UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 3206
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
matsya uvāca / (1.1)
Par.?
tābhyāṃ balābhyāṃ saṃjajñe tumulo vigrahastadā / (1.2)
Par.?
surāṇāmasurāṇāṃ ca parasparajayaiṣiṇām // (1.3)
Par.?
dānavā daivataiḥ sārdhaṃ nānāpraharaṇodyatāḥ / (2.1)
Par.?
samīyuryudhyamānā vai parvatā iva parvataiḥ // (2.2)
Par.?
tatsurāsurasaṃyuktaṃ yuddhamatyadbhutaṃ babhau / (3.1)
Par.?
dharmādharmasamāyuktaṃ darpeṇa vinayena ca // (3.2)
Par.?
tato rathairviprayuktairvāraṇaiśca pracoditaiḥ / (4.1)
Par.?
utpatadbhiśca gaganamasihastaiḥ samantataḥ // (4.2)
Par.?
kṣipyamāṇaiśca musalaiḥ saṃpatadbhiśca sāyakaiḥ / (5.1)
Par.?
cāpairvisphāryamāṇaiśca pātyamānaiśca mudgaraiḥ // (5.2)
Par.?
tadyuddhamabhavadghoraṃ devadānavasaṃkulam / (6.1)
Par.?
jagatastrāsajananaṃ yugasaṃvartakopamam // (6.2)
Par.?
hastamuktaiśca parighair viprayuktaiśca parvataiḥ / (7.1)
Par.?
dānavāḥ samare jaghnurdevānindrapurogamān // (7.2)
Par.?
te vadhyamānā balibhirdānavairjitakāśibhiḥ / (8.1)
Par.?
viṣaṇṇavadanā devā jagmurārtiṃ parāṃ mṛdhe // (8.2)
Par.?
te'straśūlapramathitāḥ parighairbhinnamastakāḥ / (9.1)
Par.?
bhinnoraskā ditisutair vemū raktaṃ vraṇairbahu // (9.2)
Par.?
veṣṭitāḥ śarajālaiśca niryatnāścāsuraiḥ kṛtāḥ / (10.1)
Par.?
praviṣṭā dānavīṃ māyāṃ na śekuste viceṣṭitum // (10.2)
Par.?
astaṃ gatamivābhāti niṣprāṇasadṛśākṛti / (11.1)
Par.?
balaṃ surāṇāmasurairniṣprayatnāyudhaṃ kṛtam // (11.2)
Par.?
daityacāpacyutān ghorāṃśchittvā vajreṇa tāñcharān / (12.1)
Par.?
śakro daityabalaṃ ghoraṃ viveśa bahulocanaḥ // (12.2)
Par.?
sa daityapramukhānhatvā taddānavabalaṃ mahat / (13.1)
Par.?
tāmasenāstrajālena tamobhūtam athākarot // (13.2)
Par.?
te'nyonyaṃ nāvabudhyanta devānāṃ vāhanāni ca / (14.1)
Par.?
ghoreṇa tamasāviṣṭāḥ puruhūtasya tejasā // (14.2)
Par.?
māyāpāśairvimuktāstu yatnavantaḥ surottamāḥ / (15.1)
Par.?
vapūṃṣi daityasiṃhānāṃ tamobhūtānyapātayan // (15.2)
Par.?
apadhvastā visaṃjñāśca tamasā nīlavarcasā / (16.1)
Par.?
petuste dānavagaṇāśchinnapakṣā ivādrayaḥ // (16.2)
Par.?
tadghanībhūtadaityendramandhakāra ivārṇave / (17.1)
Par.?
dānavaṃ devakadanaṃ tamobhūtamivābhavat // (17.2)
Par.?
tadāsṛjanmahāmāyāṃ mayastāṃ tāmasīṃ dahan / (18.1)
Par.?
yugāntodyotajananīṃ sṛṣṭāmaurveṇa vahninā // (18.2)
Par.?
sā dadāha tataḥ sarvānmāyā mayavikalpitā / (19.1)
Par.?
daityāścādityavapuṣaḥ sadya uttasthurāhave // (19.2) Par.?
māyāmaurvīṃ samāsādya dahyamānā divaukasaḥ / (20.1)
Par.?
bhejire candraviṣayaṃ śītāṃśusalilapradam // (20.2)
Par.?
te dahyamānā hyaurveṇa vahninā naṣṭacetasaḥ / (21.1)
Par.?
śaśaṃsurvajriṇaṃ devāḥ saṃtaptāḥ śaraṇaiṣiṇaḥ // (21.2)
Par.?
saṃtate māyayā sainye hanyamāne ca dānavaiḥ / (22.1)
Par.?
codito devarājena varuṇo vākyamabravīt // (22.2)
Par.?
purā brahmarṣijaḥ śakra tapastepe sudāruṇam / (23.1)
Par.?
ūrvaḥ sapūrvatejasvī sadṛśo brahmaṇo guṇaiḥ // (23.2)
Par.?
taṃ tapantamivādityaṃ tapasā jagadavyayam / (24.1)
Par.?
upatasthurmunigaṇā divyā devarṣibhiḥ saha // (24.2)
Par.?
hiraṇyakaśipuścaiva dānavo dānaveśvaraḥ / (25.1)
Par.?
ṛṣiṃ vijñāpayāmāsuḥ purā paramatejasam // (25.2)
Par.?
ūcurbrahmarṣayastaṃ tu vacanaṃ dharmasaṃhitam / (26.1)
Par.?
ṛṣivaṃśeṣu bhagavaṃśchinnamūlamidaṃ padam // (26.2)
Par.?
ekastvamanapatyaśca gotrajo'nyo na vartate / (27.1)
Par.?
kaumāraṃ vratamāsthāya kleśamevānuvartase // (27.2)
Par.?
bahūni vipra gotrāṇi munīnāṃ bhāvitātmanām / (28.1)
Par.?
ekadehāni tiṣṭhanti viviktāni vinā prajāḥ // (28.2)
Par.?
evamucchinnamūlaiśca putrairno nāsti kāraṇam / (29.1)
Par.?
bhavāṃstu tapasā śreṣṭho prajāpātasamadyutiḥ // (29.2)
Par.?
tatra vartasva vaṃśāya vardhayātmānam ātmanā / (30.1)
Par.?
tvayā dharmo'rjitastena dvitīyāṃ kuru vai tanum // (30.2)
Par.?
sa evamukto munibhir munir marmasu tāḍitaḥ / (31.1)
Par.?
jagarhe tānṛṣigaṇān vacanaṃ cedamabravīt // (31.2)
Par.?
yathāyaṃ vihito dharo munīnāṃ śāśvataḥ purā / (32.1)
Par.?
ārṣaṃ vai sevataḥ karma vanyamūlaphalāśinaḥ // (32.2)
Par.?
brahmayonau prasūtasya brāhmaṇasyātmadarśinaḥ / (33.1)
Par.?
brahmacaryaṃ sucaritaṃ brahmāṇamapi cālayet // (33.2)
Par.?
janānāṃ vṛttayastisro ye gṛhāśramavāsinaḥ / (34.1)
Par.?
asmākaṃ tu varaṃ vṛttirvanāśramanivāsinām // (34.2)
Par.?
abbhakṣā vāyubhakṣāśca dantolūkhalinastathā / (35.1)
Par.?
aśmakuṭṭā hyaśanakāḥ pañcātapasahāśca ye // (35.2)
Par.?
ete tapasi tiṣṭhanti vratairapi suduṣkaraiḥ / (36.1)
Par.?
brahmacaryaṃ puraskṛtya prārthayanti parāṃ gatim // (36.2)
Par.?
brahyacaryādbrāhmaṇasya brāhmaṇatvaṃ vidhīyate / (37.1)
Par.?
evamāhuḥ pare loke brahmacaryavido janāḥ // (37.2)
Par.?
brahmacarye sthitaṃ satyaṃ brahmacarye sthitaṃ tapaḥ / (38.1)
Par.?
ye sthitā brahmacarye tu brāhmaṇā divi saṃsthitāḥ // (38.2)
Par.?
nāsti yogaṃ vinā siddhirna vā siddhiṃ vinā yaśaḥ / (39.1)
Par.?
nāsti loke yaśomūlaṃ brahmacaryātparaṃ tapaḥ // (39.2)
Par.?
yo nigṛhyendriyagrāmaṃ bhūtagrāmaṃ ca pañcakam / (40.1)
Par.?
brahmacaryaṃ samādhatte kimataḥ paramaṃ tapaḥ // (40.2)
Par.?
ayoge keśadharaṇamasaṃkalpavratakriyāṃ / (41.1)
Par.?
abrahmacarye caryā ca trayaṃ syād dambhasaṃjñakam // (41.2)
Par.?
kva dārāḥ kva ca saṃyogaḥ kva ca bhāvaviparyayaḥ / (42.1)
Par.?
nanviyaṃ brahmaṇā sṛṣṭā manasā mānasī prajā // (42.2)
Par.?
yadyasti tapaso vīryaṃ yuṣmākaṃ viditātmanām / (43.1)
Par.?
sṛjadhvaṃ mānasānputrānprājāpatyena karmaṇā // (43.2)
Par.?
manasā nirmitā yonirādhātavyā tapasvibhiḥ / (44.1)
Par.?
na dārayogo bījaṃ vā vratamuktaṃ tapasvinām // (44.2)
Par.?
yadidaṃ luptadharmārthaṃ yuṣmābhiriha nirbhayaiḥ / (45.1)
Par.?
vyāhṛtaṃ sadbhir atyarthamasadbhiriva me matam // (45.2)
Par.?
vapurdīptāntarātmānam etatkṛtvā manomayam / (46.1)
Par.?
dārayogaṃ vinā srakṣye putram ātmatanūruham // (46.2)
Par.?
evamātmānamātmā me dvitīyaṃ janayiṣyati / (47.1)
Par.?
vanyenānena vidhinā didhakṣantamiva prajāḥ // (47.2)
Par.?
ūrvastu tapasāviṣṭo niveśyoruṃ hutāśane / (48.1)
Par.?
mamanthaikena darbheṇa sutasya prabhavāraṇim // (48.2)
Par.?
tasyoruṃ sahasā bhittvā jvālāmālī hyanindhanaḥ / (49.1)
Par.?
jagato dahanākāṅkṣī putro'gniḥ samapadyata // (49.2)
Par.?
ūrvasyoruṃ vinirbhidya aurvo nāmāntako'nalaḥ / (50.1)
Par.?
didhakṣanniva lokāṃstrīñjajñe paramakopanaḥ // (50.2)
Par.?
utpannamātraścovāca pitaraṃ kṣīṇayā girā / (51.1)
Par.?
kṣudhā me bādhate tāta jagadbhakṣye tyajasva mām // (51.2)
Par.?
tridivārohibhirjvālairjṛmbhamāṇo diśo daśa / (52.1)
Par.?
nirdahansarvabhūtāni vavṛdhe so'ntako'nalaḥ // (52.2)
Par.?
etasminnantare brahmā munimūrvaṃ sabhājayan / (53.1)
Par.?
uvāca vāryatāṃ putro jagataśca dayāṃ kuru // (53.2)
Par.?
asyāpatyasya te vipra kariṣye sthānamuttamam / (54.1)
Par.?
tathyametadvacaḥ putra śṛṇu tvaṃ vadatāṃ vara // (54.2)
Par.?
ūrva uvāca / (55.1)
Par.?
dhanyo'smyanugṛhīto'smi yanme'dya bhagavāñchiśoḥ / (55.2)
Par.?
matimetāṃ dadātīha paramānugrahāya vai // (55.3)
Par.?
prabhātakāle samprāpte kāṅkṣitavye samāgame / (56.1)
Par.?
bhagavaṃstarpitaḥ putraḥ kairhavyaiḥ prāpsyate sukham // (56.2)
Par.?
kutra cāsya nivāsaḥ syādbhojanaṃ vā kimātmakam / (57.1)
Par.?
vidhāsyatīha bhagavānvīryatulyaṃ mahaujasaḥ // (57.2)
Par.?
brahmovāca / (58.1)
Par.?
vaḍavāmukhe'sya vasatiḥ samudre vai bhaviṣyati / (58.2)
Par.?
mama yonirjalaṃ vipra tasya pītavataḥ sukham // (58.3)
Par.?
yatrāhamāsa niyataṃ pibanvārimayaṃ haviḥ / (59.1)
Par.?
taddhavistava putrasya visṛjāmyālayaṃ ca tat // (59.2)
Par.?
tato yugānte bhūtānāmeṣa cāhaṃ ca putraka / (60.1)
Par.?
sahitau vicariṣyāvo niṣputrāṇāmṛṇāpahaḥ // (60.2)
Par.?
eṣo'gnir antakāle tu salilāśī mayā kṛtaḥ / (61.1)
Par.?
dahanaḥ sarvabhūtānāṃ sadevāsurarakṣasām // (61.2)
Par.?
evamastviti taṃ so'gniḥ saṃvṛtajvālamaṇḍalaḥ / (62.1)
Par.?
praviveśārṇavamukhaṃ prakṣipya pitari prabhām // (62.2)
Par.?
pratiyātastato brahmā ye ca sarve maharṣayaḥ / (63.1)
Par.?
aurvasyāgneḥ prabhāṃ jñātvā svāṃ svāṃ gatimupāśritāḥ // (63.2)
Par.?
hiraṇyakaśipurdṛṣṭvā tadā tanmahadadbhutam / (64.1)
Par.?
uccaiḥ praṇatasarvāṅgo vākyametaduvāca ha // (64.2)
Par.?
bhagavannadbhutamidaṃ saṃvṛttaṃ lokasākṣikam / (65.1)
Par.?
tapasā te muniśreṣṭha parituṣṭaḥ pitāmahaḥ // (65.2)
Par.?
ahaṃ tu tava putrasya tava caiva mahāvrata / (66.1)
Par.?
bhṛtya ityavagantavyaḥ sādhyo yadiha karmaṇā // (66.2)
Par.?
tanmāṃ paśya samāpannaṃ tavaivārādhane ratam / (67.1)
Par.?
yadi sīdenmuniśreṣṭha tavaiva syātparājayaḥ // (67.2)
Par.?
aurva uvāca / (68.1)
Par.?
dhanyo'smyanugṛhīto'smi yasya te'haṃ guruḥ sthitaḥ / (68.2)
Par.?
nāsti me tapasānena bhayamadyeha suvrata // (68.3)
Par.?
tāmeva māyāṃ gṛhṇīṣva mama putreṇa nirmitām / (69.1)
Par.?
nirindhanāmagnimayīṃ durdharṣāṃ pāvakairapi // (69.2)
Par.?
eṣā te svasya vaṃśasya vaśagārivinigrahe / (70.1)
Par.?
saṃrakṣatyātmapakṣaṃ ca vipakṣaṃ ca pradhakṣyati // (70.2)
Par.?
evamastviti tāṃ gṛhya praṇamya munipuṃgavam / (71.1)
Par.?
jagāma tridivaṃ hṛṣṭaḥ kṛtārtho dānaveśvaraḥ // (71.2)
Par.?
eṣā durviṣahā māyā devairapi durāsadā / (72.1)
Par.?
aurveṇa nirmitā pūrvaṃ pāvakenorvasūnunā // (72.2)
Par.?
tasmiṃstu vyutthite daitye nirvīryaiṣā na saṃśayaḥ / (73.1)
Par.?
śāpo hyasyāḥ purā dattaḥ sṛṣṭā yenaiva tejasā // (73.2)
Par.?
yadyeṣā pratihantavyā kartavyo bhagavānsukhī / (74.1)
Par.?
dīyatāṃ me sakhā śakra toyayonirniśākaraḥ // (74.2)
Par.?
tenāhaṃ saha saṃgamya yādobhiśca samāvṛtaḥ / (75.1)
Par.?
māyāmetāṃ haniṣyāmi tvatprasādānna saṃśayaḥ // (75.2)
Par.?
Duration=0.26306486129761 secs.