Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): narrative literature

Show parallels  Show headlines
Use dependency labeler
Chapter id: 2243
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
siddhiḥ sādhye satām astu prasādāt tasya dhūrjaṭeḥ / (1.1) Par.?
jāhnavīphenalekheva yanmūrdhni śaśinaḥ kalā // (1.2) Par.?
śruto hitopadeśo 'yaṃ pāṭavaṃ saṃskṛtoktiṣu / (2.1) Par.?
vācāṃ sarvatra vaicitryaṃ nītividyāṃ dadāti ca // (2.2) Par.?
ajarāmaravat prājño vidyāmarthaṃ ca cintayet / (3.1) Par.?
gṛhīta iva keśeṣu mṛtyunā dharmamācaret // (3.2) Par.?
sarvadravyeṣu vidyaiva dravyam āhur anuttamam / (4.1) Par.?
ahāryatvād anarghatvād akṣayatvāc ca sarvadā // (4.2) Par.?
saṃyojayati vidyaiva nīcagāpi naraṃ sarit / (5.1) Par.?
samudram iva durdharṣaṃ nṛpaṃ bhāgyam ataḥ param // (5.2) Par.?
vidyā dadāti vinayaṃ vinayād yāti pātratām / (6.1) Par.?
pātratvāt dhanam āpnoti dhanād dharmaṃ tataḥ sukham // (6.2) Par.?
vidyā śastraṃ ca śāstraṃ ca dve vidye pratipattaye / (7.1) Par.?
ādyā hāsyāya vṛddhatve dvitīyādriyate sadā // (7.2) Par.?
yan nave bhājane lagnaḥ saṃskāro nānyathā bhavet / (8.1) Par.?
kathāchalena bālānāṃ nītis tad iha kathyate // (8.2) Par.?
mitralābhaḥ suhṛdbhedo vigrahaḥ saṃdhir eva ca / (9.1) Par.?
pañcatantrāt tathānyasmād granthād ākṛṣya likhyate // (9.2) Par.?
atha kathāmukham / (10.1) Par.?
asti bhāgīrathītīre pāṭaliputranāmadheyaṃ nagaram / (10.2) Par.?
tatra sarvasvāmiguṇopetaḥ sudarśano nāma narapatir āsīt / (10.3) Par.?
sa bhūpatir ekadā kenāpi pāṭhyamānaṃ ślokadvayaṃ śuśrāva / (10.4) Par.?
anekasaṃśayocchedi parokṣārthasya darśakam / (10.5) Par.?
sarvasya locanaṃ śāstraṃ yasya nāsty andha eva saḥ // (10.6) Par.?
yauvanaṃ dhanasampattiḥ prabhutvam avivekitā / (11.1) Par.?
ekaikam apy anarthāya kim u yatra catuṣṭayam // (11.2) Par.?
ity ākarṇyātmanaḥ putrāṇām anadhigataśāstrāṇāṃ nityam unmārgagāmināṃ śāstrānanuṣṭhānenodvignamanāḥ sa rājā cintayāmāsa / (12.1) Par.?
ko 'rthaḥ putreṇa jātena yo na vidvān na dhārmikaḥ / (12.2) Par.?
kāṇena cakṣuṣā kiṃ vā cakṣuḥ pīḍaiva kevalam // (12.3) Par.?
ajātamṛtamūrkhāṇāṃ varam ādyau na cāntimaḥ / (13.1) Par.?
sakṛd duḥkhakarāv ādyāv antimas tu pade pade // (13.2) Par.?
kiṃ ca / (14.1) Par.?
varaṃ garbhasrāvo varam api ca naivābhigamanaṃ varaṃ jātaḥ preto varam api ca kanyāvajanitā / (14.2) Par.?
varaṃ vandhyā bhāryā varam api ca garbheṣu vasatir na vāvidvān rūpadraviṇaguṇayukto 'pi tanayaḥ // (14.3) Par.?
sa jāto yena jātena yāti vaṃśaḥ samunnatim / (15.1) Par.?
parivartini saṃsāre mṛtaḥ ko vā na jāyate // (15.2) Par.?
anyac ca / (16.1) Par.?
guṇigaṇagaṇanārambhe na patati kaṭhinī sasambhramād yasya / (16.2) Par.?
tenāmbā yadi sutinī vada vandhyā kīdṛśī bhavati // (16.3) Par.?
api ca / (17.1) Par.?
dāne tapasi śaurye ca yasya na prathitaṃ manaḥ / (17.2) Par.?
vidyāyām arthalābhe ca mātur uccāra eva saḥ // (17.3) Par.?
aparaṃ ca / (18.1) Par.?
varam eko guṇī putro na ca mūrkhaśatair api / (18.2) Par.?
ekaś candramās tamo hanti na ca tārāgaṇair api // (18.3) Par.?
puṇyatīrthe kṛtaṃ yena tapaḥ kvāpy atiduṣkaram / (19.1) Par.?
tasya putro bhaved vaśyaḥ samṛddho dhārmikaḥ sudhīḥ // (19.2) Par.?
tathā coktam / (20.1) Par.?
arthāgamo nityam arogitā ca priyā ca bhāryā priyavādinī ca / (20.2) Par.?
vaśyaś ca putro 'rthakarī ca vidyā ṣaḍ jīvalokasya sukhāni rājan // (20.3) Par.?
ko dhanyo bahubhiḥ putraiḥ kuśūlāpūraṇāḍhakaiḥ / (21.1) Par.?
varam ekaḥ kulālambī yatra viśrūyate pitā // (21.2) Par.?
ṛṇakartā pitā śatrur mātā ca vyabhicāriṇī / (22.1) Par.?
bhāryā rūpavatī śatruḥ putraḥ śatrur apaṇḍitaḥ // (22.2) Par.?
yasya kasya prasūto 'pi guṇavān pūjyate naraḥ / (23.1) Par.?
dhanurvaṃśaviśuddho 'pi nirguṇaḥ kiṃ kariṣyati // (23.2) Par.?
hā hā putraka nādhītaṃ gatāsv etāsu rātriṣu / (24.1) Par.?
tena tvaṃ viduṣāṃ madhye paṅke gaur iva sīdasi // (24.2) Par.?
tat katham idānīm ete mama putrā guṇavantaḥ kriyantām yataḥ / (25.1) Par.?
āhāranidrābhayamaithunāni sāmānyam etat paśubhir narāṇām / (25.2) Par.?
jñānaṃ narāṇām adhiko viśeṣo jñānena hīnāḥ paśubhiḥ samānāḥ // (25.3) Par.?
yataḥ / (26.1) Par.?
dharmārthakāmamokṣāṇāṃ yasyaiko 'pi na vidyate / (26.2) Par.?
ajāgalastanasyeva tasya janma nirarthakam // (26.3) Par.?
yac cocyate / (27.1) Par.?
āyuḥ karma ca vittaṃ ca vidyā nidhanam eva ca / (27.2) Par.?
pañcaitāni hi sṛjyante garbhasthasyaiva dehinaḥ // (27.3) Par.?
kiṃ ca / (28.1) Par.?
avaśyaṃ bhāvino bhāvā bhavanti mahatām api / (28.2) Par.?
nagnatvaṃ nīlakaṇṭhasya mahāhiśayanaṃ hareḥ // (28.3) Par.?
anyac ca / (29.1) Par.?
yad abhāvi na tad bhāvi bhāvi cen na tad anyathā / (29.2) Par.?
iti cintāviṣaghno 'yam agadaḥ kiṃ na pīyate // (29.3) Par.?
etat kāryākṣamāṇāṃ keṣāṃcid ālasyavacanam / (30.1) Par.?
puruṣakārautkārṣyam āha / (30.2) Par.?
yathā hy ekena cakreṇa na rathasya gatir bhavet / (30.3) Par.?
tathā puruṣakāreṇa vinā daivaṃ na sidhyati // (30.4) Par.?
tathā ca / (31.1) Par.?
pūrvajanmakṛtaṃ karma tad daivam iti kathyate / (31.2) Par.?
tasmāt puruṣakāreṇa yatnaṃ kuryād atandritaḥ // (31.3) Par.?
na daivam api saṃcintya tyajed udyogam ātmanaḥ / (32.1) Par.?
anudyogena tailāni tilebhyo nāptum arhati // (32.2) Par.?
anyac ca / (33.1) Par.?
udyoginaṃ puruṣasiṃham upaiti lakṣmīr daivena deyam iti kāpuruṣā vadanti / (33.2) Par.?
daivaṃ nihatya kuru pauruṣam ātmaśaktyā yatne kṛte yadi na sidhyati ko 'tra doṣaḥ // (33.3) Par.?
yathā mṛtpiṇḍataḥ kartā kurute yad yad icchati / (34.1) Par.?
evam ātmakṛtaṃ karma mānavaḥ pratipadyate // (34.2) Par.?
kākatālīyavat prāptaṃ dṛṣṭvāpi nidhim agrataḥ / (35.1) Par.?
na svayaṃ daivam ādatte puruṣārtham apekṣate // (35.2) Par.?
udyamena hi sidhyanti kāryāṇi na manorathaiḥ / (36.1) Par.?
nahi suptasya siṃhasya praviśanti mukhe mṛgāḥ // (36.2) Par.?
tathā coktam / (37.1) Par.?
mātā śatruḥ pitā vairī yena bālo na pāṭhitaḥ / (37.2) Par.?
na śobhate sabhāmadhye haṃsamadhye bako yathā // (37.3) Par.?
rūpayauvanasampannā viśālakulasambhavāḥ / (38.1) Par.?
vidyāhīnā na śobhante nirgandhā iva kiṃśukāḥ // (38.2) Par.?
aparac ca / (39.1) Par.?
pustakeṣu ca nādhītaṃ nādhītaṃ gurusaṃnidhau / (39.2) Par.?
na śobhate sabhāmadhye jāragarbha iva striyāḥ // (39.3) Par.?
etac cintayitvā rājā paṇḍitasabhāṃ kāritavān / (40.1) Par.?
rājovāca bho bhoḥ paṇḍitāḥ śrūyatāṃ mama vacanam / (40.2) Par.?
asti kaścid evambhūto vidvān yo mama putrāṇāṃ nityam unmārgagāminām anadhigataśāstrāṇām idānīṃ nītiśāstropadeśena punar janma kārayituṃ samarthaḥ yataḥ / (40.3) Par.?
kācaḥ kāñcanasaṃsargād dhatte mārakatīr dyutīḥ / (40.4) Par.?
tathā satsaṃnidhānena mūrkho yāti pravīṇatām // (40.5) Par.?
uktaṃ ca / (41.1) Par.?
hīyate hi matis tāta hīnaiḥ saha samāgamāt / (41.2) Par.?
samaiś ca samatām eti viśiṣṭaiś ca viśiṣṭatām // (41.3) Par.?
atrāntare viṣṇuśarmanāmā mahāpaṇḍitaḥ sakalanītiśāstratattvajño bṛhaspatir ivābravīddeva mahākulasambhūtā ete rājaputrāḥ / (42.1) Par.?
tat mayā nītiṃ grāhayituṃ śakyante / (42.2) Par.?
yataḥ / (42.3) Par.?
nādravye nihitā kācit kriyā phalavatī bhavet / (42.4) Par.?
na vyāpāraśatenāpi śukavat pāṭhyate bakaḥ // (42.5) Par.?
anyac ca / (43.1) Par.?
asmiṃs tu nirguṇaṃ gotre nāpatyam upajāyate / (43.2) Par.?
ākare padyarāgānāṃ janma kācamaṇeḥ kutaḥ // (43.3) Par.?
ato 'haṃ ṣaṇmāsābhyantare bhavatputrān nītiśāstrābhijñān kariṣyāmi / (44.1) Par.?
rājā savinayaṃ punar uvāca / (44.2) Par.?
kīṭo 'pi sumanaḥsaṅgād ārohati satāṃ śiraḥ / (44.3) Par.?
aśmāpi yāti devatvaṃ mahadbhiḥ supratiṣṭhitaḥ // (44.4) Par.?
anyac ca / (45.1) Par.?
yathodayagirer dravyaṃ saṃnikarṣeṇa dīpyate / (45.2) Par.?
tathā satsaṃnidhānena hīnavarṇo 'pi dīpyate // (45.3) Par.?
guṇā guṇajñeṣu guṇā bhavanti te nirguṇaṃ prāpya bhavanti doṣāḥ / (46.1) Par.?
āsvādyatoyāḥ pravahanti nadyaḥ samudram āsādya bhavanty upeyāḥ // (46.2) Par.?
tad eteṣām asmatputrāṇāṃ nītiśāstropadeśāya bhavantaḥ pramāṇam ity uktvā tasya viṣṇuśarmaṇo bahumānapuraḥsaraṃ putrān samarpitavān // (47.1) Par.?
Duration=0.29362201690674 secs.