuraddantoṣṭhanayanaḥ saṅgrāmaṃ so'bhyakāṅkṣata // (17.2) Par.?
tvaṣṭā tvaṣṭagajaṃ ghoraṃ yānamāsthāya dānavaḥ / (18.1) Par.?
vyūhituṃ dānavavyūhaṃ paricakrāma vīryavān // (18.2) Par.?
vipracittisutaḥ śvetaḥ śvetakuṇḍalabhūṣaṇaḥ / (19.1) Par.?
śvetaśailapratīkāśo yuddhāyābhimukhe sthitaḥ // (19.2) Par.?
ariṣṭo baliputraśca variṣṭho'driśilāyudhaḥ / (20.1) Par.?
yuddhāyābhimukhastasthau dharādharavikampanaḥ // (20.2) Par.?
kiśorastvatisaṃharṣātkiśora iti coditaḥ / (21.1) Par.?
sabalā dānavāścaiva saṃnahyante yathākramam // (21.2) Par.?
abhavaddaityasainyasya madhye ravirivoditaḥ / (22.1) Par.?
lambastu navameghābhaḥ pralambāmbarabhūṣaṇaḥ // (22.2) Par.?
daityavyūhagato bhāti sanīhāra ivāṃśumān / (23.1) Par.?
svarbhānurāsyayodhī tu daśanoṣṭhekṣaṇāyudhaḥ // (23.2) Par.?
hasaṃstiṣṭhati daityānāṃ pramukhe sa mahāgrahaḥ / (24.1) Par.?
anye hayagatāstatra gajaskandhagatāḥ pare // (24.2) Par.?
siṃhavyāghragatāścānye varāharkṣeṣu cāpare / (25.1) Par.?
kecitkharoṣṭrayātāraḥ kecicchvāpadavāhanāḥ // (25.2) Par.?
pattinastvapare daityā bhīṣaṇā vikṛtānanāḥ / (26.1) Par.?
ekapādārdhapādāśca nanṛturyuddhakāṅkṣiṇaḥ // (26.2) Par.?
āsphoṭayanto bahavaḥ kṣveḍantaśca tathā pare / (27.1) Par.?
hṛṣṭaśārdūlanirghoṣā nedurdānavapuṃgavāḥ // (27.2) Par.?
te gadāparighairugraiḥ śilāmusalapāṇayaḥ / (28.1) Par.?
bāhubhiḥ parighākāraistarjayanti sma devatāḥ // (28.2) Par.?
pāśaiḥ prāsaiśca parighais tomarāṅkuśapaṭṭiśaiḥ / (29.1) Par.?
cikrīḍuste śataghnībhiḥ śatadhāraiśca mudgaraiḥ // (29.2) Par.?
gaṇḍaśailaiśca śailaiśca parighaiścottamāyasaiḥ / (30.1) Par.?
cakraiśca daityapravarāścakrur ānanditaṃ balam // (30.2) Par.?
etaddānavasainyaṃ tatsarvaṃ yuddhamadotkaṭam / (31.1) Par.?
devānabhimukhe tasthau meghānīkamivoddhatam // (31.2) Par.?
tadadbhutaṃ daityasahasragāḍhaṃ vāyvagniśailāmbudatoyakalpam / (32.1) Par.?
balaṃ raṇaughābhyudaye'bhyudīrṇaṃ yuyutsayonmattam ivābabhāse // (32.2) Par.?
Duration=0.22582006454468 secs.