Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): narrative literature

Show parallels  Show headlines
Use dependency labeler
Chapter id: 2247
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha prāsādapṛṣṭhe sukhopaviṣṭānāṃ rājaputrāṇāṃ purastāt prastāvakrameṇa paṇḍito 'bravīt / (1.1) Par.?
bho rājaputrāḥ śṛṇuta / (1.2) Par.?
kāvyaśāstravinodena kālo gacchati dhīmatām / (1.3) Par.?
vyasanena tu mūrkhāṇāṃ nidrayā kalahena vā // (1.4) Par.?
tad bhavatāṃ vinodāya kākakūrmādīnāṃ vicitrāṃ kathāṃ kathayiṣyāmi / (2.1) Par.?
rājaputrair uktamārya kathyatām / (2.2) Par.?
viṣṇuśarmovāca śṛṇuta yūyam / (2.3) Par.?
samprati mitralābhaḥ prastūyate / (2.4) Par.?
yasyāyam ādyaḥ ślokaḥ / (2.5) Par.?
asādhanā vittahīnā buddhimantaḥ suhṛnmatāḥ / (2.6) Par.?
sādhayanty āśu kāryāṇi kākakūrmamṛgākhuvat // (2.7) Par.?
rājaputrā ūcuḥ katham etat / (3.1) Par.?
so 'bravīt / (3.2) Par.?
asti godāvarītīre viśālaḥ śālmalītaruḥ / (3.3) Par.?
tatra nānādigdeśād āgatya rātrau pakṣiṇo nivasanti / (3.4) Par.?
atha kadācid avasannāyāṃ rātrau astācalacūḍāvalambini bhagavati kumudinīnāyake candramasi / (3.5) Par.?
laghupatananāmā vāyasaḥ prabuddhaḥ kṛtāntam iva dvitīyam aṭantaṃ pāśahastaṃ vyādham apaśyat / (3.6) Par.?
tam ālokyācintayat / (3.7) Par.?
adya prātar evāniṣṭadarśanaṃ jātam / (3.8) Par.?
na jāne kim anabhimataṃ darśayiṣyati / (3.9) Par.?
ity uktvā tad anusaraṇakrameṇa vyākulaś calati / (3.10) Par.?
yataḥ / (3.11) Par.?
śokasthānasahasrāṇi bhayasthānaśatāni ca / (3.12) Par.?
divase divase mūḍham āviśanti na paṇḍitam // (3.13) Par.?
anyac ca / (4.1) Par.?
viṣayiṇām idam avaśyaṃ kartavyam / (4.2) Par.?
utthāyotthāya boddhavyaṃ kim adya sukṛtaṃ kṛtam / (4.3) Par.?
āyuṣaḥ khaṇḍam ādāya ravir astaṃ gamiṣyati // (4.4) Par.?
atha tena vyādhena taṇḍulakaṇān vikīrya jālaṃ vistīrṇam / (5.1) Par.?
sa ca tatra pracchanno bhūtvā sthitaḥ / (5.2) Par.?
asminn eva kāle citragrīvanāmā kapotarājaḥ saparivāro viyati visarpaṃs taṇḍulakaṇān avalokayāmāsa / (5.3) Par.?
tataḥ kapotarājas taṇḍulakaṇalubdhān kapotān prāha / (5.4) Par.?
kuto 'tra nirjane vane taṇḍulakaṇānāṃ sambhavaḥ / (5.5) Par.?
tan nirūpyatāṃ tāvat / (5.6) Par.?
bhadram idaṃ na paśyāmi prāyeṇānena taṇḍulakaṇalobhenāsmābhir api tathā bhavitavyam / (5.7) Par.?
kaṅkaṇasya tu lobhena magnaḥ paṅke sudustare / (5.8) Par.?
vṛddhavyāghreṇa samprāptaḥ pathikaḥ saṃmṛtaḥ // (5.9) Par.?
kapotā ūcuḥ / (6.1) Par.?
katham etat / (6.2) Par.?
so 'bravīt / (6.3) Par.?
aham ekadā dakṣiṇāraṇye carann apaśyam eko vṛddho vyāghraḥ snātaḥ kuśahastaḥ sarastīre brūte bho bho pānthāḥ idaṃ suvarṇakaṅkaṇaṃ gṛhyatām / (6.4) Par.?
tato lobhākṛṣṭena kenacit pānthena ālocitaṃ bhāgyena etat sambhavati / (6.5) Par.?
kiṃtu asmin ātmasaṃdehe pravṛttir na vidheyā / (6.6) Par.?
yataḥ / (6.7) Par.?
aniṣṭād iṣṭalābhe'pi na gatir jāyate śubhā / (6.8) Par.?
yatrāste viṣasaṃsargo 'mṛtaṃ tad api mṛtyave // (6.9) Par.?
kiṃtu sarvatrārthārjanapravṛttau saṃdeha eva / (7.1) Par.?
tathā coktam / (7.2) Par.?
na saṃśayam anāruhya naro bhadrāṇi paśyati / (7.3) Par.?
saṃśayaṃ punar āruhya yadi jīvati paśyati // (7.4) Par.?
tan nirūpayāmi tāvat / (8.1) Par.?
prakāśaṃ brūte / (8.2) Par.?
kutra tava kaṅkaṇam vyāghro hastaṃ prasārya darśayati / (8.3) Par.?
pāntho 'vadatkathaṃ mārātmake tvayi viśvāsaḥ / (8.4) Par.?
vyāghra uvāca śṛṇu re pāntha prāg eva yauvanadaśāyām aham atīva durvṛtta āsam / (8.5) Par.?
anekagomānuṣāṇāṃ vadhānme putrā mṛtā dārāś ca / (8.6) Par.?
vaṃśahīnaś cāham / (8.7) Par.?
tataḥ kenacid dhārmikeṇāham upadiṣṭaḥ / (8.8) Par.?
dānadharmādikaṃ caratu bhavān iti / (8.9) Par.?
tadupadeśādidānīm ahaṃ snānaśīlo dātā vṛddho galitanakhadantaḥ na kathaṃ viśvāsabhūmiḥ / (8.10) Par.?
uktaṃ ca / (8.11) Par.?
ijyādhyayanadānāni tapaḥ satyaṃ dhṛtiḥ kṣamā / (8.12) Par.?
alobha iti mārgo 'yaṃ dharmasyāṣṭavidhaḥ smṛtaḥ // (8.13) Par.?
tatra pūrvaś caturvargo dambhārtham api sevyate / (9.1) Par.?
uttaras tu caturvargo mahātmany eva tiṣṭhati // (9.2) Par.?
mama caitāvān lobhavirahaḥ / (10.1) Par.?
yena svahastastham api suvarṇakaṅkaṇaṃ yasmai kasmaicid dātum icchāmi tathāpi vyāghro mānuṣaṃ khādatīti lokāpavādo durnivāraḥ / (10.2) Par.?
yataḥ / (10.3) Par.?
gatānugatiko lokaḥ kuṭṭanīm upadeśinīm / (10.4) Par.?
pramāṇayati no dharme yathā goghnam api dvijam // (10.5) Par.?
mayā ca dharmaśāstrāṇi adhītāni / (11.1) Par.?
śṛṇu / (11.2) Par.?
marusthalyāṃ yathā vṛṣṭiḥ kṣudhārte bhojanaṃ tathā / (11.3) Par.?
daridre dīyate dānaṃ saphalaṃ pāṇḍunandana // (11.4) Par.?
prāṇā yathātmano 'bhīṣṭā bhūtānām api te tathā / (12.1) Par.?
ātmaupamyena bhūtānāṃ dayāṃ kurvanti sādhavaḥ // (12.2) Par.?
aparaṃ ca / (13.1) Par.?
pratyākhyāne ca dāne ca sukhaduḥkhe priyāpriye / (13.2) Par.?
ātmaupamyena puruṣaḥ pramāṇam adhigacchati // (13.3) Par.?
anyac ca / (14.1) Par.?
mātṛvat paradāreṣu paradravyeṣu loṣṭavat / (14.2) Par.?
ātmavat sarvabhūteṣu yaḥ paśyati sa paṇḍitaḥ // (14.3) Par.?
tvaṃ ca atīvadurgataḥ / (15.1) Par.?
tena tat tubhyaṃ dātuṃ sayatno 'ham / (15.2) Par.?
tathā coktam / (15.3) Par.?
daridrān bhara kaunteya mā prayaccheśvare dhanam / (15.4) Par.?
vyādhitasyauṣadhaṃ pathyaṃ nīrujasya kim auṣadhaiḥ // (15.5) Par.?
anyat ca / (16.1) Par.?
dātavyam iti yad dānaṃ dīyate'nupakāriṇi / (16.2) Par.?
deśe kāle ca pātre ca tad dānaṃ sāttvikaṃ viduḥ // (16.3) Par.?
tad atra sarasi snātvā suvarṇakaṅkaṇam idaṃ gṛhāṇa / (17.1) Par.?
tato yāvad asau tadvacaḥpratīto lobhāt saraḥ snātuṃ praviṣṭaḥ tāvan mahāpaṅke nimagnaḥ palāyitum akṣamaḥ / (17.2) Par.?
taṃ paṅke patitaṃ dṛṣṭvā vyāghro 'vadata haha mahāpaṅke patito 'si / (17.3) Par.?
atas tvām aham utthāpayāmi / (17.4) Par.?
ity uktvā śanaiḥ śanair upagamya tena vyāghreṇa dhṛtaḥ sa pāntho 'cintayat / (17.5) Par.?
na dharmaśāstraṃ paṭhatīti kāraṇam / (17.6) Par.?
na cāpi vedādhyayanaṃ durātmanaḥ / (17.7) Par.?
svabhāva evātra tathātiricyate / (17.8) Par.?
yathā prakṛtyā madhuraṃ gavāṃ payaḥ // (17.9) Par.?
kiṃ ca / (18.1) Par.?
avaśendriyacittānāṃ hastisnānam iva kriyā / (18.2) Par.?
durbhagābharaṇaprāyo jñānaṃ bhāraḥ kriyāṃ vinā // (18.3) Par.?
tan mayā bhadraṃ na kṛtam / (19.1) Par.?
yad atra mārātmake viśvāsaḥ kṛtaḥ / (19.2) Par.?
tathā coktam / (19.3) Par.?
nadīnāṃ śastrapāṇīnāṃ nakhināṃ śṛṅgiṇāṃ tathā / (19.4) Par.?
viśvāso naiva kartavyaḥ strīṣu rājakuleṣu ca // (19.5) Par.?
aparaṃ ca / (20.1) Par.?
sarvasya hi parīkṣyante svabhāvā netare guṇāḥ / (20.2) Par.?
atītya hi guṇān sarvān svabhāvo mūrdhni vartate // (20.3) Par.?
anyac ca / (21.1) Par.?
sa hi gaganavihārī kalmaṣadhvaṃsakārī daśaśatakaradhārī jyotiṣāṃ madhyacārī / (21.2) Par.?
vidhur api vidhiyogād grasyate rāhuṇāsau likhitam api lalāṭe projjhituṃ kaḥ samarthaḥ // (21.3) Par.?
iti cintayann evāsau vyāghreṇa dhṛtvā vyāpāditaḥ khāditaś ca / (22.1) Par.?
ato 'haṃ bravīmi kaṅkaṇasya tu lobhenetyādi / (22.2) Par.?
ata eva sarvathāvicāritaṃ karma na kartavyam iti / (22.3) Par.?
yataḥ / (22.4) Par.?
sujīrṇam annaṃ suvicakṣaṇaḥ sutaḥ suśāsitā strī nṛpatiḥ susevitaḥ / (22.5) Par.?
sucintya coktaṃ suvicārya yat kṛtaṃ sudīrghakāle'pi na yāti vikriyām // (22.6) Par.?
etad vacanaṃ śrutvā kaścit kapotaḥ sadarpam āhāḥ kim evam ucyate vṛddhasya vacanaṃ grāhyam āpatkāle hy upasthite / (23.1) Par.?
sarvatraivaṃ vicāre ca bhojane'pi pravartatām // (23.2) Par.?
yataḥ / (24.1) Par.?
śaṅkābhiḥ sarvam ākrāntam annaṃ pānaṃ ca bhūtale / (24.2) Par.?
pravṛttiḥ kutra kartavyā jīvitavyaṃ kathaṃ na vā // (24.3) Par.?
yathā coktam / (25.1) Par.?
īrṣyī ghṛṇī tv asaṃtuṣṭaḥ krodhano nityaśaṅkitaḥ / (25.2) Par.?
parabhāgyopajīvī ca ṣaḍ ete nityaduḥkhitāḥ // (25.3) Par.?
etac chrutvā taṇḍulakaṇalobhena nabhomaṇḍalād avatīrya sarve kapotās tatropaviṣṭāḥ / (26.1) Par.?
yataḥ / (26.2) Par.?
sumahānty api śāstrāṇi dhārayanto bahuśrutāḥ / (26.3) Par.?
chettāraḥ saṃśayānāṃ ca kliśyante lobhamohitāḥ // (26.4) Par.?
anyac ca / (27.1) Par.?
lobhāt krodhaḥ prabhavati lobhāt kāmaḥ prajāyate / (27.2) Par.?
lobhān mohaś ca nāśaś ca lobhaḥ pāpasya kāraṇam // (27.3) Par.?
anyac ca / (28.1) Par.?
asaṃbhavaṃ hemamṛgasya janma tathāpi rāmo lulubhe mṛgāya / (28.2) Par.?
prāyaḥ samāpannavipattikāle dhiyo 'pi puṃsāṃ malinā bhavanti // (28.3) Par.?
anantaraṃ te sarve jālanibaddhā babhūvuḥ tato yasya vacanāt tatrāvalambitās taṃ sarve tiraskurvanti sma / (29.1) Par.?
yataḥ / (29.2) Par.?
na gaṇasyāgrato gacchet siddhe kārye samaṃ phalam / (29.3) Par.?
yadi kāryavipattiḥ syān mukharas tatra hanyate // (29.4) Par.?
tasya tiraskāraṃ śrutvā citragrīva uvāca nāyam asya doṣaḥ / (30.1) Par.?
yataḥ / (30.2) Par.?
āpadām āpatantīnāṃ hito 'py āyāti hetutām / (30.3) Par.?
mātṛjaṅghā hi vatsasya stambhībhavati bandhane // (30.4) Par.?
anyac ca / (31.1) Par.?
sa bandhur yo vipannānām āpaduddharaṇakṣamaḥ / (31.2) Par.?
na tu bhītaparitrāṇavastūpālambhapaṇḍitaḥ // (31.3) Par.?
vipatkāle vismaya eva kāpuruṣalakṣaṇam / (32.1) Par.?
tad atra dhairyam avalambya pratīkāraś cintyatām / (32.2) Par.?
yataḥ / (32.3) Par.?
vipadi dhairyam athābhyudaye kṣamā sadasi vākyapaṭutā yudhi vikramaḥ / (32.4) Par.?
yaśasi cābhirucir vyasanaṃ śrutau prakṛtisiddham idaṃ hi mahātmanām // (32.5) Par.?
sampadi yasya na harṣo vipadi viṣādo raṇe ca bhīrutvam / (33.1) Par.?
taṃ bhuvanatrayatilakaṃ janayati jananī sutaṃ viralam // (33.2) Par.?
anyac ca / (34.1) Par.?
ṣaḍdoṣāḥ puruṣeṇeha hātavyā bhūtim icchatā / (34.2) Par.?
nidrā tandrā bhayaṃ krodha ālasyaṃ dīrghasūtratā // (34.3) Par.?
idānīm api evaṃ kriyatāṃ sarvair ekacittībhūya jālam ādāya uḍḍīyatām / (35.1) Par.?
yataḥ / (35.2) Par.?
alpānām api vastūnāṃ saṃhatiḥ kāryasādhikā / (35.3) Par.?
tṛṇair guṇatvam āpannair badhyante mattadantinaḥ // (35.4) Par.?
saṃhatiḥ śreyasī puṃsāṃ svakulair alpakair api / (36.1) Par.?
tuṣeṇāpi parityaktā na prarohanti taṇḍulāḥ // (36.2) Par.?
iti vicitya pakṣiṇaḥ sarve jālam ādāya utpatitāḥ / (37.1) Par.?
anantaraṃ ca vyādhaḥ sudūrāj jālāpahārakāṃs tān avalokya paścād dhāvito 'cintayat / (37.2) Par.?
saṃhatās tu haranty ete mama jālaṃ vihaṃgamāḥ / (37.3) Par.?
yadā tu nipatiṣyanti vaśam eṣyanti me tadā // (37.4) Par.?
tatas teṣu cakṣurviṣayam atikrānteṣu pakṣiṣu sa vyādho nivṛttaḥ / (38.1) Par.?
atha lubdhakaṃ nivṛttaṃ dṛṣṭvā kapotā ūcuḥ svāmin kim idānīṃ kartum ucitam / (38.2) Par.?
citragrīva uvāca / (38.3) Par.?
mātā mitraṃ pitā ceti svabhāvāt tritayaṃ hitam / (38.4) Par.?
kāryakāraṇataś cānye bhavanti hitabuddhayaḥ // (38.5) Par.?
tan me mitraṃ hiraṇyako nāma mūṣikarājo gaṇḍakītīre citravane nivasati / (39.1) Par.?
so 'smākaṃ pāśāṃś chetsyati ity ālocya sarve hiraṇyakavivarasamīpaṃ gatāḥ / (39.2) Par.?
hiraṇyakaś ca sarvadā apāyaśaṅkayā śatadvāraṃ vivaraṃ kṛtvā nivasati / (39.3) Par.?
tato hiraṇyakaḥ kapotāvapātabhayāc cakitaḥ tūṣṇīṃ sthitaḥ / (39.4) Par.?
citragrīva uvāca sakhe hiraṇyaka katham asmān na sambhāṣase / (39.5) Par.?
tato hiraṇyakas tadvacanaṃ pratyabhijñāya sasambhramaṃ bahir niḥsṛtya abravīt puṇyavān asmi priyasuhṛn me citragrīvaḥ samāyātaḥ / (39.6) Par.?
yasya mitreṇa sambhāṣo yasya mitreṇa saṃsthitiḥ / (39.7) Par.?
yasya mitreṇa saṃlāpas tato nāstīha puṇyavān // (39.8) Par.?
atha pāśabaddhāṃś caitān dṛṣṭvā savismayaḥ kṣaṇaṃ sthitvā uvāca sakhe kim etat / (40.1) Par.?
citragrīva uvāca sakhe asmākaṃ prāktanajanmakarmaṇaḥ phalam etat / (40.2) Par.?
yasmāc ca yena ca yathā ca yadā ca yac ca yāvac ca yatra ca śubhāśubham ātmakarma / (40.3) Par.?
tasmāc ca tena ca tathā ca tadā ca tac ca tāvac ca tatra ca vidhātṛvaśād upaiti // (40.4) Par.?
rāgaśokaparītāpabandhanavyasanāni ca / (41.1) Par.?
ātmāparādhavṛkṣāṇāṃ phalāny etāni dehinām // (41.2) Par.?
etac chrutvā hiraṇyakaś citragrīvasya bandhanaṃ chettuṃ satvaram upasarpati / (42.1) Par.?
tatra citragrīva uvāca mitra mā maivaṃ kuru / (42.2) Par.?
prathamam asmadāśritānām eteṣāṃ tāvat pāśāṃś chinddhi / (42.3) Par.?
mama pāśaṃ paścāc chetsyasi / (42.4) Par.?
hiraṇyako 'py āhāham alpaśaktiḥ / (42.5) Par.?
dantāś ca me komalāḥ / (42.6) Par.?
tad eteṣāṃ pāśāṃś chettuṃ kathaṃ samartho bhavāmi tat yāvan me dantā na truṭyanti tāvat tava pāśaṃ chinadmi / (42.7) Par.?
tadanantaram apy eteṣāṃ bandhanaṃ yāvat śakyaṃ chetsyāmi / (42.8) Par.?
citragrīva uvācāstv evam / (42.9) Par.?
tathāpi yathāśakti bandhanam eteṣāṃ khaṇḍaya / (42.10) Par.?
hiraṇyakenoktamātmaparityāgena yadāśritānāṃ parirakṣaṇaṃ tan na nītivedināṃ saṃmatam / (42.11) Par.?
yataḥ / (42.12) Par.?
āpadarthe dhanaṃ rakṣed dārān rakṣed dhanair api / (42.13) Par.?
ātmānaṃ satataṃ rakṣed dārair api dhanair api // (42.14) Par.?
anyac ca / (43.1) Par.?
dharmārthakāmamokṣāṇāṃ prāṇāḥ saṃsthitahetavaḥ / (43.2) Par.?
tān nighnatā kiṃ na hataṃ rakṣatā kiṃ na rakṣitam // (43.3) Par.?
citragrīva uvāca sakhe nītis tāvad īdṛśy eva kiṃtv aham asmadāśritānāṃ duḥkhaṃ soḍhuṃ sarvathāsamarthas tenedaṃ bravīmi / (44.1) Par.?
yataḥ / (44.2) Par.?
dhanāni jīvitaṃ caiva parārthe prājña utsṛjet / (44.3) Par.?
sannimitte varaṃ tyāgo vināśe niyate sati // (44.4) Par.?
ayam aparaś cāsādhāraṇo hetuḥ / (45.1) Par.?
jātidravyabalānāṃ ca sāmyam eṣāṃ mayā saha / (45.2) Par.?
matprabhutvaphalaṃ brūhi kadā kiṃ tad bhaviṣyati // (45.3) Par.?
anyac ca / (46.1) Par.?
vinā vartanam evaite na tyajanti mamāntikam / (46.2) Par.?
tan me prāṇavyayenāpi jīvayaitān mamāśritān // (46.3) Par.?
kiṃ ca / (47.1) Par.?
māṃsamūtrapurīṣāsthipūrite'tra kalevare / (47.2) Par.?
vinaśvare vihāyāsthāṃ yaśaḥ pālaya mitra me // (47.3) Par.?
aparaṃ ca paśya / (48.1) Par.?
yadi nityam anityena nirmalaṃ malavāhinā / (48.2) Par.?
yaśaḥ kāyena labhyeta tan na labdhaṃ bhaven nu kim // (48.3) Par.?
yataḥ / (49.1) Par.?
śarīrasya guṇānāṃ ca dūram atyantam antaram / (49.2) Par.?
śarīraṃ kṣaṇavidhvaṃsi kalpāntasthāyino guṇāḥ // (49.3) Par.?
ity ākarṇya hiraṇyakaḥ prahṛṣṭamanāḥ pulakitaḥ san abravītsādhu mitra sādhu / (50.1) Par.?
anenāśritavātsalyena trailokyasyāpi prabhutvaṃ tvayi yujyate / (50.2) Par.?
evam uktvā tena sarveṣāṃ kapotānāṃ bandhanāni chinnāni / (50.3) Par.?
tato hiraṇyakaḥ sarvān sādaraṃ sampūjya āha sakhe citragrīva sarvathātra jālabandhanavidhau sati doṣam āśaṅkya ātmani avajñā na kartavyā / (50.4) Par.?
yataḥ / (50.5) Par.?
yo 'dhikād yojanaśatān paśyatīhāmiṣaṃ khagaḥ / (50.6) Par.?
sa eva prāptakālas tu pāśabandhaṃ na paśyati // (50.7) Par.?
aparaṃ ca / (51.1) Par.?
śaśidivākarayor grahapīḍanaṃ gajabhujaṃgamayor api bandhanam / (51.2) Par.?
matimatāṃ ca vilokya daridratāṃ vidhir aho balavān iti me matiḥ // (51.3) Par.?
anyac ca / (52.1) Par.?
vyomaikāntavihāriṇo 'pi vihagāḥ samprāpnuvanty āpadaṃ badhyante nipuṇair agādhasalilān matsyāḥ samudrād api / (52.2) Par.?
durnītaṃ kim ihāsti kiṃ sucaritaṃ kaḥ sthānalābhe guṇaḥ kālo hi vyasanaprasāritakaro gṛhṇāti dūrād api // (52.3) Par.?
iti prabodhya ātithyaṃ kṛtvā āliṅgya ca tena saṃpreṣitaś citragrīvo 'pi saparivāro yatheṣṭadeśān yayau / (53.1) Par.?
hiraṇyako 'pi svavivaraṃ praviṣṭaḥ / (53.2) Par.?
yāni kāni ca mitrāṇi kartavyāni śatāni ca / (53.3) Par.?
paśya mūṣikamitreṇa kapotā muktabandhanāḥ // (53.4) Par.?
atha laghupatanakanāmā kākaḥ sarvavṛttāntadarśī sāścaryam idam āhāho hiraṇyaka ślāghyo 'si ato 'ham api tvayā saha maitrīṃ kartum icchāmi / (54.1) Par.?
atas tvaṃ māṃ maitryeṇānugrahītum arhasi / (54.2) Par.?
etac chrutvā hiraṇyako 'pi vivarābhyantarād āha kas tvam sa brūte laghupatanakanāmā vāyaso 'ham / (54.3) Par.?
hiraṇyako vihasyāha kā tvayā saha maitrī yataḥ yad yena yujyate loke budhas tat tena yojayet / (54.4) Par.?
aham annaṃ bhavān bhoktā kathaṃ prītir bhaviṣyati // (54.5) Par.?
aparaṃ ca / (55.1) Par.?
bhakṣyabhakṣayoḥ prītir vipatteḥ kāraṇaṃ matam / (55.2) Par.?
śṛgālāt pāśabaddho 'sau mṛgaḥ kākena rakṣitaḥ // (55.3) Par.?
vāyaso 'bravītkatham etat / (56.1) Par.?
hiraṇyakaḥ kathayati / (56.2) Par.?
asti magadhadeśe campakavatī nāma araṇyānī / (56.3) Par.?
tasyāṃ cirāt mahatā snehena mṛgakākau nivasataḥ / (56.4) Par.?
sa ca mṛgaḥ svecchayā bhrāmyan hṛṣṭapuṣṭāṅgaḥ kenacit śṛgālenāvalokitaḥ / (56.5) Par.?
taṃ dṛṣṭvā śṛgālo 'cintayat katham etanmāṃsaṃ sulalitaṃ bhakṣayāmi bhavatu viśvāsaṃ tāvad utpādayāmi ity ālocya upasṛtyābravīnmitra kuśalaṃ te / (56.6) Par.?
mṛgeṇoktaṃ kas tvam / (56.7) Par.?
sa brūte kṣudrabuddhināmā jambuko 'ham / (56.8) Par.?
atrāraṇye bandhuhīno mṛtavat ekākī nivasāmi / (56.9) Par.?
idānīṃ tvāṃ mitram āsādya punaḥ sabandhur jīvalokaṃ praviṣṭo 'smi / (56.10) Par.?
adhunā tavānucareṇa mayā sarvathā bhavitavyam iti / (56.11) Par.?
mṛgeṇoktamevam astu / (56.12) Par.?
tataḥ paścād astaṃ gate savitari bhagavati marīcimālini tau mṛgasya vāsabhūmiṃ gatau / (56.13) Par.?
tatra campakavṛkṣaśākhāyāṃ subuddhināmā kāko mṛgasya ciramitraṃ nivasati / (56.14) Par.?
tau dṛṣṭvā kāko 'vadatsakhe citrāṅga ko 'yaṃ dvitīyaḥ / (56.15) Par.?
mṛgo brūte mitra akasmād āgantunā saha maitrī na yuktā / (56.16) Par.?
tan na bhadram ācaritam / (56.17) Par.?
tathā coktam / (56.18) Par.?
ajñātakulaśīlasya vāso deyo na kasyacit / (56.19) Par.?
mārjārasya hi doṣeṇa hato gṛdhro jaradgavaḥ // (56.20) Par.?
tau āhatuḥ katham etat / (57.1) Par.?
kākaḥ kathayati / (57.2) Par.?
asti bhāgīrathītīre gṛdhrakūṭanāmni parvate mahān parkaṭīvṛkṣaḥ tasya koṭare daivadurvipākāt galitanakhanayano jaradgavanāmā gṛdhraḥ prativasati / (57.3) Par.?
atha kṛpayā tajjīvanāya tadvṛkṣavāsinaḥ pakṣiṇaḥ svāhārāt kiṃcit kiṃcid uddhṛtya tasmai dadati tenāsau jīvati teṣāṃ śāvakarakṣāṃ ca karoti / (57.4) Par.?
atha kadācit dīrghakarṇanāmā mārjāraḥ pakṣiśāvakān bhakṣayituṃ tatrāgataḥ / (57.5) Par.?
tatas tam āyāntaṃ dṛṣṭvā pakṣiśāvakair bhayārtaiḥ kolāhalaḥ kṛtaḥ / (57.6) Par.?
tac chrutvā jaradgavena uktaṃ ko 'yam āyāti dīrghakarṇo gṛdhram avalokya sabhayam āha hā hato 'smi yato 'yaṃ māṃ vyāpādayiṣyati / (57.7) Par.?
athavā / (57.8) Par.?
tāvad bhayasya bhetavyaṃ yāvad bhayam anāgatam / (57.9) Par.?
āgataṃ tu bhayaṃ vīkṣya naraḥ kuryād yathocitam // (57.10) Par.?
adhunātisaṃnidhāne palāyitum akṣamaḥ / (58.1) Par.?
tad yathā bhavitavyaṃ tathā bhavatu tāvat viśvāsam utpādyāsya samīpam upagacchāmīty ālocya tam upasṛtyābravīd ārya tvām abhivande / (58.2) Par.?
gṛdhro 'vadatkas tvam / (58.3) Par.?
so 'vadanmārjāro 'ham / (58.4) Par.?
gṛdhro brūte dūram apasara no cet hantavyo 'si mayā / (58.5) Par.?
mārjāro 'vadacchrūyatāṃ tāvat madvacanam / (58.6) Par.?
tato yady ahaṃ vadhyas tadā hantavyaḥ / (58.7) Par.?
yataḥ / (58.8) Par.?
jātimātreṇa kiṃ kaścid vadhyate pūjyate kvacit / (58.9) Par.?
vyavahāraṃ parijñāya vadhyaḥ pūjyo 'thavā bhavet // (58.10) Par.?
gṛdhro brūte brūhi kim artham āgato 'si / (59.1) Par.?
so 'vadad aham atra gaṅgātīre nityasnāyī nirāmiṣāśī brahmacārī cāndrāyaṇavratam ācaraṃs tiṣṭhāmi / (59.2) Par.?
yuṣmān dharmajñānaratāḥ premaviśvāsabhūmayaḥ iti pakṣiṇaḥ sarve sarvadā mamāgre prastuvanti ato bhavadbhyo vidyāvayovṛddhebhyo dharmaṃ śrotum ihāgataḥ / (59.3) Par.?
bhavantaś caitādṛśā dharmajñā yan mām atithiṃ hantum udyatāḥ gṛhasthadharmaś ca eṣaḥ / (59.4) Par.?
arāv apy ucitaṃ kāryam ātithyaṃ gṛham āgate / (59.5) Par.?
chettum apy āgate chāyāṃ nopasaṃharate drumaḥ // (59.6) Par.?
kiṃ ca yadi annaṃ nāsti tadā suprītenāpi vacasā tāvad atithiḥ pūjya eva / (60.1) Par.?
tṛṇāni bhūmir udakaṃ vāk caturthī ca sūnṛtā / (60.2) Par.?
etāny api satāṃ gehe nocchidyante kadācana // (60.3) Par.?
anyac ca / (61.1) Par.?
bālo vā yadi vā vṛddho yuvā vā gṛham āgataḥ / (61.2) Par.?
tasya pūjā vidhātavyā sarvasyābhyāgato guruḥ // (61.3) Par.?
aparaṃ ca / (62.1) Par.?
nirguṇeṣv api sattveṣu dayāṃ kurvanti sādhavaḥ / (62.2) Par.?
na hi saṃharate jyotsnāṃ candraś cāṇḍālaveśmanaḥ // (62.3) Par.?
anyac ca / (63.1) Par.?
atithir yasya bhagnāśo gṛhāt pratinivartate / (63.2) Par.?
sa dattvā duṣkṛtaṃ tasmai puṇyam ādāya gacchati // (63.3) Par.?
anyac ca / (64.1) Par.?
uttamasyāpi varṇasya nīco 'pi gṛham āgataḥ / (64.2) Par.?
pūjanīyo yathāyogyaṃ sarvadevamayo 'tithiḥ // (64.3) Par.?
gṛdhro 'vadanmārjāro hi māṃsaruciḥ / (65.1) Par.?
pakṣiśāvakāś cātra nivasanti / (65.2) Par.?
tenāham eva bravīmi / (65.3) Par.?
tac chrutvā mārjāro bhūmiṃ spṛṣṭvā karṇau spṛśati / (65.4) Par.?
brūte ca mayā dharmaśāstraṃ śrutvā vītarāgenedaṃ duṣkaraṃ vrataṃ cāndrāyaṇam adhyavasitam / (65.5) Par.?
yataḥ parasparaṃ vivadamānānām api dharmaśāstrāṇām ahiṃsā paramo dharmaḥ ity atraikamatyam / (65.6) Par.?
yataḥ / (65.7) Par.?
sarvahiṃsānivṛttā ye narāḥ sarvasahāś ca ye / (65.8) Par.?
sarvasyāśrayabhūtāś ca te narāḥ svargagāminaḥ // (65.9) Par.?
anyac ca / (66.1) Par.?
eka eva suhṛd dharmo nidhane'py anuyāti yaḥ / (66.2) Par.?
śarīreṇa samaṃ nāśaṃ sarvam anyaddhi gacchati // (66.3) Par.?
kiṃ ca / (67.1) Par.?
yo 'tti yasya yadā māṃsam ubhayoḥ paśyatāntaram / (67.2) Par.?
ekasya kṣaṇikā prītir anyaḥ prāṇair vimucyate // (67.3) Par.?
api ca / (68.1) Par.?
martavyam iti yad duḥkhaṃ puruṣasyopajāyate / (68.2) Par.?
śakyas tenānumānena paro 'pi parirakṣitum // (68.3) Par.?
śṛṇu punaḥ / (69.1) Par.?
svacchandavanajātena śākenāpi prapūryate / (69.2) Par.?
asya dagdhodarasyārthe kaḥ kuryāt pātakaṃ mahat // (69.3) Par.?
evaṃ viśvāsya sa mārjāras tarukoṭare sthitaḥ / (70.1) Par.?
tato dineṣu gacchatsu asau pakṣiśāvakān ākramya svakoṭaram ānīya pratyahaṃ khādati / (70.2) Par.?
atha yeṣām apatyāni khāditāni taiḥ śokārtair vilapadbhir itas tato jijñāsā samārabdhā / (70.3) Par.?
tat parijñāya mārjāraḥ koṭarān niḥsṛtya bahiḥ palāyitaḥ / (70.4) Par.?
paścāt pakṣibhir itas tato nirūpayadbhis tatra tarukoṭare śāvakāḥ khāditā iti sarvaiḥ pakṣibhir niścitya ca gṛdhro vyāpāditaḥ / (70.5) Par.?
ato 'haṃ bravīmyajñātakulaśīlasya ityādi / (70.6) Par.?
ity ākarṇya sa jambukaḥ sakopam āha mṛgasya prathamadarśanadine bhavān api ajñātakulaśīla eva āsīt / (70.7) Par.?
tat kathaṃ bhavatā saha etasya snehānuvṛttir uttarottaraṃ vardhate athavā / (70.8) Par.?
yatra vidvajjano nāsti ślāghyas tatrālpadhīr api / (70.9) Par.?
nirastapādape deśe eraṇḍo 'pi drumāyate // (70.10) Par.?
anyac ca / (71.1) Par.?
ayaṃ nijaḥ paro veti gaṇanā laghucetasām / (71.2) Par.?
udāracaritānāṃ tu vasudhaiva kuṭumbakam // (71.3) Par.?
yathā cāyaṃ mṛgo mama bandhus tathā bhavān api / (72.1) Par.?
mṛgo 'bravīt kamanena uttarottareṇa sarvair ekatra viśrambhālāpaiḥ sukham anubhavadbhiḥ sthīyatām / (72.2) Par.?
yataḥ / (72.3) Par.?
na kaścit kasyacin mitraṃ na kaścit kasyacid ripuḥ / (72.4) Par.?
vyavahāreṇa mitrāṇi jāyante ripavas tathā // (72.5) Par.?
kākena uktamevam astu / (73.1) Par.?
atha prātaḥ sarve yathābhimatadeśaṃ gatāḥ / (73.2) Par.?
ekadā nibhṛtaṃ śṛgālo brūte sakhe mṛga etasminn eva vanaikadeśe sasyapūrṇaṃ kṣetram asti / (73.3) Par.?
tad ahaṃ tvāṃ tatra nītvā darśayāmi / (73.4) Par.?
tathā kṛte sati mṛgaḥ pratyahaṃ tatra gatvā sasyaṃ khādati / (73.5) Par.?
tato dinakatipayena kṣetrapatinā tad dṛṣṭvā pāśās tatra yojitāḥ / (73.6) Par.?
anantaraṃ punar āgato mṛgaḥ tatra caran pāśair baddho 'cintayatko mām itaḥ kālapāśād iva vyādhapāśāt trātuṃ mitrād anyaḥ samarthaḥ / (73.7) Par.?
atrāntare jambukas tatrāgatya upasthito 'cintayatphalitas tāvad asmākaṃ kapaṭaprabandhaḥ / (73.8) Par.?
manorathasiddhir api bāhulyān me bhaviṣyati / (73.9) Par.?
yataḥ etasya utkṛtyamānasya māṃsāsṛgliptāni asthīni mayā avaśyaṃ prāptavyāni / (73.10) Par.?
tāni ca bāhulyena mama bhojanāni bhaviṣyanti / (73.11) Par.?
sa ca mṛgas taṃ dṛṣṭvā ullāsito brūte sakhe chinddhi tāvan mama bandhanam / (73.12) Par.?
satvaraṃ trāyasva mām / (73.13) Par.?
yataḥ / (73.14) Par.?
āpatsu mitraṃ jānīyād raṇe śūram ṛṇe śucim / (73.15) Par.?
bhāryāṃ kṣīṇeṣu vitteṣu vyasaneṣu ca bāndhavān // (73.16) Par.?
aparaṃ ca / (74.1) Par.?
utsave vyasane prāpte durbhikṣe śatrusaṃkaṭe / (74.2) Par.?
rājadvāre śmaśāne ca yas tiṣṭhati sa bāndhavaḥ // (74.3) Par.?
jambukaḥ pāśaṃ muhur muhur vilokyācintayaddṛḍhas tāvad ayaṃ bandhaḥ / (75.1) Par.?
brūte ca sakhe snāyunirmitāḥ pāśāḥ / (75.2) Par.?
tad adya bhaṭṭārakavāre katham etān dantaiḥ spṛśāmi mitra yadi citte na anyathā manyase tadā prabhāte yat tvayā vaktavyaṃ tat kartavyam iti / (75.3) Par.?
anantaraṃ sa kākaḥ pradoṣakāle mṛgamanāgatam avalokya itas tato 'nviṣyan tathāvidhaṃ taṃ dṛṣṭvā uvāca sakhe kim etat mṛgeṇoktam avadhīritasuhṛdvākyasya phalam etat / (75.4) Par.?
tathā coktam / (75.5) Par.?
suhṛdāṃ hitakāmānāṃ yaḥ śṛṇoti na bhāṣitam / (75.6) Par.?
vipat saṃnihitā tasya sa naraḥ śatrunandanaḥ // (75.7) Par.?
kāko brūte / (76.1) Par.?
sa vañcakaḥ kvāste / (76.2) Par.?
mṛgeṇoktaṃ manmāṃsārthī tiṣṭhaty atraiva / (76.3) Par.?
kāko brūte mitra uktam eva mayā pūrvam / (76.4) Par.?
aparādho na me 'stīti naitad viśvāsakāraṇam / (76.5) Par.?
vidyate hi nṛśaṃsebhyo bhayaṃ guṇavatām api // (76.6) Par.?
dīpanirvāṇagandhaṃ ca suhṛdvākyam arundhatīm / (77.1) Par.?
na jighranti na śṛṇvanti na paśyanti gatāyuṣaḥ // (77.2) Par.?
parokṣe kāryahantāraṃ pratyakṣe priyavādinam / (78.1) Par.?
varjayet tādṛśaṃ mitraṃ viṣakumbhaṃ payomukham // (78.2) Par.?
tataḥ kāko dīrghaṃ niḥśvasya uvācāre vañcaka kiṃ tvayā pāpakarmaṇā kṛtam / (79.1) Par.?
yataḥ / (79.2) Par.?
saṃlāpitānāṃ madhurair vacobhir mithyopacāraiś ca vaśīkṛtānām / (79.3) Par.?
āśāvatāṃ śraddadhatāṃ ca loke kim arthināṃ vañcayitavyam asti // (79.4) Par.?
anyac ca / (80.1) Par.?
upakāriṇi viśrabdhe śuddhamatau yaḥ samācarati pāpam / (80.2) Par.?
taṃ janam asatyasandhaṃ bhagavati vasudhe kathaṃ vahasi // (80.3) Par.?
durjanena samaṃ sakhyaṃ vairaṃ cāpi na kārayet / (81.1) Par.?
uṣṇo dahati cāṅgāraḥ śītaḥ kṛṣṇāyate karam // (81.2) Par.?
athavā sthitir iyaṃ durjanānām / (82.1) Par.?
prāk pādayoḥ patati khādati pṛṣṭhamāṃsaṃ karṇe phalaṃ kim api rauti śanair vicitram / (82.2) Par.?
chidraṃ nirūpya sahasā praviśaty aśaṅkaḥ sarvaṃ khalasya caritaṃ maśakaḥ karoti // (82.3) Par.?
tathā ca / (83.1) Par.?
durjanaḥ priyavādī ca naitad viśvāsakāraṇam / (83.2) Par.?
madhu tiṣṭhati jihvāgre hṛdi hālāhalaṃ viṣam // (83.3) Par.?
atha prabhāte sa kṣetrapatir laguḍahastas taṃ pradeśam āgacchan kākenāvalokitaḥ / (84.1) Par.?
tam avalokya kākenoktam / (84.2) Par.?
sakhe mṛga tvam ātmānaṃ mṛtavat saṃdarśya vātenodaraṃ pūrayitvā pādān stabdhīkṛtya tiṣṭha / (84.3) Par.?
ahaṃ tava cakṣuṣī cañcvā kim api vilikhāmi yadāhaṃ śabdaṃ karomi tadā tvam utthāya satvaraṃ palāyiṣyase / (84.4) Par.?
mṛgas tathaiva kākavacanena sthitaḥ / (84.5) Par.?
tataḥ kṣetrapatinā harṣotphullalocanena tathāvidho mṛga ālokitaḥ / (84.6) Par.?
athāsau āḥ svayaṃ mṛto 'si ity uktvā mṛgaṃ bandhanāt mocayitvā pāśān saṃvarītuṃ satvaro babhūva / (84.7) Par.?
tataḥ kiyad dūre antarite kṣetrapatau sa mṛgaḥ kākasya śabdaṃ śrutvā satvaram utthāya palāyitaḥ / (84.8) Par.?
tam uddiśya tena kṣetrapatinā prakopāt kṣiptena laguḍena śṛgālo vyāpāditaḥ / (84.9) Par.?
tathā coktam / (84.10) Par.?
tribhir varṣais tribhir māsais tribhiḥ pakṣais tribhir dinaiḥ / (84.11) Par.?
atyutkaṭaiḥ pāpapuṇyair ihaiva phalam aśnute // (84.12) Par.?
ato 'haṃ bravīmi bhakṣyabhakṣakayoḥ prītir ityādi / (85.1) Par.?
iti mṛgavāyasaśṛgālakathā / (85.2) Par.?
kākaḥ punar āha / (85.3) Par.?
bhakṣitenāpi bhavatā nāhāro mama puṣkalaḥ / (85.4) Par.?
tvayi jīvati jīvāmi citragrīva ivānagha // (85.5) Par.?
anyac ca / (86.1) Par.?
tiraścām api viśvāso dṛṣṭaḥ puṇyaikakarmaṇām / (86.2) Par.?
satāṃ hi sādhuśīlatvāt svabhāvo na nivartate // (86.3) Par.?
kiṃ ca / (87.1) Par.?
sādhoḥ prakopitasyāpi mano nāyāti vikriyām / (87.2) Par.?
na hi tāpayituṃ śakyaṃ sāgarāmbhas tṛṇolkayā // (87.3) Par.?
hiraṇyako brūte capalas tvam / (88.1) Par.?
capalena saha snehaḥ sarvathā na kartavyaḥ / (88.2) Par.?
tathā coktam / (88.3) Par.?
mārjāro mahiṣo meṣaḥ kākaḥ kāpuruṣas tathā / (88.4) Par.?
viśvāsāt prabhavanty ete viśvāsas tatra no hitaḥ // (88.5) Par.?
kiṃ cānyat / (89.1) Par.?
śatrupakṣo bhavān asmākam / (89.2) Par.?
śatruṇā saṃdhir na vidheyam / (89.3) Par.?
uktaṃ caitat / (89.4) Par.?
śatruṇā na hi saṃdadhyāt saṃśliṣṭenāpi saṃdhinā / (89.5) Par.?
sutaptam api pānīyaṃ śamayaty eva pāvakam // (89.6) Par.?
durjanaḥ parihartavyo vidyayālaṃkṛto 'pi san / (90.1) Par.?
maṇinā bhūṣitaḥ sarpaḥ kim asau na bhayaṃkaraḥ // (90.2) Par.?
yad aśakyaṃ na tac chakyaṃ yacchakyaṃ śakyam eva tat / (91.1) Par.?
nodake śakaṭaṃ yāti na ca naur gacchati sthale // (91.2) Par.?
aparaṃ ca / (92.1) Par.?
mahatāpy arthasāreṇa yo viśvasiti śatruṣu / (92.2) Par.?
bhāryāsu ca viraktāsu tadantaṃ tasya jīvanam // (92.3) Par.?
laghupatanako brūte śrutaṃ mayā sarvam / (93.1) Par.?
tathāpi mamaitāvan eva saṃkalpaḥ / (93.2) Par.?
yat tvayā saha sauhṛdyam avaśyaṃ karaṇīyam iti / (93.3) Par.?
anyathā anāhāreṇātmānaṃ tava dvāri vyāpādayiṣyāmīti / (93.4) Par.?
tathā hi / (93.5) Par.?
mṛdghaṭavat sukhabhedyo duḥsaṃdhānaśca durjano bhavati / (93.6) Par.?
sujanas tu kanakaghaṭavad durbhedyaś cāśu saṃdheyaḥ // (93.7) Par.?
kiṃ ca / (94.1) Par.?
dravatvāt sarvalohānāṃ nimittānmṛgapakṣiṇām / (94.2) Par.?
bhayāl lobhāc ca mūrkhāṇāṃ saṅgataḥ darśanāt satām // (94.3) Par.?
kiṃ ca / (95.1) Par.?
nārikelasamākārā dṛśyante hi suhṛjjanāḥ / (95.2) Par.?
anye badarikākārā bahir eva manoharāḥ // (95.3) Par.?
anyac ca / (96.1) Par.?
snehacchede'pi sādhūnāṃ guṇā nāyānti vikriyām / (96.2) Par.?
bhaṅge'pi hi mṛṇālānām anubadhnanti tantavaḥ // (96.3) Par.?
anyac ca / (97.1) Par.?
śucitvam tyāgitā śauryaṃ sāmānyaṃ sukhaduḥkhayoḥ / (97.2) Par.?
dākṣiṇyaṃ cānuraktiś ca satyatā ca suhṛdguṇāḥ // (97.3) Par.?
etair guṇair upeto bhavadanyo mayā kaḥ suhṛt prāptavyaḥ / (98.1) Par.?
ityādi tadvacanam ākarṇya hiraṇyako bahiḥ niḥsṛtyāhāpyāyito 'haṃ bhavatām etena vacanāmṛtena / (98.2) Par.?
tathā coktam / (98.3) Par.?
gharmārtaṃ na tathā suśītalajalaiḥ snānaṃ na muktāvalī na śrīkhaṇḍavilepanam sukhayati pratyaṅgam apy arpitam / (98.4) Par.?
prītyai sajjanabhāṣitaṃ prabhavati prāyo yathā cetasaḥ sadyuktyā ca pariṣkṛtaṃ sukṛtinām ākṛṣṭimantropamam // (98.5) Par.?
anyac ca / (99.1) Par.?
rahasyabhedo yācñā ca naiṣṭhuryaṃ calacittatā / (99.2) Par.?
krodho niḥsatyatā dyūtam etan mitrasya dūṣaṇam // (99.3) Par.?
anena vacanakrameṇa tat ekam api dūṣaṇaṃ tvayi na lakṣyate / (100.1) Par.?
yataḥ / (100.2) Par.?
paṭutvaṃ satyavāditvaṃ kathāyogena budhyate / (100.3) Par.?
astabdhatvam acāpalyaṃ pratyakṣenāvagamyate // (100.4) Par.?
aparaṃ ca / (101.1) Par.?
anyathaiva hi sauhārdaṃ bhavet svacchāntarātmanaḥ / (101.2) Par.?
pravartate'nyathā vāṇī śāṭhyopahatacetasaḥ // (101.3) Par.?
manasy anyad vacasy anyat karmaṇy anyad durātmanām / (102.1) Par.?
manasy ekaṃ vacasy ekaṃ karmaṇy ekaṃ mahātmanām // (102.2) Par.?
tad bhavatu bhavataḥ abhimatam eva / (103.1) Par.?
ity uktvā hiraṇyako maitryaṃ vidhāya bhojanaviśeṣair vāyasaṃ saṃtoṣya vivaraṃ praviṣṭaḥ / (103.2) Par.?
vāyaso 'pi svasthānaṃ gataḥ tataḥprabhṛti tayoḥ anyo 'nyāhārapradānena kuśalapraśnaiḥ viśrambhālāpaiś ca kiyatkālo 'tivartate / (103.3) Par.?
ekadā laghupatanako hiraṇyakam āha sakhe vāyasasya kaṣṭataralabhyāhāram idaṃ sthānam / (103.4) Par.?
tad etat parityajya sthānāntaraṃ gantum icchāmi / (103.5) Par.?
hiraṇyako brūte / (103.6) Par.?
sthānabhraṣṭā na śobhante dantāḥ keśā nakhā narāḥ / (103.7) Par.?
iti vijñāya matimān svasthānaṃ na parityajet // (103.8) Par.?
kāko brūte mitra kāpuruṣasya vacanam etat / (104.1) Par.?
yataḥ / (104.2) Par.?
sthānam utsṛjya gacchanti siṃhāḥ satpuruṣā gajāḥ / (104.3) Par.?
tatraiva nidhanaṃ yānti kākāḥ kāpuruṣā mṛgāḥ // (104.4) Par.?
anyac ca / (105.1) Par.?
ko vīrasya manasvinaḥ svaviṣayaḥ ko vā videśaḥ smṛtaḥ yaṃ deśaṃ śrayate tam eva kurute bāhupratāpārjitam / (105.2) Par.?
yad daṃṣṭrānakhalāṅgulapraharaṇaḥ siṃho vanaṃ gāhate tasminn eva hatadvipendrarudhirais tṛṣṇāṃ chinatty ātmanaḥ // (105.3) Par.?
hiraṇyako brūte mitra kva gantavyam tathā coktam / (106.1) Par.?
calaty ekena pādena tiṣṭhaty ekena buddhimān / (106.2) Par.?
nāsamīkṣya paraṃ sthānaṃ pūrvam āyatanaṃ tyajet // (106.3) Par.?
vāyaso brūte mitra asti sunirūpitaṃ sthānam / (107.1) Par.?
hiraṇyako 'vadatkiṃ tat / (107.2) Par.?
vāyasaḥ kathayatyasti daṇḍakāraṇye karpūragaurābhidhānaṃ saraḥ / (107.3) Par.?
tatra cirakālopārjitaḥ priyasuhṛn me mantharābhidhānaḥ kūrmaḥ sahajadhārmikaḥ prativasati / (107.4) Par.?
paśya mitra / (107.5) Par.?
paropadeśe pāṇḍityaṃ sarveṣāṃ sukaraṃ nṛṇām / (107.6) Par.?
dharme svīyam anuṣṭhānaṃ kasyacit tu mahātmanaḥ // (107.7) Par.?
sa ca bhojanaviśeṣair māṃ saṃvardhayiṣyati / (108.1) Par.?
hiraṇyako 'py āha tat kim atrāvasthāya mayā kartavyam / (108.2) Par.?
yataḥ / (108.3) Par.?
yasmin deśe na sammāno na vṛttir na ca bāndhavaḥ / (108.4) Par.?
na ca vidyāgamaḥ kaścit taṃ deśaṃ parivarjayet // (108.5) Par.?
aparaṃ ca / (109.1) Par.?
dhanikaḥ śrotriyo rājā nadī vaidyas tu pañcamaḥ / (109.2) Par.?
pañca yatra na vidyante tatra vāsaṃ na kārayet // (109.3) Par.?
aparaṃ ca / (110.1) Par.?
lokayātrā bhayaṃ lajjā dākṣiṇyaṃ tyāgaśīlatā / (110.2) Par.?
pañca yatra na vidyante na kuryāt tatra saṃsthitim // (110.3) Par.?
anyac ca / (111.1) Par.?
tatra mitra na vastavyaṃ yatra nāsti catuṣṭayam / (111.2) Par.?
ṛṇadātā ca vaidyaś ca śrotriyaḥ sajalā nadī // (111.3) Par.?
ato mām api tatra naya / (112.1) Par.?
vāyaso 'vadad evam astu / (112.2) Par.?
atha vāyasas tena mitreṇa saha vicitrālāpasukhena tasya sarasaḥ samīpaṃ yayau / (112.3) Par.?
tato mantharo dūrād eva laghupatanakam avalokya utthāya yathocitam ātithyaṃ vidhāya mūṣikasyāpy atithisatkāraṃ cakāra / (112.4) Par.?
yataḥ / (112.5) Par.?
bālo vā yadi vā vṛddho yuvā vā gṛham āgataḥ / (112.6) Par.?
tasya pūjā vidhātavyā sarvatrābhyāgato guruḥ // (112.7) Par.?
tathā / (113.1) Par.?
gurur agnir dvijātīnāṃ varṇānāṃ brāhmaṇo guruḥ / (113.2) Par.?
patir eko guruḥ strīṇāṃ sarvatrābhyāgato guruḥ // (113.3) Par.?
aparaṃ ca / (114.1) Par.?
uttamasyāpi varṇasya nīco 'pi gṛham āgataḥ / (114.2) Par.?
pūjanīyo yathāyogyaṃ sarvadevamayo 'tithiḥ // (114.3) Par.?
vāyaso 'vadatsakhe manthara saviśeṣapūjām asami vidhehi yato 'yaṃ puṇyakarmaṇāṃ dhurīṇaḥ kāruṇyaratnākaro hiraṇyakanāmā mūṣikarājaḥ / (115.1) Par.?
etasya guṇastutiṃ jihvāsahasradvayenāpi yadi sarparājaḥ kadācit kartuṃ samarthaḥ syāt ity uktvā citragrīvopākhyānaṃ varṇitavān / (115.2) Par.?
tato mantharaḥ sādaraṃ hiraṇyakaṃ sampūjyāha bhadra ātmano nirjanavanāgamanakāraṇam ākhyātum arhasi / (115.3) Par.?
hiraṇyako 'vadatkathayāmi śrūyatām / (115.4) Par.?
asti campakābhidhānāyāṃ nagaryāṃ parivrājakāv asathaḥ / (115.5) Par.?
tatra cūḍākarṇo nāma parivrājakaḥ prativasati / (115.6) Par.?
sa ca bhojanāvaśiṣṭabhikṣānnasahitaṃ bhikṣāpātraṃ nāgadantake 'vasthāpya svapiti / (115.7) Par.?
ahaṃ ca tad annam utplutya utplutya pratyahaṃ bhakṣayāmi / (115.8) Par.?
anantaraṃ tasya priyasuhṛd vīṇākarṇo nāma parivrājakaḥ samāyātaḥ / (115.9) Par.?
tena saha nānākathāprasaṅgāvasthito mama trāsārthaṃ jarjaravaṃśakhaṇḍena cūḍākarṇo bhūmim atāḍayat / (115.10) Par.?
taṃ tathāvidhaṃ dṛṣṭvā vīṇākarṇa uvāca sakhe kim iti mama kathāvirakto 'nyāsakto bhavān / (115.11) Par.?
yataḥ / (115.12) Par.?
mukhaṃ prasannaṃ vimalā ca dṛṣṭiḥ kathānurāgo madhurā ca vāṇī / (115.13) Par.?
sneho 'dhikaḥ sambhramadarśanaṃ ca sadānuraktasya janasya lakṣma // (115.14) Par.?
adṛṣṭidānaṃ kṛtapūrvanāśanam ānanaṃ duścaritānukīrtanam / (116.1) Par.?
kathāprasaṅgena ca nāmavismṛtir viraktabhāvasya janasya lakṣaṇam // (116.2) Par.?
cūḍākarṇenoktam / (117.1) Par.?
bhadra nāhaṃ viraktaḥ kiṃtu paśya ayaṃ mūṣiko mamāpakārī sadā pātrasthaṃ bhikṣānnam utplutya bhakṣayati / (117.2) Par.?
vīṇākarṇo nāgadantam avalokyāha katham ayaṃ mūṣikaḥ svalpabalo 'py etāvad dūram utpatati tad atra kenāpi kāraṇena bhavitavyam / (117.3) Par.?
kṣaṇaṃ vicintya parivrājakenoktam / (117.4) Par.?
kāraṇaṃ cātra dhanabāhulyam eva pratibhāti / (117.5) Par.?
yataḥ / (117.6) Par.?
dhanavān balavān loke sarvaḥ sarvatra sarvadā / (117.7) Par.?
prabhutvaṃ dhanamūlaṃ hi rājñām apy upajāyate // (117.8) Par.?
tataḥ khanitram ādāya tena parivrājakena vivaraṃ khanitvā cirasaṃcitaṃ mama dhanaṃ gṛhītam / (118.1) Par.?
tataḥ prabhṛti pratyahaṃ nijaśaktihīnaḥ sattvotsāharahitaḥ svāhāram apy utpādayitum akṣamaḥ sann āsaṃ mandaṃ mandam upasarpan cūḍākarṇenāvalokitaḥ / (118.2) Par.?
tatas tenoktam / (118.3) Par.?
dhanena balavān loko dhanād bhavati paṇḍitaḥ / (118.4) Par.?
paśyainaṃ mūṣikaṃ pāpaṃ svajātisamatāṃ gatam // (118.5) Par.?
kiṃ ca / (119.1) Par.?
arthena tu vihīnasya puruṣasyālpamedhasaḥ / (119.2) Par.?
kriyāḥ sarvā vinaśyanti grīṣme kusarito yathā // (119.3) Par.?
aparaṃ ca / (120.1) Par.?
yasyārthās tasya mitrāṇi yasyārthās tasya bāndhavāḥ / (120.2) Par.?
yasyārthāḥ sa pumān loke yasyārthāḥ sa hi paṇḍitaḥ // (120.3) Par.?
aparaṃ ca / (121.1) Par.?
aputrasya gṛhaṃ śūnyaṃ sanmitrarahitasya ca / (121.2) Par.?
mūrkhasya ca diśaḥ śūnyāḥ sarvaśūnyā daridratā // (121.3) Par.?
aparaṃ ca / (122.1) Par.?
dāridryān maraṇād vāpi dāridryam avaraṃ smṛtam / (122.2) Par.?
alpakleśena maraṇaṃ dāridryam atiduḥsaham // (122.3) Par.?
anyac ca / (123.1) Par.?
tānīndriyāṇy avikalāni tad eva nāma sā buddhir apratihatā vacanaṃ tad eva / (123.2) Par.?
arthoṣmaṇā virahitaḥ puruṣaḥ sa eva anyaḥ kṣaṇena bhavatīti vicitram etat // (123.3) Par.?
etat sarvam ākarṇya mayālocitaṃ mamānnāvasthānam ayuktam idānīm / (124.1) Par.?
tathā coktam / (124.2) Par.?
atyantavimukhe daive vyarthe yatne ca pauruṣe / (124.3) Par.?
manasvino daridrasya vanād anyat kutaḥ sukham // (124.4) Par.?
anyac ca / (125.1) Par.?
manasvī mriyate kāmaṃ kārpaṇyaṃ na tu gacchati / (125.2) Par.?
api nirvāṇam āyāti nānalo yāti śītatām // (125.3) Par.?
kiṃ ca / (126.1) Par.?
kusumastabakasyeva dve vṛttī tu manasvinaḥ / (126.2) Par.?
sarveṣāṃ mūrdhni vā tiṣṭhed viśīryeta vane'thavā // (126.3) Par.?
yac cānyasmai etad vṛttāntakathanaṃ tad apy anucitam / (127.1) Par.?
yataḥ / (127.2) Par.?
arthanāśaṃ manastāpaṃ gṛhe duścaritāni ca / (127.3) Par.?
vañcanaṃ cāpamānaṃ ca matimān na prakāśayet // (127.4) Par.?
yac cātraiva yācñayā jīvanaṃ tad apy atīvagarhitam / (128.1) Par.?
yataḥ / (128.2) Par.?
varaṃ vibhavahīnena prāṇaiḥ saṃtarpito 'nalaḥ / (128.3) Par.?
nopacāraparibhraṣṭaḥ kṛpaṇaḥ prārthyate janaḥ // (128.4) Par.?
anyac ca / (129.1) Par.?
dāridryāddhriyam eti hrīparigataḥ sattvāt paribhraśyate niḥsattvaṃ paribhūyate paribhavān nirvedam āpadyate / (129.2) Par.?
nirviṇṇaḥ śucam eti śokanihito buddhyā parityajyate / (129.3) Par.?
nirbuddhiḥ kṣayam ety aho nidhanatā sarvāpadām āspadam // (129.4) Par.?
kiṃ ca / (130.1) Par.?
varaṃ maunaṃ kāryaṃ na ca vacanam uktaṃ yad anṛtaṃ varaṃ klaibyaṃ puṃsāṃ na ca parakalatrābhigamanam / (130.2) Par.?
varaṃ prāṇatyāgo na ca piśunavākyeṣv abhirucir varaṃ bhikṣāśitvaṃ na ca paradhanāsvādanasukham // (130.3) Par.?
varaṃ śūnyā śālā na ca khalu varo duṣṭavṛṣabho varaṃ veśyā patnī na punar avinītā kulavadhūḥ / (131.1) Par.?
varaṃ vāso 'raṇye na punar avivekādhipapure varaṃ prāṇatyāgo na punar adhamānām upagamaḥ // (131.2) Par.?
api ca / (132.1) Par.?
seveva mānam akhilaṃ jyotsneva tamo jareva lāvaṇyam / (132.2) Par.?
hariharakatheva duritaṃ guṇaśatam apy arthitā harati // (132.3) Par.?
tat kim ahaṃ parapiṇḍena ātmānaṃ poṣayāmi kaṣṭaṃ bhoḥ tad api dvitīyaṃ mṛtyudvāram / (133.1) Par.?
anyac ca / (133.2) Par.?
rogī cirapravāsī parānnabhojī parāvasathaśāyī / (133.3) Par.?
yaj jīvati tan maraṇaṃ yan maraṇaṃ so 'sya viśrāmaḥ // (133.4) Par.?
ity ālocyāpi lobhāt punar api tadīyam annaṃ grahītuṃ graham akaravam / (134.1) Par.?
tathā coktam / (134.2) Par.?
lobhena buddhiś calati lobho janayate tṛṣām / (134.3) Par.?
tṛṣārto duḥkham āpnoti paratreha ca mānavaḥ // (134.4) Par.?
tato 'haṃ mandaṃ mandam upasarpaṃs tena vīṇākarṇena jarjaravaṃśakhaṇḍena tāḍitaś cācintayam / (135.1) Par.?
lubdho hy asaṃtuṣṭo niyatam ātmadrohī bhavati / (135.2) Par.?
tathā ca / (135.3) Par.?
dhanalubdho hy asaṃtuṣṭo 'niyatātmājitendriyaḥ / (135.4) Par.?
sarvā evāpadas tasya yasya tuṣṭaṃ na mānasam // (135.5) Par.?
sarvāḥ sampattayas tasya saṃtuṣṭaṃ yasya mānasam / (136.1) Par.?
upānadgūḍhapādasya nanu carmāvṛteva bhūḥ // (136.2) Par.?
aparaṃ ca / (137.1) Par.?
saṃtoṣāmṛtatṛptānāṃ yat sukhaṃ śāntacetasām / (137.2) Par.?
kutas taddhanalubdhānām itaś cetaś ca dhāvatām // (137.3) Par.?
kiṃ ca / (138.1) Par.?
tenādhītaṃ śrutaṃ tena tena sarvam anuṣṭhitam / (138.2) Par.?
yenāśāḥ pṛṣṭhataḥ kṛtvā nairāśyam avalambitam // (138.3) Par.?
api ca / (139.1) Par.?
aseviteśvaradvāram adṛṣṭavirahavyatham / (139.2) Par.?
anuktaklībavacanaṃ dhanyaṃ kasyāpi jīvanam // (139.3) Par.?
na yojanaśataṃ dūraṃ vāhyamānasya tṛṣṇayā / (140.1) Par.?
saṃtuṣṭasya karaprāpte'py arthe bhavati nādaraḥ // (140.2) Par.?
tad atra avasthocitakāryaparicchedaḥ śreyān / (141.1) Par.?
ko dharmo bhūtadayā kiṃ saukhyaṃ nityam aroginā jagati / (141.2) Par.?
kaḥ snehaḥ sadbhāvaḥ kiṃ pāṇḍityaṃ paricchedaḥ // (141.3) Par.?
tathā ca / (142.1) Par.?
paricchedo hi pāṇḍityaṃ yadāpannā vipattayaḥ / (142.2) Par.?
aparicchedakartṝṇāṃ vipadaḥ syuḥ pade pade // (142.3) Par.?
tathā hi / (143.1) Par.?
tyajed ekaṃ kulasyārthe grāmasyārthe kulaṃ tyajet / (143.2) Par.?
grāmaṃ janapadasyārthe ātmārthe pṛthivīṃ tyajet // (143.3) Par.?
aparaṃ ca / (144.1) Par.?
pānīyaṃ vā nirāyāsaṃ svādvannaṃ vā bhayottaram / (144.2) Par.?
vicāryaṃ khalu paśyāmi tat sukhaṃ yatra nirvṛtiḥ // (144.3) Par.?
ity ālocyāhaṃ nirjanavanam āgataḥ / (145.1) Par.?
yataḥ / (145.2) Par.?
varaṃ vanaṃ vyāghragajendrasevitaṃ drumālayaḥ pattraphalāmbubhakṣitam / (145.3) Par.?
tṛṇāni śayyā vasanaṃ ca valkalaṃ na bandhumadhye dhanahīnajīvanam // (145.4) Par.?
ataḥ / (146.1) Par.?
saṃsāraviṣayavṛkṣasya dve eva rasavatphale / (146.2) Par.?
kāvyāmṛtarasāsvādaḥ saṃgamaḥ sajjanaiḥ saha // (146.3) Par.?
aparaṃ ca / (147.1) Par.?
satsaṅgaḥ keśave bhaktir gaṅgāmbhasi nimajjanam / (147.2) Par.?
asāre khalu saṃsāre trīṇi sārāṇi bhāvayet // (147.3) Par.?
manthara uvāca / (148.1) Par.?
arthāḥ pādarajopamā girinadīvegopamaṃ yauvanam āyuṣyaṃ jalabindulolacapalaṃ phenopamaṃ jīvanam / (148.2) Par.?
dharmaṃ yo na karoti niścalamatiḥ svargārgalodghāṭanaṃ paścāttāpahato jarāpariṇataḥ śokāgninā dahyate // (148.3) Par.?
yuṣmābhir atisaṃcayaḥ kṛtaḥ / (149.1) Par.?
tasyāyaṃ doṣaḥ / (149.2) Par.?
śṛṇu / (149.3) Par.?
upārjitānāṃ vittānāṃ tyāga eva hi rakṣaṇam / (149.4) Par.?
taḍāgodarasaṃsthānāṃ parīvāha ivāmbhasām // (149.5) Par.?
anyac ca / (150.1) Par.?
yad adho 'dhaḥ kṣitau vittaṃ nicakhāna mitampacaḥ / (150.2) Par.?
tadadho nilayaṃ gantuṃ cakre panthānam agrataḥ // (150.3) Par.?
yataḥ / (151.1) Par.?
nijasaukhyaṃ nirundhāno yo dhanārjanam icchati / (151.2) Par.?
parārthabhāravāhīva sa kleśasyaiva bhājanam // (151.3) Par.?
tathā coktam / (152.1) Par.?
dānopabhogahīnena dhanena dhanino yadi / (152.2) Par.?
bhavāmaḥ kiṃ na tenaiva dhanena dhanino vayam // (152.3) Par.?
yataḥ / (153.1) Par.?
dhanena kiṃ yo na dadāti nāśnute balena kiṃ yaś ca ripūn na yādhatte / (153.2) Par.?
śrutena kiṃ yo na ca dharmam ācaret kim ātmanā yo na jitendriyo bhavet // (153.3) Par.?
anyac ca / (154.1) Par.?
asaṃbhogena sāmānyaṃ kṛpaṇasya dhanaṃ paraiḥ / (154.2) Par.?
asyedam iti sambandho hānau duḥkhena gamyate // (154.3) Par.?
api ca / (155.1) Par.?
na devāya na viprāya na bandhubhyo na cātmane / (155.2) Par.?
kṛpaṇasya dhanaṃ yāti vahnitaskarapārthivaiḥ // (155.3) Par.?
tathā coktam / (156.1) Par.?
dānaṃ priyavāksahitaṃ jñānam agarvaṃ kṣamānvitaṃ śauryam / (156.2) Par.?
tyāgaṃ sahitaṃ ca vittaṃ durlabham etac catur bhadram // (156.3) Par.?
uktaṃ ca / (157.1) Par.?
kartavyaḥ saṃcayo nityaṃ na tu kāryo 'tisaṃcayaḥ / (157.2) Par.?
atisaṃcayaśīlo 'yaṃ dhanuṣā jambuko hataḥ // (157.3) Par.?
tāv āhatuḥ katham etat / (158.1) Par.?
mantharaḥ kathayati / (158.2) Par.?
āsīt kalyāṇakaṭakavāstavyo bhairavo nāma vyādhaḥ / (158.3) Par.?
sa caikadā māṃsalubdho dhanur ādāya mṛgam anviṣyan vindhyāṭavīmadhyaṃ gataḥ / (158.4) Par.?
tatra tena mṛga eko vyāpāditaḥ / (158.5) Par.?
tato mṛgam ādāya gacchatā tena ghorākṛtiḥ śūkaro dṛṣṭaḥ / (158.6) Par.?
tatas tena mṛgaṃ bhūmau nidhāya śūkaraḥ śareṇa hataḥ / (158.7) Par.?
śūkareṇāpy āgatya pralayaghanaghoragarjanaṃ kurvāṇena sa vyādho muṣkadeśe hataḥ chinnadruma iva papāta / (158.8) Par.?
tathā coktam / (158.9) Par.?
jalam agnir viṣaṃ śastaṃ kṣud vyādhiḥ patanaṃ gireḥ / (158.10) Par.?
nimittaṃ kiṃcid āsādya dehī prāṇair vimucyate // (158.11) Par.?
atha tayoḥ pādāsphālanena ekaḥ sarpo 'pi mṛtaḥ / (159.1) Par.?
atrāntare dīrgharāvo nāma jambukaḥ paribhramannāhārārthī tān mṛtān mṛgavyādhasarpaśūkarān apaśyat / (159.2) Par.?
ālokyācintayac cāho bhāgyam adya mahad bhojyaṃ me samupasthitam / (159.3) Par.?
athavā / (159.4) Par.?
acintitāni duḥkhāni yathaivāyānti dehinām / (159.5) Par.?
sukhāny api tathā manye daivam atrātiricyate // (159.6) Par.?
māsam ekaṃ naro yāti dvau māsau mṛgaśūkarau / (160.1) Par.?
ahir ekaṃ dinaṃ yāti adya bhakṣyo dhanurguṇaḥ // (160.2) Par.?
tataḥ prathamabubhukṣāyām idaṃ niḥsvādu kodaṇḍalagnaṃ snāyubandhanaṃ khādāmi ity uktvā tathākarot / (161.1) Par.?
tataś chinne snāyubandhane drutam utpatitena dhanuṣā hṛdi nirbhinnaḥ sa dīrgharāvaḥ pañcatvaṃ gataḥ / (161.2) Par.?
ato 'haṃ bravīmi kartavyaḥ saṃcayo nityam ityādi / (161.3) Par.?
tathā ca / (161.4) Par.?
yad dadāti yad aśnāti tad eva dhanino dhanam / (161.5) Par.?
anye mṛtasya krīḍanti dārair api dhanair api // (161.6) Par.?
kiṃ ca / (162.1) Par.?
yad dadāsi viśiṣṭebhyo yac cāśnāsi dine dine / (162.2) Par.?
tat te vittam ahaṃ manye śeṣaṃ kasyāpi rakṣasi // (162.3) Par.?
yātu / (163.1) Par.?
kim idānīm atikrāntopavarṇanena / (163.2) Par.?
yataḥ / (163.3) Par.?
nāprāpyam abhivāñchanti naṣṭaṃ necchanti śocitum / (163.4) Par.?
āpatsv api na muhyanti narāḥ paṇḍitabuddhayaḥ // (163.5) Par.?
tat sakhe sarvadā tvayā sotsāhena bhavitavyam / (164.1) Par.?
yataḥ / (164.2) Par.?
śāstrāṇy adhītyāpi bhavanti mūrkhā yas tu kriyāvān puruṣaḥ sa vidvān / (164.3) Par.?
sucintitaṃ cauṣadham āturāṇāṃ na nāmamātreṇa karoty arogam // (164.4) Par.?
anyac ca / (165.1) Par.?
na svalpam apy adhyavasāyabhīroḥ karoti vijñānavidhir guṇaṃ hi / (165.2) Par.?
andhasya kiṃ hastatalasthito 'pi prakāśayaty artham iha pradīpaḥ // (165.3) Par.?
tad atra sakhe daśāviśeṣe śāntiḥ karaṇīyā / (166.1) Par.?
etad apy atikaṣṭaṃ tvayā na mantavyam / (166.2) Par.?
sukham āpatitaṃ sevyaṃ duḥkham āpatitaṃ tathā / (166.3) Par.?
cakravat parivartante duḥkhāni ca sukhāni ca // (166.4) Par.?
aparaṃ ca / (167.1) Par.?
nipānam iva maṇḍūkāḥ saraḥ pūrṇam ivāṇḍajāḥ / (167.2) Par.?
sodyogaṃ naram āyānti vivaśāḥ sarvasampadaḥ // (167.3) Par.?
api ca / (168.1) Par.?
utsāhasampannam adīrghasūtraṃ kriyāvidhijñaṃ vyasaneṣv asaktam / (168.2) Par.?
śūraṃ kṛtajñaṃ dṛḍhasauhṛdaṃ ca lakṣmīḥ svayaṃ vāñchati vāsahetoḥ // (168.3) Par.?
viśeṣataś ca / (169.1) Par.?
vināpy arthair dhīraḥ spṛśati bahumānonnatipadaṃ samāyukto 'py arthaiḥ paribhavapadaṃ yāti kṛpaṇaḥ / (169.2) Par.?
svabhāvād udbhūtāṃ guṇasamudayāvāptiviṣayāṃ dyutiṃ saiṃhīṃ śvā kiṃ dhṛtakanakamālo 'pi labhate // (169.3) Par.?
kiṃ ca / (170.1) Par.?
dhanavān iti hi madas te kiṃ gatavibhavo viṣādam upayāsi / (170.2) Par.?
karanihatakandukasamāḥ pātotpātā manuṣyāṇām // (170.3) Par.?
anyac ca / (171.1) Par.?
vṛttyarthaṃ nāticeṣṭate sā hi dhātraiva nirmitā / (171.2) Par.?
garbhād utpatite jantau mātuḥ prasravataḥ stanau // (171.3) Par.?
api ca sakhe śṛṇu / (172.1) Par.?
yena śuklīkṛtā haṃsāḥ śukāś ca haritīkṛtāḥ / (172.2) Par.?
mayūrāś citritā yena sa te vṛttiṃ vidhāsyati // (172.3) Par.?
aparaṃ ca satāṃ rahasyaṃ śṛṇu mitra / (173.1) Par.?
janayanty arjane duḥkhaṃ tāpayanti vipattiṣu / (173.2) Par.?
mohayanti ca sampattau katham arthāḥ sukhāvahāḥ // (173.3) Par.?
aparaṃ ca / (174.1) Par.?
dharmārdhaṃ yasya vittehā varaṃ tasya nirīhatā / (174.2) Par.?
prakṣālanāddhi paṅkasya dūrād asparśanaṃ varam // (174.3) Par.?
yataḥ / (175.1) Par.?
yathāmiṣam ākāśe pakṣibhiḥ śvāpadair bhuvi / (175.2) Par.?
bhakṣyate salile matsyais tathā sarvatra vittavān // (175.3) Par.?
anyac ca / (176.1) Par.?
rājataḥ salilād agneś corataḥ svajanād api / (176.2) Par.?
bhayam arthavatāṃ nityaṃ mṛtyoḥ prāṇabhṛtām iva // (176.3) Par.?
tathā hi / (177.1) Par.?
janmani kleśabahule kiṃ nu duḥkham ataḥ param / (177.2) Par.?
icchāsampad yato nāsti yac cecchā na nivartate // (177.3) Par.?
anyac ca bhrātaḥ śṛṇu / (178.1) Par.?
dhanaṃ tāvad asulabhaṃ labdhaṃ kṛcchreṇa pālyate / (178.2) Par.?
labdhanāśo yathā mṛtyus tasmād etan na cintayet // (178.3) Par.?
sā tṛṣṇā cet parityaktā ko daridraḥ ka īśvaraḥ / (179.1) Par.?
tasyāś cet prasaro datto dāsyaṃ ca śirasi sthitam // (179.2) Par.?
aparaṃ ca / (180.1) Par.?
yad yad eva hi vāñcheta tato vāñchā pravartate / (180.2) Par.?
prāpta evārthataḥ so 'rtho yato vāñchā nivartate // (180.3) Par.?
kiṃ bahunā viśrambhālāpair mayaiva sahātra kālo nīyatām / (181.1) Par.?
yataḥ / (181.2) Par.?
āmaraṇāntāḥ praṇayāḥ kopāś ca kṣaṇabhaṅgurāḥ / (181.3) Par.?
parityāgāś ca niḥsaṅgā na bhavanti mahātmanām // (181.4) Par.?
iti śrutvā laghupatanako brūte dhanyo 'si manthara sarvathā āśrayaṇīyo 'si / (182.1) Par.?
yataḥ / (182.2) Par.?
santa eva satāṃ nityam āpaduddharaṇakṣamāḥ / (182.3) Par.?
gajānāṃ paṅkamagnānāṃ gajā eva dhuraṃdharāḥ // (182.4) Par.?
aparaṃ ca / (183.1) Par.?
ślāghyaḥ sa eko bhuvi mānavānāṃ sa uttamaḥ satpuruṣaḥ sa dhanyaḥ / (183.2) Par.?
yasyārthino vā śaraṇāgatā vā nāśābhibhaṅgād vimukhāḥ prayānti // (183.3) Par.?
tad evaṃ te svecchāhāravihāraṃ kurvāṇāḥ saṃtuṣṭāḥ sukhaṃ nivasanti sma / (184.1) Par.?
atha kadācit citrāṅganāmā mṛgaḥ kenāpi trāsitas tatrāgatya militaḥ / (184.2) Par.?
tatpaścād āyāntaṃ bhayahetuṃ saṃbhāvya mantharo jalaṃ praviṣṭaḥ / (184.3) Par.?
mūṣikaś ca vivaraṃ gataḥ kāko 'pi uḍḍīya vṛkṣāgram ārūḍhaḥ / (184.4) Par.?
tato laghupatanakena sudūraṃ nirūpya bhayahetur na ko 'py avalambitaḥ / (184.5) Par.?
paścāt tadvacanād āgatya punaḥ sarve militvā tatraivopaviṣṭāḥ / (184.6) Par.?
manthareṇoktaṃ bhadra mṛga kuśalaṃ te svecchayā udakādyāhāro 'nubhūyatām / (184.7) Par.?
atrāvasthānena vanam idaṃ sanāthīkriyatām / (184.8) Par.?
citrāṅgo brūte lubdhakatrāsito 'haṃ bhavatāṃ śaraṇam āgataḥ / (184.9) Par.?
tataś ca / (184.10) Par.?
bhavadbhiḥ saha mitratvam icchāmi / (184.11) Par.?
bhavantaś ca anukampayantu maitryeṇa / (184.12) Par.?
yataḥ / (184.13) Par.?
lobhād vātha bhayād vāpi yas tyajec charaṇāgatam / (184.14) Par.?
brahmahatyāsamaṃ tasya pāpam āhur manīṣiṇaḥ // (184.15) Par.?
hiraṇyako 'py avadan mitratvaṃ tāvad asmābhiḥ saha ayatnena niṣpannaṃ bhavataḥ / (185.1) Par.?
yataḥ / (185.2) Par.?
aurasaṃ kṛtasambandhaṃ tathā vaṃśakramāgatam / (185.3) Par.?
rakṣakaṃ vyasanebhyaś ca mitraṃ jñeyaṃ caturvidham // (185.4) Par.?
tad atra bhavatā svagṛhanirviśeṣeṇa sthīyatām / (186.1) Par.?
tac chrutvā mṛgaḥ sānando bhūtvā kṛtasvecchāhāraḥ pānīyaṃ pītvā jalāsannavaṭatarucchāyāyām upaviṣṭaḥ / (186.2) Par.?
atha mantharo brūte sakhe mṛga kena trāsito 'si asmin nirjane vane kadācit kiṃ vyādhāḥ saṃcaranti / (186.3) Par.?
mṛgeṇoktamasti kaliṅgaviṣaye rukmāṅgado nāma nṛpatiḥ / (186.4) Par.?
sa ca digvijayavyāpārakrameṇa āgatya candrabhāgānadītīre samāveśitakaṭako vartate / (186.5) Par.?
prātaś ca tenātrāgatya karpūrasaraḥ samīpe bhavitavyam iti vyādhānāṃ mukhāt kiṃvadantī śrūyate / (186.6) Par.?
tad atrāpi prātaravasthānaṃ bhayahetukam ity ālocya yathā kāryaṃ tathā ārabhyatām / (186.7) Par.?
tac chrutvā kūrmaḥ sabhayam āha mitra jalāśayāntaraṃ gacchāmi / (186.8) Par.?
kākamṛgāv api uktavantau mitra evam astu / (186.9) Par.?
hiraṇyako vimṛśyābravītpunar jalāśaye prāpte mantharasya kuśalam / (186.10) Par.?
sthale gacchato 'sya kā vidhā / (186.11) Par.?
ambhāṃsi jalajantūnāṃ durgaṃ durganivāsinām / (186.12) Par.?
svabhūmiḥ śvāpadādīnāṃ rājñāṃ sainyaṃ paraṃ balam // (186.13) Par.?
upāyena hi yac chakyaṃ na tac chakyaṃ parākramaiḥ / (187.1) Par.?
kākī kanakasūtreṇa kṛṣṇasarpam aghātayat // (187.2) Par.?
tad yathā / (188.1) Par.?
asti brahmāraṇye karpūratilako nāma hastī / (188.2) Par.?
tam avalokya sarve śṛgālāś cintayanti sma / (188.3) Par.?
yady ayaṃ kenāpy upāyena mriyate tadāsmākam etena dehena māsacatuṣṭayasya svecchābhojanaṃ bhavet / (188.4) Par.?
tatas tanmadhyād ekena vṛddhaśṛgālena pratijñā kṛtā / (188.5) Par.?
mayā buddhiprabhāvād asya maraṇaṃ sādhayitavyam / (188.6) Par.?
anantaraṃ sa vañcakaḥ karpūratilakasamīpaṃ gatvā sāṣṭāṅgapātaṃ praṇamyovāca deva dṛṣṭiprasādaṃ kuru / (188.7) Par.?
hastī brūte kas tvam kutaḥ samāyātaḥ / (188.8) Par.?
so 'vadajjambuko 'haṃ sarvair vanavāsibhiḥ paśubhir militvā bhavatsakāśaṃ prasthāpitaḥ / (188.9) Par.?
yad vinā rājñā sthātuṃ na yuktam / (188.10) Par.?
tad atrāṭavīrājye'bhiṣektuṃ bhavān sarvasvāmiguṇopeto nirūpitaḥ / (188.11) Par.?
yataḥ / (188.12) Par.?
kulācārajanācārair atiśuddhaḥ pratāpavān / (188.13) Par.?
dhārmiko nītikuśalaḥ sa svāmī yujyate bhuvi // (188.14) Par.?
aparaṃ ca paśya / (189.1) Par.?
rājānaṃ prathamaṃ vindet tato bhāryāṃ tato dhanam / (189.2) Par.?
rājany asati loke'smin kuto bhāryā kuto dhanam // (189.3) Par.?
anyac ca / (190.1) Par.?
parjanya iva bhūtānām ādhāraḥ pṛthivīpatiḥ / (190.2) Par.?
vikale'pi hi parjanye jīvyate na tu bhūpatau // (190.3) Par.?
kiṃ ca / (191.1) Par.?
niyataviṣayavartī prāyaśo daṇḍayogāj jagati paravaśe'smin durlabhaḥ sādhuvṛtteḥ / (191.2) Par.?
kṛśam api vikalaṃ vā vyādhitaṃ vādhanaṃ vā patim api kulanārī daṇḍabhītyābhyupaiti // (191.3) Par.?
tad yathā lagnavelā na calati tathā kṛtvā satvaram āgamyatāṃ devena / (192.1) Par.?
ity uktvā utthāya calitaḥ / (192.2) Par.?
tato 'sau rājyalābhākṛṣṭaḥ karpūratilakaḥ śṛgāladarśitavartmanā dhāvan mahāpaṅke nimagnaḥ / (192.3) Par.?
hastinoktam / (192.4) Par.?
sakhe śṛgāla kim adhunā vidheyam mahāpaṅke patito 'haṃ mriye / (192.5) Par.?
parāvṛtya paśya / (192.6) Par.?
śṛgālena vihasyoktaṃ deva mama pucchāgre hastaṃ dattvā uttiṣṭha / (192.7) Par.?
yasmāt madvidhasya vacasi tvayā viśvāsaḥ kṛtaḥ tasya phalam etat / (192.8) Par.?
tad anubhūyatām aśaraṇaṃ duḥkham / (192.9) Par.?
tathā coktam / (192.10) Par.?
yadāsatsaṅgarahito bhaviṣyasi bhaviṣyasi / (192.11) Par.?
yadāsajjanagoṣṭhīṣu patiṣyasi patiṣyasi // (192.12) Par.?
tato mahāpaṅke nimagno hastī śṛgālair bhakṣitaḥ / (193.1) Par.?
ato 'haṃ bravīmyupāyena hi yac chakyam ityādi / (193.2) Par.?
tatas taddhitavacanam avadhīrya mahatā bhayena vimugdha iva mantharas tajjalāśayam utsṛjya pracalitaḥ / (193.3) Par.?
te 'pi hiraṇyakādayaḥ snehād aniṣṭaṃ śaṅkamānās tam anujagmuḥ / (193.4) Par.?
tataḥ sthale gacchan kenāpi vyādhena vane paryaṭatā sa mantharaḥ prāptaḥ / (193.5) Par.?
sa ca taṃ gṛhītvā utthāya dhanuṣi baddhvā dhanyo 'smīty abhidhāya bhramaṇakleśāt kṣutpipāsākulaḥ svagṛhābhimukhaṃ prayātaḥ / (193.6) Par.?
atha te mṛgavāyasamūṣikāḥ paraṃ viṣādam upagatāḥ tam anugacchanti sma / (193.7) Par.?
tato hiraṇyako vilapati / (193.8) Par.?
ekasya duḥkhasya na yāvad antaṃ gacchāmy ahaṃ pāram ivārṇavasya / (193.9) Par.?
tāvad dvitīyaṃ samupasthitaṃ me chidreṣv anarthā bahulībhavanti // (193.10) Par.?
svabhāvajaṃ tu yan mitraṃ bhāgyenaivābhijāyate / (194.1) Par.?
tadakṛtrimasauhārdam āpatsv api na muñcati // (194.2) Par.?
api ca / (195.1) Par.?
na mātari na dāreṣu na sodarye na cātmaje / (195.2) Par.?
viśvāsas tādṛśaḥ puṃsāṃ yādṛṅ mitre svabhāvaje // (195.3) Par.?
iti muhuḥ vicintya prāhāho me durdaivam / (196.1) Par.?
yataḥ / (196.2) Par.?
svakarmasaṃtānaviceṣṭitāni kālāntarāvartiśubhāśubhāni / (196.3) Par.?
ihaiva dṛṣṭāni mayaiva tāni janmāntarāṇīva daśāntarāṇi // (196.4) Par.?
athavā ittham evaitat / (197.1) Par.?
kāyaḥ saṃnihitāpāyaḥ sampadaḥ padam āpadām / (197.2) Par.?
samāgamāḥ sāpagamāḥ sarvam utpādi bhaṅguram // (197.3) Par.?
punar vimṛśyāha / (198.1) Par.?
śokārātibhayatrāṇaṃ prītiviśrambhabhājanam / (198.2) Par.?
kena ratnam idaṃ sṛṣṭaṃ mitram ity akṣaradvayam // (198.3) Par.?
kiṃ ca / (199.1) Par.?
mitraṃ prītirasāyanaṃ nayanayor ānandanaṃ cetasaḥ pātraṃ yat sukhaduḥkhayoḥ samam idaṃ puṇyātmanā labhyate / (199.2) Par.?
ye cānye suhṛdaḥ samṛddhisamaye dravyābhilāṣākulās te sarvatra milanti tattvanikaṣagrāvā tu teṣāṃ vipat // (199.3) Par.?
iti bahu vilapya hiraṇyakaś citrāṅgalaghupatanakāv āha yāvad ayaṃ vyādho vanān na niḥsarati tāvan mantharaṃ mocayituṃ yatnaḥ kriyatām / (200.1) Par.?
tāv ūcatuḥ satvaraṃ yathākāryam upadiśa / (200.2) Par.?
hiraṇyako brūte citrāṅgo jalasamīpaṃ gatvā mṛtam ivātmānaṃ niśceṣṭaṃ darśayatu / (200.3) Par.?
kākaś ca tasyopari sthitvā cañcvā kim api vilikhatu / (200.4) Par.?
nūnam anena lubdhakena mṛgamāṃsārthinā tatra kacchapaṃ parityajya satvaraṃ gantavyam / (200.5) Par.?
tato 'haṃ mantharasya bandhanaṃ chetsyāmi / (200.6) Par.?
saṃnihite lubdhake bhavadbhyāṃ palāyitavyam / (200.7) Par.?
tataś citrāṅgalaghupatanakābhyāṃ śīghraṃ gatvā tathānuṣṭhite sati sa vyādhaḥ pariśrāntaḥ pānīyaṃ pītvā taror adhastād upaviṣṭaḥ san tathāvidhaṃ mṛgam apaśyat / (200.8) Par.?
tataḥ kacchapaṃ jalasamīpe nidhāya kartarikām ādāya prahṛṣṭamanā mṛgāntikaṃ calitaḥ / (200.9) Par.?
atrāntare hiraṇyakena āgatya mantharasya bandhanaṃ chinnam / (200.10) Par.?
chinnabandhanaḥ kūrmaḥ satvaraṃ jalāśayaṃ praviṣṭaḥ / (200.11) Par.?
sa ca mṛga āsannaṃ taṃ vyādhaṃ vilokyotthāya drutaṃ palāyitaḥ / (200.12) Par.?
pratyāvṛttya lubdhako yāvat tarutalam āyāti tāvat kūrmam apaśyann acintayad ucitam evaitat / (200.13) Par.?
mamāsamīkṣyakāriṇaḥ / (200.14) Par.?
yataḥ / (200.15) Par.?
yo dhruvāṇi parityajya adhruvāṇi niṣevate / (200.16) Par.?
dhruvāṇi tasya naśyanti adhruvaṃ naṣṭam eva hi // (200.17) Par.?
tato 'sau svakarmavaśān nirāśaḥ kaṭakaṃ praviṣṭaḥ / (201.1) Par.?
mantharādayaś ca sarve muktāpadaḥ svasthānaṃ gatvā yathāsukham āsthitāḥ / (201.2) Par.?
atha rājaputraiḥ sānandam uktaṃ sarve śrutavantaḥ sukhino vayam / (201.3) Par.?
siddhaṃ naḥ samīhitam / (201.4) Par.?
viṣṇuśarmovāca / (201.5) Par.?
etad bhavatām abhilaṣitam api sampannam / (201.6) Par.?
aparam apīdam astu / (201.7) Par.?
mitraṃ yāntu ca sajjanā janapadair lakṣmīḥ samālabhyatāṃ bhūpālāḥ paripālayantu vasudhāṃ śaśvat svadharme sthitāḥ / (201.8) Par.?
āstāṃ mānasatuṣṭaye sukṛtināṃ nītir navoḍheva vaḥ kalyāṇaṃ kurutāṃ janasya bhagavāṃś candrārdhacūḍāmaṇiḥ // (201.9) Par.?
Duration=1.8884661197662 secs.