Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3206
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
matsya uvāca / (1.1) Par.?
tābhyāṃ balābhyāṃ saṃjajñe tumulo vigrahastadā / (1.2) Par.?
surāṇāmasurāṇāṃ ca parasparajayaiṣiṇām // (1.3) Par.?
dānavā daivataiḥ sārdhaṃ nānāpraharaṇodyatāḥ / (2.1) Par.?
samīyuryudhyamānā vai parvatā iva parvataiḥ // (2.2) Par.?
tatsurāsurasaṃyuktaṃ yuddhamatyadbhutaṃ babhau / (3.1) Par.?
dharmādharmasamāyuktaṃ darpeṇa vinayena ca // (3.2) Par.?
tato rathairviprayuktairvāraṇaiśca pracoditaiḥ / (4.1) Par.?
utpatadbhiśca gaganamasihastaiḥ samantataḥ // (4.2) Par.?
kṣipyamāṇaiśca musalaiḥ saṃpatadbhiśca sāyakaiḥ / (5.1) Par.?
cāpairvisphāryamāṇaiśca pātyamānaiśca mudgaraiḥ // (5.2) Par.?
tadyuddhamabhavadghoraṃ devadānavasaṃkulam / (6.1) Par.?
jagatastrāsajananaṃ yugasaṃvartakopamam // (6.2) Par.?
hastamuktaiśca parighair viprayuktaiśca parvataiḥ / (7.1) Par.?
dānavāḥ samare jaghnurdevānindrapurogamān // (7.2) Par.?
te vadhyamānā balibhirdānavairjitakāśibhiḥ / (8.1) Par.?
viṣaṇṇavadanā devā jagmurārtiṃ parāṃ mṛdhe // (8.2) Par.?
te'straśūlapramathitāḥ parighairbhinnamastakāḥ / (9.1) Par.?
bhinnoraskā ditisutair vemū raktaṃ vraṇairbahu // (9.2) Par.?
veṣṭitāḥ śarajālaiśca niryatnāścāsuraiḥ kṛtāḥ / (10.1) Par.?
praviṣṭā dānavīṃ māyāṃ na śekuste viceṣṭitum // (10.2) Par.?
astaṃ gatamivābhāti niṣprāṇasadṛśākṛti / (11.1) Par.?
balaṃ surāṇāmasurairniṣprayatnāyudhaṃ kṛtam // (11.2) Par.?
daityacāpacyutān ghorāṃśchittvā vajreṇa tāñcharān / (12.1) Par.?
śakro daityabalaṃ ghoraṃ viveśa bahulocanaḥ // (12.2) Par.?
sa daityapramukhānhatvā taddānavabalaṃ mahat / (13.1) Par.?
tāmasenāstrajālena tamobhūtam athākarot // (13.2) Par.?
te'nyonyaṃ nāvabudhyanta devānāṃ vāhanāni ca / (14.1) Par.?
ghoreṇa tamasāviṣṭāḥ puruhūtasya tejasā // (14.2) Par.?
māyāpāśairvimuktāstu yatnavantaḥ surottamāḥ / (15.1) Par.?
vapūṃṣi daityasiṃhānāṃ tamobhūtānyapātayan // (15.2) Par.?
apadhvastā visaṃjñāśca tamasā nīlavarcasā / (16.1) Par.?
petuste dānavagaṇāśchinnapakṣā ivādrayaḥ // (16.2) Par.?
tadghanībhūtadaityendramandhakāra ivārṇave / (17.1) Par.?
dānavaṃ devakadanaṃ tamobhūtamivābhavat // (17.2) Par.?
tadāsṛjanmahāmāyāṃ mayastāṃ tāmasīṃ dahan / (18.1) Par.?
yugāntodyotajananīṃ sṛṣṭāmaurveṇa vahninā // (18.2) Par.?
sā dadāha tataḥ sarvānmāyā mayavikalpitā / (19.1) Par.?
daityāścādityavapuṣaḥ sadya uttasthurāhave // (19.2) Par.?
māyāmaurvīṃ samāsādya dahyamānā divaukasaḥ / (20.1) Par.?
bhejire candraviṣayaṃ śītāṃśusalilapradam // (20.2) Par.?
te dahyamānā hyaurveṇa vahninā naṣṭacetasaḥ / (21.1) Par.?
śaśaṃsurvajriṇaṃ devāḥ saṃtaptāḥ śaraṇaiṣiṇaḥ // (21.2) Par.?
saṃtate māyayā sainye hanyamāne ca dānavaiḥ / (22.1) Par.?
codito devarājena varuṇo vākyamabravīt // (22.2) Par.?
purā brahmarṣijaḥ śakra tapastepe sudāruṇam / (23.1) Par.?
ūrvaḥ sapūrvatejasvī sadṛśo brahmaṇo guṇaiḥ // (23.2) Par.?
taṃ tapantamivādityaṃ tapasā jagadavyayam / (24.1) Par.?
upatasthurmunigaṇā divyā devarṣibhiḥ saha // (24.2) Par.?
hiraṇyakaśipuścaiva dānavo dānaveśvaraḥ / (25.1) Par.?
ṛṣiṃ vijñāpayāmāsuḥ purā paramatejasam // (25.2) Par.?
ūcurbrahmarṣayastaṃ tu vacanaṃ dharmasaṃhitam / (26.1) Par.?
ṛṣivaṃśeṣu bhagavaṃśchinnamūlamidaṃ padam // (26.2) Par.?
ekastvamanapatyaśca gotrajo'nyo na vartate / (27.1) Par.?
kaumāraṃ vratamāsthāya kleśamevānuvartase // (27.2) Par.?
bahūni vipra gotrāṇi munīnāṃ bhāvitātmanām / (28.1) Par.?
ekadehāni tiṣṭhanti viviktāni vinā prajāḥ // (28.2) Par.?
evamucchinnamūlaiśca putrairno nāsti kāraṇam / (29.1) Par.?
bhavāṃstu tapasā śreṣṭho prajāpātasamadyutiḥ // (29.2) Par.?
tatra vartasva vaṃśāya vardhayātmānam ātmanā / (30.1) Par.?
tvayā dharmo'rjitastena dvitīyāṃ kuru vai tanum // (30.2) Par.?
sa evamukto munibhir munir marmasu tāḍitaḥ / (31.1) Par.?
jagarhe tānṛṣigaṇān vacanaṃ cedamabravīt // (31.2) Par.?
yathāyaṃ vihito dharo munīnāṃ śāśvataḥ purā / (32.1) Par.?
ārṣaṃ vai sevataḥ karma vanyamūlaphalāśinaḥ // (32.2) Par.?
brahmayonau prasūtasya brāhmaṇasyātmadarśinaḥ / (33.1) Par.?
brahmacaryaṃ sucaritaṃ brahmāṇamapi cālayet // (33.2) Par.?
janānāṃ vṛttayastisro ye gṛhāśramavāsinaḥ / (34.1) Par.?
asmākaṃ tu varaṃ vṛttirvanāśramanivāsinām // (34.2) Par.?
abbhakṣā vāyubhakṣāśca dantolūkhalinastathā / (35.1) Par.?
aśmakuṭṭā hyaśanakāḥ pañcātapasahāśca ye // (35.2) Par.?
ete tapasi tiṣṭhanti vratairapi suduṣkaraiḥ / (36.1) Par.?
brahmacaryaṃ puraskṛtya prārthayanti parāṃ gatim // (36.2) Par.?
brahyacaryādbrāhmaṇasya brāhmaṇatvaṃ vidhīyate / (37.1) Par.?
evamāhuḥ pare loke brahmacaryavido janāḥ // (37.2) Par.?
brahmacarye sthitaṃ satyaṃ brahmacarye sthitaṃ tapaḥ / (38.1) Par.?
ye sthitā brahmacarye tu brāhmaṇā divi saṃsthitāḥ // (38.2) Par.?
nāsti yogaṃ vinā siddhirna vā siddhiṃ vinā yaśaḥ / (39.1) Par.?
nāsti loke yaśomūlaṃ brahmacaryātparaṃ tapaḥ // (39.2) Par.?
yo nigṛhyendriyagrāmaṃ bhūtagrāmaṃ ca pañcakam / (40.1) Par.?
brahmacaryaṃ samādhatte kimataḥ paramaṃ tapaḥ // (40.2) Par.?
ayoge keśadharaṇamasaṃkalpavratakriyāṃ / (41.1) Par.?
abrahmacarye caryā ca trayaṃ syād dambhasaṃjñakam // (41.2) Par.?
kva dārāḥ kva ca saṃyogaḥ kva ca bhāvaviparyayaḥ / (42.1) Par.?
nanviyaṃ brahmaṇā sṛṣṭā manasā mānasī prajā // (42.2) Par.?
yadyasti tapaso vīryaṃ yuṣmākaṃ viditātmanām / (43.1) Par.?
sṛjadhvaṃ mānasānputrānprājāpatyena karmaṇā // (43.2) Par.?
manasā nirmitā yonirādhātavyā tapasvibhiḥ / (44.1) Par.?
na dārayogo bījaṃ vā vratamuktaṃ tapasvinām // (44.2) Par.?
yadidaṃ luptadharmārthaṃ yuṣmābhiriha nirbhayaiḥ / (45.1) Par.?
vyāhṛtaṃ sadbhir atyarthamasadbhiriva me matam // (45.2) Par.?
vapurdīptāntarātmānam etatkṛtvā manomayam / (46.1) Par.?
dārayogaṃ vinā srakṣye putram ātmatanūruham // (46.2) Par.?
evamātmānamātmā me dvitīyaṃ janayiṣyati / (47.1) Par.?
vanyenānena vidhinā didhakṣantamiva prajāḥ // (47.2) Par.?
ūrvastu tapasāviṣṭo niveśyoruṃ hutāśane / (48.1) Par.?
mamanthaikena darbheṇa sutasya prabhavāraṇim // (48.2) Par.?
tasyoruṃ sahasā bhittvā jvālāmālī hyanindhanaḥ / (49.1) Par.?
jagato dahanākāṅkṣī putro'gniḥ samapadyata // (49.2) Par.?
ūrvasyoruṃ vinirbhidya aurvo nāmāntako'nalaḥ / (50.1) Par.?
didhakṣanniva lokāṃstrīñjajñe paramakopanaḥ // (50.2) Par.?
utpannamātraścovāca pitaraṃ kṣīṇayā girā / (51.1) Par.?
kṣudhā me bādhate tāta jagadbhakṣye tyajasva mām // (51.2) Par.?
tridivārohibhirjvālairjṛmbhamāṇo diśo daśa / (52.1) Par.?
nirdahansarvabhūtāni vavṛdhe so'ntako'nalaḥ // (52.2) Par.?
etasminnantare brahmā munimūrvaṃ sabhājayan / (53.1) Par.?
uvāca vāryatāṃ putro jagataśca dayāṃ kuru // (53.2) Par.?
asyāpatyasya te vipra kariṣye sthānamuttamam / (54.1) Par.?
tathyametadvacaḥ putra śṛṇu tvaṃ vadatāṃ vara // (54.2) Par.?
ūrva uvāca / (55.1) Par.?
dhanyo'smyanugṛhīto'smi yanme'dya bhagavāñchiśoḥ / (55.2) Par.?
matimetāṃ dadātīha paramānugrahāya vai // (55.3) Par.?
prabhātakāle samprāpte kāṅkṣitavye samāgame / (56.1) Par.?
bhagavaṃstarpitaḥ putraḥ kairhavyaiḥ prāpsyate sukham // (56.2) Par.?
kutra cāsya nivāsaḥ syādbhojanaṃ vā kimātmakam / (57.1) Par.?
vidhāsyatīha bhagavānvīryatulyaṃ mahaujasaḥ // (57.2) Par.?
brahmovāca / (58.1) Par.?
vaḍavāmukhe'sya vasatiḥ samudre vai bhaviṣyati / (58.2) Par.?
mama yonirjalaṃ vipra tasya pītavataḥ sukham // (58.3) Par.?
yatrāhamāsa niyataṃ pibanvārimayaṃ haviḥ / (59.1) Par.?
taddhavistava putrasya visṛjāmyālayaṃ ca tat // (59.2) Par.?
tato yugānte bhūtānāmeṣa cāhaṃ ca putraka / (60.1) Par.?
sahitau vicariṣyāvo niṣputrāṇāmṛṇāpahaḥ // (60.2) Par.?
eṣo'gnir antakāle tu salilāśī mayā kṛtaḥ / (61.1) Par.?
dahanaḥ sarvabhūtānāṃ sadevāsurarakṣasām // (61.2) Par.?
evamastviti taṃ so'gniḥ saṃvṛtajvālamaṇḍalaḥ / (62.1) Par.?
praviveśārṇavamukhaṃ prakṣipya pitari prabhām // (62.2) Par.?
pratiyātastato brahmā ye ca sarve maharṣayaḥ / (63.1) Par.?
aurvasyāgneḥ prabhāṃ jñātvā svāṃ svāṃ gatimupāśritāḥ // (63.2) Par.?
hiraṇyakaśipurdṛṣṭvā tadā tanmahadadbhutam / (64.1) Par.?
uccaiḥ praṇatasarvāṅgo vākyametaduvāca ha // (64.2) Par.?
bhagavannadbhutamidaṃ saṃvṛttaṃ lokasākṣikam / (65.1) Par.?
tapasā te muniśreṣṭha parituṣṭaḥ pitāmahaḥ // (65.2) Par.?
ahaṃ tu tava putrasya tava caiva mahāvrata / (66.1) Par.?
bhṛtya ityavagantavyaḥ sādhyo yadiha karmaṇā // (66.2) Par.?
tanmāṃ paśya samāpannaṃ tavaivārādhane ratam / (67.1) Par.?
yadi sīdenmuniśreṣṭha tavaiva syātparājayaḥ // (67.2) Par.?
aurva uvāca / (68.1) Par.?
dhanyo'smyanugṛhīto'smi yasya te'haṃ guruḥ sthitaḥ / (68.2) Par.?
nāsti me tapasānena bhayamadyeha suvrata // (68.3) Par.?
tāmeva māyāṃ gṛhṇīṣva mama putreṇa nirmitām / (69.1) Par.?
nirindhanāmagnimayīṃ durdharṣāṃ pāvakairapi // (69.2) Par.?
eṣā te svasya vaṃśasya vaśagārivinigrahe / (70.1) Par.?
saṃrakṣatyātmapakṣaṃ ca vipakṣaṃ ca pradhakṣyati // (70.2) Par.?
evamastviti tāṃ gṛhya praṇamya munipuṃgavam / (71.1) Par.?
jagāma tridivaṃ hṛṣṭaḥ kṛtārtho dānaveśvaraḥ // (71.2) Par.?
eṣā durviṣahā māyā devairapi durāsadā / (72.1) Par.?
aurveṇa nirmitā pūrvaṃ pāvakenorvasūnunā // (72.2) Par.?
tasmiṃstu vyutthite daitye nirvīryaiṣā na saṃśayaḥ / (73.1) Par.?
śāpo hyasyāḥ purā dattaḥ sṛṣṭā yenaiva tejasā // (73.2) Par.?
yadyeṣā pratihantavyā kartavyo bhagavānsukhī / (74.1) Par.?
dīyatāṃ me sakhā śakra toyayonirniśākaraḥ // (74.2) Par.?
tenāhaṃ saha saṃgamya yādobhiśca samāvṛtaḥ / (75.1) Par.?
māyāmetāṃ haniṣyāmi tvatprasādānna saṃśayaḥ // (75.2) Par.?
Duration=0.37711691856384 secs.