Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Yoga

Show parallels  Show headlines
Use dependency labeler
Chapter id: 2155
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
uktasaṃyamabalādantyāyāṃ bhūmikāyāmutpannaṃ jñānaṃ tārakaṃ iti // (1) Par.?
tārayatyagādhāt saṃsārapayodheḥ yoginaṃ ityānvarthikyā saṃjñayā tārakaṃ ityucyate // (2) Par.?
asya viṣayamāha sarvaviṣaya iti sarvāṇi tattvāni mahadādīni viṣayo'syeti sarvaviṣayam // (3) Par.?
svabhāvaścāsya sarvathāviṣayatvam // (4) Par.?
sarvvābhiravasthābhiḥ sthūlasūkṣmādibhedena tais taiśca pariṇāmaiḥ sarvveṇākāreṇāvasthitāni tattvāni viṣayo'syeti sarvathāviṣayam // (5) Par.?
svabhāvāntaram āha // (6) Par.?
akramaṃ ca iti // (7) Par.?
niḥśeṣanānāvasthāpariṇatadvitryekabhāvagrahaṇe nāsya kramo vidyate iti akramam // (8) Par.?
sarvaṃ karatalāmalakavadyugapat paśyatītyarthaḥ // (9) Par.?
asmācca vivekajātāt tārakākhyajñānāt kiṃ bhavatītyāha // (10.1) Par.?
Duration=0.01785683631897 secs.