Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): narrative literature

Show parallels  Show headlines
Use dependency labeler
Chapter id: 2251
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha rājaputrā ūcur ārya mitralābhaḥ śrutas tāvad asmābhiḥ / (1.1) Par.?
idānīṃ suhṛdbhedaṃ śrotum icchāmaḥ / (1.2) Par.?
viṣṇuśarmovāca suhṛdbhedaṃ tāvac chṛṇuta / (1.3) Par.?
yasyāyam ādyaḥ ślokaḥ / (1.4) Par.?
vardhamāno mahān sneho mṛgendravṛṣayor vane / (1.5) Par.?
piśunenātilubdhena jambukena vināśitaḥ // (1.6) Par.?
rājaputrair uktaṃ katham etat / (2.1) Par.?
viṣṇuśarmā kathayatyasti dakṣiṇāpathe suvarṇavatī nāma nagarī / (2.2) Par.?
tatra vardhamāno nāma vaṇiṅnivasati / (2.3) Par.?
tasya pracure'pi vitte 'parān bandhūn atisamṛddhān samīkṣya punar arthavṛddhiḥ karaṇīyeti matir babhūva / (2.4) Par.?
yataḥ / (2.5) Par.?
adho 'dhaḥ paśyataḥ kasya mahimā nopacīyate / (2.6) Par.?
upary upari paśyantaḥ sarva eva daridrati // (2.7) Par.?
aparaṃ ca / (3.1) Par.?
brahmahāpi naraḥ pūjyo yasyāsti vipulaṃ dhanam / (3.2) Par.?
śaśinas tulyavaṃśo 'pi nirdhanaḥ paribhūyate // (3.3) Par.?
anyac ca / (4.1) Par.?
avyavasāyinam alasaṃ daivaparaṃ sāhasāc ca parihīṇam / (4.2) Par.?
pramadeva hi vṛddhapatiṃ necchaty avagūhituṃ lakṣmīḥ // (4.3) Par.?
kiṃ ca / (5.1) Par.?
ālasyaṃ strīsevā sarogatā janmabhūmivātsalyam / (5.2) Par.?
saṃtoṣo bhīrutvaṃ ṣaḍ vyāghātā mahattvasya // (5.3) Par.?
yataḥ / (6.1) Par.?
sampadā susthitaṃmanyo bhavati svalpayāpi yaḥ / (6.2) Par.?
kṛtakṛtyo vidhir manye na vardhayati tasya tām // (6.3) Par.?
aparaṃ ca / (7.1) Par.?
nirutsāhaṃ nirānandaṃ nirvīryam arinandanam / (7.2) Par.?
mā sma sīmantinī kācij janayet putram īdṛśam // (7.3) Par.?
tathā coktam / (8.1) Par.?
alabdhaṃ caiva lipseta labdhaṃ rakṣet prayatnataḥ / (8.2) Par.?
rakṣitaṃ vardhayec caiva vṛddhaṃ pātreṣu nikṣipet // (8.3) Par.?
yato 'labdham icchato 'rthayogād arthasya prāptir eva / (9.1) Par.?
labdhasyāpy arakṣitasya nidher api svayaṃ vināśaḥ / (9.2) Par.?
api ca / (9.3) Par.?
avardhamānaś cārthaḥ kāle svalpavyayo 'py añjanavat kṣayam eti / (9.4) Par.?
nopabhujyamānaś ca niṣprayojana eva saḥ / (9.5) Par.?
tathā coktam / (9.6) Par.?
dhanena kiṃ yo na dadāti nāśnute balena kiṃ yaś ca ripūn na bādhate / (9.7) Par.?
śrutena kiṃ yo na ca dharmam ācaret kim ātmanā yo na jitendriyo bhavet // (9.8) Par.?
yataḥ / (10.1) Par.?
jalabindunipātena kramaśaḥ pūryate ghaṭaḥ / (10.2) Par.?
sa hetuḥ sarvavidyānāṃ dharmasya ca dhanasya ca // (10.3) Par.?
dānopabhogarahitā divasā yasya yānti vai / (11.1) Par.?
sa karmakārabhastreva śvasann api na jīvati // (11.2) Par.?
iti saṃcintya nandakasaṃjīvakanāmānau vṛṣabhau dhuri niyojya śakaṭaṃ nānāvidhadravyapūrṇaṃ kṛtvā vāṇijyena gataḥ kaśmīraṃ prati / (12.1) Par.?
anyac ca / (12.2) Par.?
añjanasya kṣayaṃ dṛṣṭvā valmīkasya ca saṃcayam / (12.3) Par.?
avandhyaṃ divasaṃ kuryād dānādhyayanakarmabhiḥ // (12.4) Par.?
yataḥ / (13.1) Par.?
ko 'tibhāraḥ samarthānāṃ kiṃ dūraṃ vyavasāyinām / (13.2) Par.?
ko videśaḥ savidyānāṃ kaḥ paraḥ priyavādinām // (13.3) Par.?
atha gacchatas tasya sudurganāmni mahāraṇye saṃjīvako bhagnajānur nipatitaḥ / (14.1) Par.?
tam ālokya vardhamāno 'cintayat / (14.2) Par.?
karotu nāma nītijño vyavasāyam itas tataḥ / (14.3) Par.?
phalaṃ punas tad eva syād yad vidher manasi sthitam // (14.4) Par.?
kiṃtu / (15.1) Par.?
vismayaḥ sarvathā heyaḥ pratyūhaḥ sarvakarmaṇām / (15.2) Par.?
tasmād vismayam utsṛjya sādhye siddhir vidhīyatām // (15.3) Par.?
iti saṃcintya saṃjīvakaṃ tatra parityajya vardhamānaḥ punaḥ svayaṃ dharmapuraṃ nāma nagaraṃ gatvā mahākāyam anyaṃ vṛṣabham ekaṃ samānīya dhuri niyojya calitaḥ / (16.1) Par.?
tataḥ saṃjīvako 'pi kathaṃ katham api khuratraye bharaṃ kṛtvotthitaḥ / (16.2) Par.?
yataḥ / (16.3) Par.?
nimagnasya payorāśau parvatāt patitasya ca / (16.4) Par.?
takṣakeṇāpi daṣṭasya āyur marmāṇi rakṣati // (16.5) Par.?
nākāle mriyate jantur viddhaḥ śaraśatair api / (17.1) Par.?
kuśāgreṇaiva saṃspṛṣṭaḥ prāptakālo na jīvati // (17.2) Par.?
arakṣitaṃ tiṣṭhati daivarakṣitaṃ surakṣitaṃ daivahataṃ vinaśyati / (18.1) Par.?
jīvaty anātho 'pi vane visarjitaḥ kṛtaprayatno 'pi gṛhe na jīvati // (18.2) Par.?
tato dineṣu gacchatsu saṃjīvakaḥ svecchāhāravihāraṃ kṛtvāraṇyaṃ bhrāmyan hṛṣṭapuṣṭāṅgo balavan nanāda / (19.1) Par.?
tasmin vane piṅgalakanāmā siṃhaḥ svabhujopārjitarājyasukham anubhavan nivasati / (19.2) Par.?
tathā coktam / (19.3) Par.?
nābhiṣeko na saṃskāraḥ siṃhasya kriyate mṛgaiḥ / (19.4) Par.?
vikramārjitarājyasya svayam eva mṛgendratā // (19.5) Par.?
sa caikadā pipāsākulitaḥ pānīyaṃ pātuṃ yamunākaccham agacchat / (20.1) Par.?
tena ca tatra siṃhenānanubhūtapūrvakam akālaghanagarjitam iva saṃjīvakanarditam aśrāvi / (20.2) Par.?
tac chrutvā pānīyam apītvā sacakitaḥ parivṛtya svasthānam āgatya kim idam ity ālocayaṃs tūṣṇīṃ sthitaḥ / (20.3) Par.?
sa ca tathāvidhaḥ karaṭakadamanakābhyām asya mantriputrābhyāṃ dṛṣṭaḥ / (20.4) Par.?
taṃ tathāvidhaṃ dṛṣṭvā damanakaḥ karaṭakam āha sakhe karaṭaka kim ity ayam udakārthī svāmī pānīyam apītvā sacakito mandaṃ mandam avatiṣṭhate / (20.5) Par.?
karaṭako brūte mitra damanaka asmanmatenāsya sevaiva na kriyate / (20.6) Par.?
yadi tathā bhavati tarhi kim anena svāmiceṣṭānirūpaṇenāsmākam / (20.7) Par.?
yato 'nena rājñā vināparādhena ciram avadhīritābhyām āvābhyāṃ mahadduḥkham anubhūtam / (20.8) Par.?
sevayā dhanam icchadbhiḥ sevakaiḥ paśya yat kṛtam / (20.9) Par.?
svātantryaṃ yac charīrasya mūḍhais tad api hāritam // (20.10) Par.?
aparaṃ ca / (21.1) Par.?
śītavātātapakleśān sahante yān parāśritāḥ / (21.2) Par.?
tadaṃśenāpi medhāvī tapas taptvā sukhī bhavet // (21.3) Par.?
anyac ca / (22.1) Par.?
etāvaj janmasāphalyaṃ dehinām iha dehiṣu / (22.2) Par.?
prāṇair arthair dhiyā vācā śreya evācaret sadā // (22.3) Par.?
aparaṃ ca / (23.1) Par.?
ehi gaccha patottiṣṭha vada maunaṃ samācara / (23.2) Par.?
iti vitrastasāraṅganetrayā ko na vañcitaḥ // (23.3) Par.?
kiṃ ca / (24.1) Par.?
abudhair arthalābhāya paṇyastrībhir iva svayam / (24.2) Par.?
ātmā saṃskṛtya saṃskṛtya paropakaraṇīkṛtaḥ // (24.3) Par.?
kiṃ ca / (25.1) Par.?
yā prakṛtyaiva capalā nipataty aśucāv api / (25.2) Par.?
svāmino bahu manyante dṛṣṭiṃ tām api sevakāḥ // (25.3) Par.?
aparaṃ ca / (26.1) Par.?
maunān mūrkhaḥ pravacanapaṭur vātulo jalpako vā kṣāntyā bhīrur yadi na sahate prāyaśo nābhijātaḥ / (26.2) Par.?
dhṛṣṭaḥ pārśve vasati niyataṃ dūrataś cāpragalbhaḥ sevādharmaḥ paramagahano yoginām apy agamyaḥ // (26.3) Par.?
viśeṣataś ca / (27.1) Par.?
praṇamaty unnatihetor jīvitahetor vimuñcati prāṇān / (27.2) Par.?
duḥkhīyati sukhahetoḥ ko mūḍhaḥ sevakād anyaḥ // (27.3) Par.?
damanako brūte mitra sarvathā manasāpi naitat kartavyam / (28.1) Par.?
yataḥ / (28.2) Par.?
kathaṃ nāma na sevyante yatnataḥ parameśvarāḥ / (28.3) Par.?
acireṇaiva ye tuṣṭāḥ pūrayanti manorathān // (28.4) Par.?
anyac ca / (29.1) Par.?
kutaḥ sevāvihīnānāṃ cāmaroddhūtasampadaḥ / (29.2) Par.?
uddaṇḍadhavalachatraṃ vājivāraṇavāhinī // (29.3) Par.?
karaṭako brūte tathāpi kim anenāsmākaṃ vyāpāreṇa / (30.1) Par.?
yato 'vyāpāreṣu vyāpāraḥ sarvathā pariharaṇīyaḥ / (30.2) Par.?
paśya / (30.3) Par.?
avyāpāreṣu vyāpāraṃ yo naraḥ kartum icchati / (30.4) Par.?
sa eva nidhanaṃ yāti kīlotpāṭīva vānaraḥ // (30.5) Par.?
damanakaḥ pṛcchati katham etat / (31.1) Par.?
karakaṭaḥ kathayati / (31.2) Par.?
asti magadhadeśe dharmāraṇyasaṃnihitavasudhāyāṃ śubhadattanāmnā kāyasthena vihāraḥ kartum ārabdhaḥ / (31.3) Par.?
tatra karapattradāryamāṇaikastambhasya kiyad dūrasphāṭitasya kāṣṭhakhaṇḍadvayamadhye kīlakaḥ sūtradhāreṇa nihitaḥ / (31.4) Par.?
tatra balavān vānarayūthaḥ krīḍann āgataḥ / (31.5) Par.?
eko vānaraḥ kālaprerita iva taṃ kīlakaṃ hastābhyāṃ dhṛtvopaviṣṭaḥ / (31.6) Par.?
anantaraṃ sa ca sahajacapalatayā mahatā prayatnena taṃ kīlakam ākṛṣṭavān / (31.7) Par.?
ākṛṣṭe ca kīlake cūrṇitāṇḍadvayaḥ pañcatvaṃ gataḥ / (31.8) Par.?
ato 'haṃ bravīmyavyāpāreṣu vyāpāram ityādi / (31.9) Par.?
damanako brūte tathāpi svāmiceṣṭānirūpaṇaṃ sevakenāvaśyaṃ karaṇīyam / (31.10) Par.?
karaṭako brūte sarvasminn adhikāre ya eva niyuktaḥ pradhānamantrī sa karotu / (31.11) Par.?
yato 'nujīvinā parādhikāracarcā sarvathā na kartavyā / (31.12) Par.?
paśya / (31.13) Par.?
parādhikāracarcāṃ yaḥ kuryāt svāmihitecchayā / (31.14) Par.?
sa viṣīdati cītkārād gardabhas tāḍito yathā // (31.15) Par.?
damanakaḥ pṛcchati katham etat / (32.1) Par.?
karaṭako brūte / (32.2) Par.?
asti vārāṇasyāṃ karpūrapaṭako nāma rajakaḥ / (32.3) Par.?
sa rātrau gāḍhanidrāyāṃ prasuptaḥ / (32.4) Par.?
tadanantaraṃ tadgṛhadravyāṇi hartuṃ cauraḥ praviṣṭaḥ / (32.5) Par.?
tasya prāṅgaṇe gardabho baddhas tiṣṭhati / (32.6) Par.?
kukkuraś copaviṣṭo 'sti / (32.7) Par.?
atha gardabhaḥ śvānam āha sakhe bhavatas tāvad ayaṃ vyāpāraḥ / (32.8) Par.?
tat kim iti tvam uccaiḥ śabdaṃ kṛtvā svāminaṃ na jāgarayasi / (32.9) Par.?
kukkuro brūte bhadra mama niyogasya carcā tvayā na kartavyā / (32.10) Par.?
tvam eva kiṃ na jānāsi yathā tasyāharniśaṃ gṛharakṣāṃ karomi / (32.11) Par.?
yato 'yaṃ cirān nirvṛto mamopayogaṃ na jānāti / (32.12) Par.?
tenādhunāpi mamāhāradāne mandādaraḥ / (32.13) Par.?
yato vinā vidhuradarśanaṃ svāmina upajīviṣu mandādarā bhavanti / (32.14) Par.?
gardabho brūte śṛṇu re barbara yācate kāryakāle yaḥ sa kimbhṛtyaḥ sa kiṃ suhṛt / (32.15) Par.?
kukkuro brūte / (32.16) Par.?
bhṛtyān saṃbhāṣayed yas tu kāryakāle sa kiṃprabhuḥ // (32.17) Par.?
yataḥ / (33.1) Par.?
āśritānāṃ bhṛtau svāmisevāyāṃ dharmasevane / (33.2) Par.?
putrasyotpādane caiva na santi pratihastakāḥ // (33.3) Par.?
tato gardabhaḥ sakopam āhāre duṣṭamate pāpīyāṃs tvaṃ yad vipattau svāmikārye upekṣāṃ karoṣi / (34.1) Par.?
bhavatu tāvat / (34.2) Par.?
yathā svāmī jāgariṣyati / (34.3) Par.?
tan mayā kartavyam / (34.4) Par.?
yataḥ / (34.5) Par.?
pṛṣṭhataḥ sevayed arkaṃ jaṭhareṇa hutāśanam / (34.6) Par.?
svāminaṃ sarvabhāvena paralokam amāyayā // (34.7) Par.?
ity uktvātīva cītkāraśabdaṃ kṛtavān / (35.1) Par.?
tataḥ sa rajakas tena cītkāreṇa prabuddho nidrābhaṅgakopād utthāya gardabhaṃ laguḍena tāḍayāmāsa / (35.2) Par.?
tenāsau pañcatvam agamat / (35.3) Par.?
ato 'haṃ bravīmi parādhikāracarcām ityādi / (35.4) Par.?
paśya paśūnām anveṣaṇam evāsmanniyogaḥ / (35.5) Par.?
svaniyogacarcā kriyatām / (35.6) Par.?
kiṃtvadya tayā carcayā na prayojanam / (35.7) Par.?
yata āvayor bhakṣitaśeṣāhāraḥ pracuro 'sti / (35.8) Par.?
damanakaḥ saroṣam āha katham āhārārthī bhavān kevalaṃ rājānaṃ sevate etad ayuktam uktaṃ tvayā / (35.9) Par.?
yataḥ / (35.10) Par.?
suhṛdām upakārakāraṇād dviṣatām apy apakārakāraṇāt / (35.11) Par.?
nṛpasaṃśraya iṣyate budhair jaṭharaṃ ko na bibharti kevalam // (35.12) Par.?
jīvite yasya jīvanti viprā mitrāṇi bāndhavāḥ / (36.1) Par.?
saphalaṃ jīvitaṃ tasya ātmārthe ko na jīvati // (36.2) Par.?
api ca / (37.1) Par.?
yasmin jīvati jīvanti bahavaḥ sa tu jīvatu / (37.2) Par.?
kāko 'pi kiṃ na kurute cañcvā svodarapūraṇam // (37.3) Par.?
paśya / (38.1) Par.?
pañcabhir yāti dāsatvaṃ purāṇaiḥ ko 'pi mānavaḥ / (38.2) Par.?
ko 'pi lakṣaiḥ kṛtī ko 'pi lakṣair api na labhyate // (38.3) Par.?
anyac ca / (39.1) Par.?
manuṣyajātau tulyāyāṃ bhṛtyatvam atigarhitam / (39.2) Par.?
prathamo yo na tan nāpi sa kiṃ jīvatsu gaṇyate // (39.3) Par.?
tathā coktam / (40.1) Par.?
vājivāraṇalohānāṃ kāṣṭhapāṣāṇavāsasām / (40.2) Par.?
nārīpuruṣatoyānām antaraṃ mahadantaram // (40.3) Par.?
tathā hi svalpam apy atiricyate / (41.1) Par.?
svalpasnāyuvasāvaśeṣamalinaṃ nirmāṃsam apy asthikaṃ śvā labdhvā paritoṣam eti na bhavet tasya kṣudhaḥ śāntaye / (41.2) Par.?
siṃho jambukam aṅkam āgatam api tyaktvā nihanti dvipaṃ sarvaḥ kṛcchragato 'pi vāñchati janaḥ sattvānurūpaṃ phalam // (41.3) Par.?
aparaṃ ca / (42.1) Par.?
sevyasevakayor antaraṃ paśya / (42.2) Par.?
lāṅgūlacālanam adhaś caraṇāvapātaṃ bhūmau nipatya vadanodaradarśanaṃ ca / (42.3) Par.?
śvā piṇḍadasya kurute gajapuṃgavas tu dhīraṃ vilokayati cāṭuśataiś ca bhuṅkte // (42.4) Par.?
kiṃ ca / (43.1) Par.?
yaj jīvyate kṣaṇam api prathitaṃ manuṣyair vijñānavikramayaśobhir abhajyamānam / (43.2) Par.?
tan nāma jīvitam iha pravadanti tajjñāḥ kāko 'pi jīvati cirāya baliṃ ca bhuṅkte // (43.3) Par.?
aparaṃ ca / (44.1) Par.?
yo nātmaje na ca gurau na ca bhṛtyavarge dīne dayāṃ na kurute na ca bandhuvarge / (44.2) Par.?
kiṃ tasya jīvitaphalena manuṣyaloke kāko 'pi jīvati cirāya baliṃ ca bhuṅkte // (44.3) Par.?
aparam api / (45.1) Par.?
ahitahitavicāraśūnyabuddheḥ śrutisamayair bahubhir bahiṣkṛtasya / (45.2) Par.?
udarabharaṇamātrakevalecchoḥ puruṣapaśoś ca paśoś ca ko viśeṣaḥ // (45.3) Par.?
karaṭako brūta āvāṃ tāvad apradhānau / (46.1) Par.?
tadāpy āvayoḥ kim anayā vicāraṇayā / (46.2) Par.?
damanako brūte kiyatā kālenāmātyāḥ pradhānatām apradhānatāṃ vā labhante / (46.3) Par.?
yataḥ / (46.4) Par.?
na kasyacit kaścid iha svabhāvād bhavaty udāro 'bhimataḥ khalo vā / (46.5) Par.?
loke gurutvaṃ viparītatāṃ vā svaceṣṭitāny eva naraṃ nayanti // (46.6) Par.?
kiṃ ca / (47.1) Par.?
āropyate śilā śaile yatnena mahatā yathā / (47.2) Par.?
nipātyate kṣaṇenādhas tathātmā guṇadoṣayoḥ // (47.3) Par.?
yāty adho 'dhaḥ vrajaty uccair naraḥ svair eva karmabhiḥ / (48.1) Par.?
kūpasya khanitā yadvat prākārasyeva kārakaḥ // (48.2) Par.?
tad bhadram / (49.1) Par.?
svayatnāyatto hy ātmā sarvasya / (49.2) Par.?
karaṭako brūte atha bhavān kiṃ bravīti / (49.3) Par.?
sa āhāyaṃ tāvat svāmī piṅgalakaḥ kuto 'pi kāraṇāt sacakitaḥ parivṛtyopaviṣṭaḥ / (49.4) Par.?
karaṭako brūte / (49.5) Par.?
udīrito 'rthaḥ paśunāpi gṛhyate hayāś ca nāgāś ca vahanti coditāḥ / (49.6) Par.?
anuktam apy ūhati paṇḍito janaḥ pareṅgitajñānaphalā hi buddhayaḥ // (49.7) Par.?
ākārair iṅgitair gatyā ceṣṭayā bhāṣaṇena ca / (50.1) Par.?
netravaktravikāreṇa lakṣyate'ntargataṃ manaḥ // (50.2) Par.?
atra bhayaprastāve prajñābalenāham enaṃ svāminam ātmīyaṃ kariṣyāmi / (51.1) Par.?
yataḥ / (51.2) Par.?
prastāvasadṛśaṃ vākyaṃ sadbhāvasadṛśaṃ priyam / (51.3) Par.?
ātmaśaktisamaṃ kopaṃ yo jānāti sa paṇḍitaḥ // (51.4) Par.?
karaṭako brūte sakhe tvaṃ sevānabhijñaḥ / (52.1) Par.?
paśya / (52.2) Par.?
anāhūto viśed yas tu apṛṣṭo bahu bhāṣate / (52.3) Par.?
ātmānaṃ manyate prītaṃ bhūpālasya sa durmatiḥ // (52.4) Par.?
damanako brūte bhadra katham ahaṃ sevānabhijñaḥ paśya / (53.1) Par.?
kim apy asti svabhāvena sundaraṃ vāpy asundaram / (53.2) Par.?
yad eva rocate yasmai bhavet tat tasya sundaram // (53.3) Par.?
yataḥ / (54.1) Par.?
yasya yasya hi yo bhāvas tena tena hi taṃ naram / (54.2) Par.?
anupraviśya medhāvī kṣipram ātmavaśaṃ nayet // (54.3) Par.?
anyac ca / (55.1) Par.?
ko 'trety aham iti brūyāt samyag ādeśayeti ca / (55.2) Par.?
ājñām avitathāṃ kuryād yathāśakti mahīpateḥ // (55.3) Par.?
aparaṃ ca / (56.1) Par.?
alpecchur dhṛtimān prājñaś chāyevānugataḥ sadā / (56.2) Par.?
ādiṣṭo na vikalpeta sa rājavasatiṃ vaset // (56.3) Par.?
karaṭako brūte kadācit tvām anavasarapraveśād avamanyate svāmī / (57.1) Par.?
sa cāhāstv evam / (57.2) Par.?
tathāpy anujīvinā svāmisāṃnidhyam avaśyaṃ karaṇīyam / (57.3) Par.?
yataḥ / (57.4) Par.?
doṣabhīter anārambhas tat kāpuruṣalakṣaṇam / (57.5) Par.?
kair ajīrṇabhayād bhrātar bhojanaṃ parihīyate // (57.6) Par.?
paśya / (58.1) Par.?
āsannam eva nṛpatir bhajate manuṣyaṃ vidyāvihīnam akulīnam asaṃstutaṃ vā / (58.2) Par.?
prāyeṇa bhūmipatayaḥ pramadālatāś ca yaḥ pārśvato vasati taṃ pariveṣṭayanti // (58.3) Par.?
karaṭako brūte atha tatra gatvā kiṃ vakṣyati bhavān / (59.1) Par.?
sa āha śṛṇu kim anurakto virakto vā mayi svāmīti jñāsyāmi / (59.2) Par.?
karaṭako brūte kiṃ taj jñānalakṣaṇam / (59.3) Par.?
damanako brūte śṛṇu / (59.4) Par.?
dūrād avekṣaṇaṃ hāsaḥ sampraśneṣv ādaro bhṛśam / (59.5) Par.?
parokṣe'pi guṇaślāghā smaraṇaṃ priyavastuṣu // (59.6) Par.?
asevake cānuraktir dānaṃ sapriyabhāṣaṇam / (60.1) Par.?
anuraktasya cihnāni doṣe'pi guṇasaṃgrahaḥ // (60.2) Par.?
anyac ca / (61.1) Par.?
kālayāpanam āśānāṃ vardhanaṃ phalakhaṇḍanam / (61.2) Par.?
virakteśvaracihnāni jānīyān matimān naraḥ // (61.3) Par.?
etaj jñātvā yathā cāyaṃ mamāyatto bhaviṣyati / (62.1) Par.?
tathā vadiṣyāmi / (62.2) Par.?
apāyasaṃdarśanajāṃ vipattim upāyasaṃdarśanajāṃ ca siddhim / (62.3) Par.?
medhāvino nītividhiprayuktāṃ puraḥ sphurantīm iva darśayanti // (62.4) Par.?
karaṭako brūte tathāpy aprāpte prastāve na vaktum arhasi / (63.1) Par.?
yataḥ / (63.2) Par.?
aprāptakālaṃ vacanaṃ bṛhaspatir api bruvan / (63.3) Par.?
labhate buddhyavajñānam avamānaṃ ca bhārata // (63.4) Par.?
damanako brūte mitra mā bhaiṣīḥ nāham aprāptāvasaraṃ vacanaṃ vadiṣyāmi / (64.1) Par.?
yataḥ / (64.2) Par.?
āpady unmārgagamane kāryakālātyayeṣu ca / (64.3) Par.?
apṛṣṭo 'pi hitānveṣī brūyāt kalyāṇabhāṣitam // (64.4) Par.?
yadi ca prāptāvasareṇāpi mayā mantro na vaktavyas tadā mantritvam eva mamānupapannam / (65.1) Par.?
yataḥ / (65.2) Par.?
kalpayati yena vṛttiṃ yena ca loke praśasyate / (65.3) Par.?
sa guṇas tena guṇinā rakṣyaḥ saṃvardhanīyaś ca // (65.4) Par.?
tad bhadra anujānīhi mām / (66.1) Par.?
gacchāmi / (66.2) Par.?
karaṭako brūte śubham astu / (66.3) Par.?
śivās te panthānaḥ / (66.4) Par.?
yathābhilaṣitam anuṣṭhīyatām iti / (66.5) Par.?
tato damanako vismita iva piṅgalakasamīpaṃ gataḥ / (66.6) Par.?
atha dūrād eva sādaraṃ rājñā praveśitaḥ sāṣṭāṅgapraṇipātaṃ praṇipatyopaviṣṭaḥ / (66.7) Par.?
rājāha cirād dṛṣṭo 'si / (66.8) Par.?
damanako brūte yadyapi mayā sevakena śrīmaddevapādānāṃ na kiṃcit prayojanam asti tathāpi prāptakālam anujīvinā sāṃnidhyam avaśyaṃ kartavyam ity āgato 'smi / (66.9) Par.?
kiṃ ca / (66.10) Par.?
dantasya nirgharṣaṇakena rājan karṇasya kaṇḍūyanakena vāpi / (66.11) Par.?
tṛṇena kāryaṃ bhavatīśvarāṇāṃ kim aṅgavākpāṇimatā nareṇa // (66.12) Par.?
yadyapi cireṇāvadhīritasya devapādair me buddhināśaḥ śakyate tad api na śaṅkanīyam / (67.1) Par.?
yataḥ / (67.2) Par.?
kadarthitasyāpi ca dhairyavṛtter buddher vināśo nahi śaṅkanīyaḥ / (67.3) Par.?
adhaḥkṛtasyāpi tanūnapāto nādhaḥ śikhā yāti kadācid eva // (67.4) Par.?
deva tat sarvathā viśeṣajñena svāminā bhavitavyam / (68.1) Par.?
yataḥ / (68.2) Par.?
maṇir luṭhati pādeṣu kācaḥ śirasi dhāryate / (68.3) Par.?
yathaivāste tathaivāstāṃ kācaḥ kāco maṇir maṇiḥ // (68.4) Par.?
anyac ca / (69.1) Par.?
nirviśeṣo yadā rājā samaṃ sarveṣu vartate / (69.2) Par.?
tadodyamasamarthānām utsāhaḥ parihīyate // (69.3) Par.?
kiṃ ca / (70.1) Par.?
trividhāḥ puruṣā rājann uttamādhamamadhyamāḥ / (70.2) Par.?
niyojayet tathaivaitāṃs trividheṣv eva karmasu // (70.3) Par.?
yataḥ / (71.1) Par.?
sthāna eva niyojyante bhṛtyāś cābharaṇāni ca / (71.2) Par.?
nahi cūḍāmaṇiḥ pāde nūpuraṃ śirasā kṛtam // (71.3) Par.?
api ca / (72.1) Par.?
kanakabhūṣaṇasaṃgrahaṇocito yadi maṇis trapuṇi praṇidhīyate / (72.2) Par.?
na sa virauti na cāpi na śobhate bhavati yojayitur vacanīyatā // (72.3) Par.?
anyac ca / (73.1) Par.?
mukuṭe ropitaḥ kācaś caraṇābharaṇe maṇiḥ / (73.2) Par.?
nahi doṣo maṇer asti kiṃtu sādhor avijñatā // (73.3) Par.?
paśya / (74.1) Par.?
buddhimān anurakto 'yam ayaṃ śūra ito bhayam / (74.2) Par.?
iti bhṛtyavicārajño bhṛtyair āpūryate nṛpaḥ // (74.3) Par.?
tathā hi / (75.1) Par.?
aśvaḥ śastraṃ śāstraṃ vīṇā vāṇī naraś ca nārī ca / (75.2) Par.?
puruṣaviśeṣaṃ prāptā bhavanty ayogyāś ca yogyāś ca // (75.3) Par.?
anyac ca / (76.1) Par.?
kiṃ bhaktenāsamarthena kiṃ śaktenāpakāriṇā / (76.2) Par.?
bhaktaṃ śaktaṃ ca māṃ rājan nāvajñātuṃ tvam arhasi // (76.3) Par.?
yataḥ / (77.1) Par.?
avajñānād rājño bhavati matihīnaḥ parijanas tatas tatprāmāṇyād bhavati na samīpe budhajanaḥ / (77.2) Par.?
budhais tyakte rājye na hi bhavati nītir guṇavatī vipannāyāṃ nītau sakalam avaśaṃ sīdati jagat // (77.3) Par.?
aparaṃ ca / (78.1) Par.?
janaṃ janapadā nityam arcayanti nṛpārcitam / (78.2) Par.?
nṛpeṇāvamato yas tu sa sarvair avamanyate // (78.3) Par.?
kiṃ ca / (79.1) Par.?
bālād api gṛhītavyaṃ yuktam uktaṃ manīṣibhiḥ / (79.2) Par.?
raver aviṣaye kiṃ na pradīpasya prakāśanam // (79.3) Par.?
piṅgalako 'vadad bhadra damanaka kim etat / (80.1) Par.?
tvam asmadīyapradhānāmātyaputra iyantaṃ kālaṃ yāvat kuto 'pi khalavākyān nāgato 'si / (80.2) Par.?
idānīṃ yathābhimataṃ brūhi / (80.3) Par.?
damanako brūte deva pṛcchāmi kiṃcit / (80.4) Par.?
ucyatām / (80.5) Par.?
udakārthī svāmī pānīyam apītvā kim iti vismita iva tiṣṭhati / (80.6) Par.?
piṅgalako 'vadadbhadram uktaṃ tvayā / (80.7) Par.?
kiṃtv etad rahasyaṃ vaktuṃ kācid viśvāsabhūmir nāsti / (80.8) Par.?
tathāpi nibhṛtaṃ kṛtvā kathayāmi / (80.9) Par.?
śṛṇu / (80.10) Par.?
samprati vanam idam apūrvasattvādhiṣṭhitam ato 'smākaṃ tyājyam / (80.11) Par.?
anena hetunā vismito 'smi / (80.12) Par.?
tathā ca śruto mayāpi mahān apūrvaśabdaḥ / (80.13) Par.?
śabdānurūpeṇāsya prāṇino mahatā balena bhavitavyam / (80.14) Par.?
damanako brūte deva asti tāvad ayaṃ mahān bhayahetuḥ / (80.15) Par.?
sa śabdo 'smābhir apy ākarṇitaḥ / (80.16) Par.?
kiṃtu sa kiṃ mantrī yaḥ prathamaṃ bhūmityāgaṃ paścād yuddhaṃ copaviśati asmin kāryasaṃdehe bhṛtyānām upayoga eva jñātavyaḥ / (80.17) Par.?
yataḥ / (80.18) Par.?
bandhustrībhṛtyavargasya buddheḥ sattvasya cātmanaḥ / (80.19) Par.?
āpannikaṣapāṣāṇe naro jānāti sāratām // (80.20) Par.?
siṃho brūte bhadra mahatī śaṅkā māṃ bādhate / (81.1) Par.?
damanakaḥ punar āha svagatamanyathā rājyasukhaṃ parityajya sthānāntaraṃ gantuṃ kathaṃ māṃ sambhāṣase / (81.2) Par.?
prakāśaṃ brūte deva yāvad ahaṃ jīvāmi tāvad bhayaṃ na kartavyam / (81.3) Par.?
kiṃtu karaṭakādayo 'py āśvāsyantāṃ yasmād āpatpratīkārakāle durlabhaḥ puruṣasamavāyaḥ / (81.4) Par.?
tatas tau damanakakaraṭakau rājñā sarvasvenāpi pūjitau bhayapratīkāraṃ pratijñāya calitau / (81.5) Par.?
karaṭako gacchan damanakam āha sakhe kiṃ śaktyapratīkāro bhayahetur aśakyapratīkāro veti na jñātvā bhayopaśamaṃ pratijñāya katham ayaṃ mahāprasādo gṛhītaḥ / (81.6) Par.?
yato 'nupakurvāṇo na kasyāpy upāyanaṃ gṛhṇīyād viśeṣato rājñaḥ / (81.7) Par.?
paśya / (81.8) Par.?
yasya prasāde padmāste vijayaś ca parākrame / (81.9) Par.?
mṛtyuś ca vasati krodhe sarvatejomayo hi saḥ // (81.10) Par.?
tathā hi / (82.1) Par.?
bālo 'pi nāvamantavyo manuṣya iti bhūmipaḥ / (82.2) Par.?
mahatī devatā hy eṣā nararūpeṇa tiṣṭhati // (82.3) Par.?
damanako vihasyāha mitra tūṣṇīm āsyatām / (83.1) Par.?
jñātaṃ mayā bhayakāraṇam / (83.2) Par.?
balīvardanarditaṃ tat / (83.3) Par.?
vṛṣabhāś cāsmākam api bhakṣyāḥ / (83.4) Par.?
kiṃ punaḥ siṃhasya / (83.5) Par.?
karaṭako brūte yady evaṃ tadā kim punaḥ svāmitrāsas tatraiva kim iti nāpanītaḥ / (83.6) Par.?
damanako brūte yadi svāmitrāsas tatraiva mucyate tadā katham ayaṃ mahāprasādalābhaḥ syāt / (83.7) Par.?
aparaṃ ca / (83.8) Par.?
nirapekṣo na kartavyo bhṛtyaiḥ svāmī kadācana / (83.9) Par.?
nirapekṣaṃ prabhuṃ kṛtvā bhṛtyaḥ syād dadhikarṇavat // (83.10) Par.?
karaṭakaḥ pṛcchati katham etat / (84.1) Par.?
damanakaḥ kathayati / (84.2) Par.?
asty uttarapathe 'rbudaśikharanāmni parvate durdānto nāma mahāvikramaḥ siṃhaḥ / (84.3) Par.?
tasya parvatakandaram adhiśayānasya kesarāgraṃ kaścin mūṣikaḥ pratyahaṃ chinatti / (84.4) Par.?
tataḥ kesarāgraṃ lūnaṃ dṛṣṭvā kupito vivarāntargataṃ mūṣikam alabhamāno 'cintayat / (84.5) Par.?
kṣudraśatrur bhaved yas tu vikramān naiva labhyate / (84.6) Par.?
tam āhantuṃ puraskāryaḥ sadṛśas tasya sainikaḥ // (84.7) Par.?
ity ālocya tena grāmaṃ gatvā viśvāsaṃ kṛtvā dadhikarṇanāmā biḍālo yatnenānīya māṃsāhāraṃ dattvā svakandare sthāpitaḥ / (85.1) Par.?
anantaraṃ tadbhayān mūṣiko 'pi bilān na niḥsarati / (85.2) Par.?
tenāsau siṃho 'kṣatakesaraḥ sukhaṃ svapiti / (85.3) Par.?
mūṣikaśabdaṃ yadā yadā śṛṇoti tadā tadā māṃsāhāradānena taṃ biḍālaṃ saṃvardhayati / (85.4) Par.?
*athaikadā sa mūṣikaḥ kṣudhāpīḍito bahiḥ saṃcaran biḍālena prāpto vyāpāditaśca / (85.5) Par.?
*anantaraṃ sa siṃho yadā kadācidapi tasya mūṣikasya śabdaṃ vivarānna śuśrāva tadopayogābhāvād biḍālasyāpyāhāradāne mandādaro babhūva / (85.6) Par.?
*tato 'sāv āhāravirahāddurbalo dadhikarṇo 'vasanno babhūva / (85.7) Par.?
*ato 'haṃ bravīmi nirapekṣo na kartavyaḥ ityādi / (85.8) Par.?
*tato damanakakaraṭakau saṃjīvakasamīpaṃ gatau / (85.9) Par.?
*tatra karaṭakas tarutale sāṭopam upaviṣṭaḥ / (85.10) Par.?
*damanakaḥ saṃjīvakasamīpaṃ gatvābravīd are vṛṣabha eṣa rājñā piṅgalakenāraṇyarakṣārthaṃ niyuktaḥ senāpatiḥ karaṭakaḥ samājñāpayati satvaramāgaccha / (85.11) Par.?
*no ced asmādaraṇyāddūram apasara / (85.12) Par.?
*anyathā te viruddhaṃ phalaṃ bhaviṣyati / (85.13) Par.?
*na jāne kruddhaḥ svāmī kiṃ vidhāsyati / (85.14) Par.?
ājñābhaṅgo narendrāṇāṃ brāhmaṇānām anādaraḥ / (85.15) Par.?
pṛthak śayyā ca nārīṇām aśastravihito vadhaḥ // (85.16) Par.?
tato deśavyavahārānabhijñaḥ saṃjīvakaḥ sabhayam upasṛtya sāṣṭāṅgapātaṃ karaṭakaṃ praṇatavān / (86.1) Par.?
tathā coktam / (86.2) Par.?
matir eva balād garīyasī yadabhāve kariṇām iyaṃ daśā / (86.3) Par.?
iti ghoṣayatīva ḍiṇḍimaḥ kariṇo hastipakāhataḥ kvaṇan // (86.4) Par.?
atha saṃjīvakaḥ sāśaṅkam āha senāpate kiṃ mayā kartavyam / (87.1) Par.?
tad abhidhīyatām / (87.2) Par.?
karaṭako brūte vṛṣabha atra kānane tiṣṭhasi / (87.3) Par.?
asmaddevapādāravindaṃ praṇama / (87.4) Par.?
saṃjīvako brūte tadabhayavācaṃ me yaccha / (87.5) Par.?
gacchāmi / (87.6) Par.?
karaṭako brūte śṛṇu re balīvarda alam anayā śaṅkayā / (87.7) Par.?