Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4423
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto gulmacikitsitaṃ vyākhyāsyāmaḥ / (1.1) Par.?
iti ha smāhur ātreyādayo maharṣayaḥ / (1.2) Par.?
gulmaṃ baddhaśakṛdvātaṃ vātikaṃ tīvravedanam / (1.3) Par.?
rūkṣaśītodbhavaṃ tailaiḥ sādhayed vātarogikaiḥ // (1.4) Par.?
pānānnānvāsanābhyaṅgaiḥ snigdhasya svedam ācaret / (2.1) Par.?
ānāhavedanāstambhavibandheṣu viśeṣataḥ // (2.2) Par.?
srotasāṃ mārdavaṃ kṛtvā jitvā mārutam ulbaṇam / (3.1) Par.?
bhittvā vibandhaṃ snigdhasya svedo gulmam apohati // (3.2) Par.?
snehapānaṃ hitaṃ gulme viśeṣeṇordhvanābhije / (4.1) Par.?
pakvāśayagate vastirubhayaṃ jaṭharāśraye // (4.2) Par.?
dīpte 'gnau vātike gulme vibandhe 'nilavarcasoḥ / (5.1) Par.?
bṛṃhaṇānyannapānāni snigdhoṣṇāni pradāpayet // (5.2) Par.?
punaḥ punaḥ snehapānaṃ nirūhāḥ sānuvāsanāḥ / (6.1) Par.?
prayojyā vātaje gulme kaphapittānurakṣiṇaḥ // (6.2) Par.?
vastikarma paraṃ vidyād gulmaghnaṃ taddhi mārutam / (7.1) Par.?
svasthāne prathamaṃ jitvā sadyo gulmam apohati // (7.2) Par.?
tasmād abhīkṣṇaśo gulmā nirūhaiḥ sānuvāsanaiḥ / (8.1) Par.?
prayujyamānaiḥ śāmyanti vātapittakaphātmakāḥ // (8.2) Par.?
hiṅgusauvarcalavyoṣaviḍadāḍimadīpyakaiḥ / (9.1) Par.?
puṣkarājājīdhānyāmlavetasakṣāracitrakaiḥ // (9.2) Par.?
śaṭhīvacājagandhailāsurasair dadhisaṃyutaiḥ / (10.1) Par.?
śūlānāhaharaṃ sarpiḥ sādhayed vātagulminām // (10.2) Par.?
hapuṣoṣaṇapṛthvīkāpañcakolakadīpyakaiḥ / (11.1) Par.?
sājājīsaindhavair dadhnā dugdhena ca rasena ca // (11.2) Par.?
dāḍimān mūlakāt kolāt pacet sarpir nihanti tat / (12.1) Par.?
vātagulmodarānāhapārśvahṛtkoṣṭhavedanāḥ // (12.2) Par.?
yonyarśograhaṇīdoṣakāsaśvāsārucijvarān / (13.1) Par.?
daśamūlaṃ balāṃ kālāṃ suṣavīṃ dvau punarnavau // (13.2) Par.?
pauṣkarairaṇḍarāsnāśvagandhābhārgyamṛtāśaṭhīḥ / (14.1) Par.?
paced gandhapalāśaṃ ca droṇe 'pāṃ dvipalonmitam // (14.2) Par.?
yavaiḥ kolaiḥ kulatthaiśca māṣaiśca prāsthikaiḥ saha / (15.1) Par.?
kvāthe 'smin dadhipātre ca ghṛtaprasthaṃ vipācayet // (15.2) Par.?
svarasair dāḍimāmrātamātuluṅgodbhavair yutam / (16.1) Par.?
tathā tuṣāmbudhānyāmlaśuktaiḥ ślakṣṇaiśca kalkitaiḥ // (16.2) Par.?
bhārgītumburuṣaḍgranthāgranthirāsnāgnidhānyakaiḥ / (17.1) Par.?
yavānakayavānyamlavetasāsitajīrakaiḥ // (17.2) Par.?
ajājīhiṅguhapuṣākāravīvṛṣakoṣakaiḥ / (18.1) Par.?
nikumbhakumbhamūrvebhapippalīvelladāḍimaiḥ // (18.2) Par.?
śvadaṃṣṭrātrapusairvārubījahiṃsrāśmabhedakaiḥ / (19.1) Par.?
miśidvikṣārasurasaśārivānīlinīphalaiḥ // (19.2) Par.?
trikaṭutripaṭūpetair dādhikaṃ tad vyapohati / (20.1) Par.?
rogān āśutarān pūrvān kaṣṭān api ca śīlitam // (20.2) Par.?
apasmāragadonmādamūtrāghātānilāmayān / (21.1) Par.?
tryūṣaṇatriphalādhānyacavikāvellacitrakaiḥ // (21.2) Par.?
kalkīkṛtair ghṛtaṃ pakvaṃ sakṣīraṃ vātagulmanut / (22.1) Par.?
tulāṃ laśunakandānāṃ pṛthak pañcapalāṃśakam // (22.2) Par.?
pañcamūlaṃ mahaccāmbubhārārdhe tad vipācayet / (23.1) Par.?
pādaśeṣaṃ tadardhena dāḍimasvarasaṃ surām // (23.2) Par.?
dhānyāmlaṃ dadhi cādāya piṣṭāṃścārdhapalāṃśakān / (24.1) Par.?
tryūṣaṇatriphalāhiṅguyavānīcavyadīpyakān // (24.2) Par.?
sāmlavetasasindhūtthadevadārūn paced ghṛtāt / (25.1) Par.?
taiḥ prasthaṃ tat paraṃ sarvavātagulmavikārajit // (25.2) Par.?
ṣaṭpalaṃ vā pibet sarpir yad uktaṃ rājayakṣmaṇi / (26.1) Par.?
prasannayā vā kṣīrārthaḥ surayā dāḍimena vā // (26.2) Par.?
ghṛte mārutagulmaghnaḥ kāryo dadhnaḥ sareṇa vā / (27.1) Par.?
vātagulme kapho vṛddho hatvāgnim aruciṃ yadi // (27.2) Par.?
hṛllāsaṃ gauravaṃ tandrāṃ janayed ullikhet tu tam / (28.1) Par.?
śūlānāhavibandheṣu jñātvā sasneham āśayam // (28.2) Par.?
niryūhacūrṇavaṭakāḥ prayojyā ghṛtabheṣajaiḥ / (29.1) Par.?
koladāḍimagharmāmbutakramadyāmlakāñjikaiḥ // (29.2) Par.?
maṇḍena vā pibet prātaścūrṇānyannasya vā puraḥ / (30.1) Par.?
cūrṇāni mātuluṅgasya bhāvitānyasakṛd rase // (30.2) Par.?
kurvīta kārmukatarān vaṭakān kaphavātayoḥ / (31.1) Par.?
hiṅguvacāvijayāpaśugandhādāḍimadīpyakadhānyakapāṭhāḥ / (31.2) Par.?
puṣkaramūlaśaṭhīhapuṣāgnikṣārayugatripaṭutrikaṭūni // (31.3) Par.?
sājājicavyaṃ sahatintiḍīkaṃ savetasāmlaṃ vinihanti cūrṇaṃ / (32.1) Par.?
hṛtpārśvavastitrikayonipāyuśūlāni vāyvāmakaphodbhavāni // (32.2) Par.?
kṛcchrān gulmān vātaviṇmūtrasaṅgaṃ kaṇṭhe bandhaṃ hṛdgrahaṃ pāṇḍurogam / (33.1) Par.?
annāśraddhāplīhadurnāmahidhmāvardhmādhmānaśvāsakāsāgnisādān // (33.2) Par.?
lavaṇayavānīdīpyakakaṇanāgaram uttarottaraṃ vṛddham / (34.1) Par.?
sarvasamāṃśaharītakī cūrṇaṃ vaiśvānaraḥ sākṣāt // (34.2) Par.?
trikaṭukam ajamodā saindhavaṃ jīrake dve samadharaṇaghṛtānām aṣṭamo hiṅgubhāgaḥ / (35.1) Par.?
prathamakavaḍabhojyaḥ sarpiṣā samprayukto janayati jaṭharāgniṃ vātagulmaṃ nihanti // (35.2) Par.?
hiṅgūgrāviḍaśuṇṭhyajājivijayāvāṭyābhidhānāmayaiś cūrṇaḥ kumbhanikumbhamūlasahitair bhāgottaraṃ vardhitaiḥ / (36.1) Par.?
pītaḥ koṣṇajalena koṣṭhajarujo gulmodarādīn ayaṃ śārdūlaḥ prasabhaṃ pramathya harati vyādhīn mṛgaughān iva // (36.2) Par.?
sindhūtthapathyākaṇadīpyakānāṃ cūrṇāni toyaiḥ pibatāṃ kavoṣṇaiḥ / (37.1) Par.?
prayāti nāśaṃ kaphavātajanmā nārācanirbhinna ivāmayaughaḥ // (37.2) Par.?
pūtīkapattragajacirbhaṭacavyavahni vyoṣaṃ ca saṃstaracitaṃ lavaṇopadhānam / (38.1) Par.?
dagdhvā vicūrṇya dadhimastuyutaṃ prayojyaṃ gulmodaraśvayathupāṇḍugudodbhaveṣu // (38.2) Par.?
hiṅgutriguṇaṃ saindhavam asmāt triguṇaṃ ca tailam airaṇḍam // (39.1) Par.?
tat triguṇalaśunarasaṃ gulmodaravardhmaśūlaghnam / (40.1) Par.?
mātuluṅgaraso hiṅgu dāḍimaṃ viḍasaindhavam // (40.2) Par.?
surāmaṇḍena pātavyaṃ vātagulmarujāpaham / (41.1) Par.?
śuṇṭhyāḥ karṣaṃ guḍasya dvau dhautāt kṛṣṇatilāt palam // (41.2) Par.?
khādann ekatra saṃcūrṇya koṣṇakṣīrānupo jayet / (42.1) Par.?
vātahṛdrogagulmārśoyoniśūlaśakṛdgrahān // (42.2) Par.?
pibed eraṇḍatailaṃ tu vātagulmī prasannayā / (43.1) Par.?
śleṣmaṇyanubale vāyau pitte tu payasā saha // (43.2) Par.?
vivṛddhaṃ yadi vā pittaṃ saṃtāpaṃ vātagulminaḥ / (44.1) Par.?
kuryād virecanīyo 'sau sasnehairānulomikaiḥ // (44.2) Par.?
tāpānuvṛttāvevaṃ ca raktaṃ tasyāvasecayet / (45.1) Par.?
sādhayecchuddhaśuṣkasya laśunasya catuḥpalam // (45.2) Par.?
kṣīrodake 'ṣṭaguṇite kṣīraśeṣaṃ ca pācayet / (46.1) Par.?
vātagulmam udāvartaṃ gṛdhrasīṃ viṣamajvaram // (46.2) Par.?
hṛdrogaṃ vidradhiṃ śoṣaṃ sādhayatyāśu tat payaḥ / (47.1) Par.?
tailaṃ prasannā gomūtram āranālaṃ yavāgrajaḥ // (47.2) Par.?
gulmaṃ jaṭharam ānāhaṃ pītam ekatra sādhayet / (48.1) Par.?
citrakagranthikairaṇḍaśuṇṭhīkvāthaḥ paraṃ hitaḥ // (48.2) Par.?
śūlānāhavibandheṣu sahiṅguviḍasaindhavaiḥ / (49.1) Par.?
puṣkarairaṇḍayor mūlaṃ yavadhanvayavāsakam // (49.2) Par.?
jalena kvathitaṃ pītaṃ koṣṭhadāharujāpaham / (50.1) Par.?
vāṭyāhvairaṇḍadarbhāṇāṃ mūlaṃ dāru mahauṣadham // (50.2) Par.?
pītaṃ niṣkvāthya toyena koṣṭhapṛṣṭhāṃsaśūlajit / (51.1) Par.?
śilājaṃ payasānalpapañcamūlaśṛtena vā // (51.2) Par.?
vātagulmī pibed vāṭyam udāvarte tu bhojayet / (52.1) Par.?
snigdhaṃ paippalikair yūṣair mūlakānāṃ rasena vā // (52.2) Par.?
baddhaviṇmāruto 'śnīyāt kṣīreṇoṣṇena yāvakam / (53.1) Par.?
kulmāṣān vā bahusnehān bhakṣayellavaṇottarān // (53.2) Par.?
nīlinītrivṛtādantīpathyākampillakaiḥ saha / (54.1) Par.?
samalāya ghṛtaṃ deyaṃ saviḍakṣāranāgaram // (54.2) Par.?
nīlinīṃ triphalāṃ rāsnāṃ balāṃ kaṭukarohiṇīm / (55.1) Par.?
paced viḍaṅgaṃ vyāghrīṃ ca pālikāni jalāḍhake // (55.2) Par.?
rase 'ṣṭabhāgaśeṣe tu ghṛtaprasthaṃ vipācayet / (56.1) Par.?
dadhnaḥ prasthena saṃyojya sudhākṣīrapalena ca // (56.2) Par.?
tato ghṛtapalaṃ dadyād yavāgūmaṇḍamiśritam / (57.1) Par.?
jīrṇe samyagviriktaṃ ca bhojayed rasabhojanam // (57.2) Par.?
gulmakuṣṭhodaravyaṅgaśophapāṇḍvāmayajvarān / (58.1) Par.?
śvitraṃ plīhānam unmādaṃ hantyetan nīlinīghṛtam // (58.2) Par.?
kukkuṭāśca mayūrāśca tittirikrauñcavartakāḥ / (59.1) Par.?
śālayo madirā sarpir vātagulmacikitsitam // (59.2) Par.?
mitam uṣṇaṃ dravaṃ snigdhaṃ bhojanaṃ vātagulminām / (60.1) Par.?
samaṇḍā vāruṇī pānaṃ taptaṃ vā dhānyakair jalam // (60.2) Par.?
snigdhoṣṇenodite gulme paittike sraṃsanaṃ hitam / (61.1) Par.?
drākṣābhayāguḍarasaṃ kampillaṃ vā madhudrutam // (61.2) Par.?
kalpoktaṃ raktapittoktaṃ gulme rūkṣoṣṇaje punaḥ / (62.1) Par.?
paraṃ saṃśamanaṃ sarpis tiktaṃ vāsāghṛtaṃ śṛtam // (62.2) Par.?
tṛṇākhyapañcakakvāthe jīvanīyagaṇena vā / (63.1) Par.?
śṛtaṃ tenaiva vā kṣīraṃ nyagrodhādigaṇena vā // (63.2) Par.?
tatrāpi sraṃsanaṃ yuñjyācchīghram ātyayike bhiṣak / (64.1) Par.?
vairecanikasiddhena sarpiṣā payasāpi vā // (64.2) Par.?
rasenāmalakekṣūṇāṃ ghṛtaprasthaṃ vipācayet / (65.1) Par.?
pathyāpādaṃ pibet sarpis tat siddhaṃ pittagulmanut // (65.2) Par.?
pibed vā tailvakaṃ sarpir yaccoktaṃ pittavidradhau / (66.1) Par.?
drākṣāṃ payasyāṃ madhukaṃ candanaṃ padmakaṃ madhu // (66.2) Par.?
pibet taṇḍulatoyena pittagulmopaśāntaye / (67.1) Par.?
dvipalaṃ trāyamāṇāyā jaladviprasthasādhitam // (67.2) Par.?
aṣṭabhāgasthitaṃ pūtaṃ koṣṇaṃ kṣīrasamam pibet / (68.1) Par.?
pibed upari tasyoṣṇaṃ kṣīram eva yathābalam // (68.2) Par.?
tena nirhṛtadoṣasya gulmaḥ śāmyati paittikaḥ / (69.1) Par.?
dāhe 'bhyaṅgo ghṛtaiḥ śītaiḥ sājyair lepo himauṣadhaiḥ // (69.2) Par.?
sparśaḥ saroruhāṃ pattraiḥ pātraiśca pracalajjalaiḥ / (70.1) Par.?
vidāhapūrvarūpeṣu śūle vahneśca mārdave // (70.2) Par.?
bahuśo 'pahared raktaṃ pittagulme viśeṣataḥ / (71.1) Par.?
chinnamūlā vidahyante na gulmā yānti ca kṣayam // (71.2) Par.?
raktaṃ hi vyamlatāṃ yāti tacca nāsti na cāsti ruk / (72.1) Par.?
hṛtadoṣaṃ parimlānaṃ jāṅgalais tarpitaṃ rasaiḥ // (72.2) Par.?
samāśvastaṃ saśeṣārtiṃ sarpirabhyāsayet punaḥ / (73.1) Par.?
raktapittātivṛddhatvāt kriyām anupalabhya vā // (73.2) Par.?
gulme pākonmukhe sarvā pittavidradhivat kriyā / (74.1) Par.?
śālir gavyājapayasī paṭolī jāṅgalaṃ ghṛtam // (74.2) Par.?
dhātrī parūṣakaṃ drākṣā kharjūraṃ dāḍimaṃ sitā / (75.1) Par.?
bhojyaṃ pāne 'mbu balayā bṛhatyādyaiśca sādhitam // (75.2) Par.?
śleṣmaje vāmayet pūrvam avamyam upavāsayet / (76.1) Par.?
tiktoṣṇakaṭusaṃsargyā vahniṃ saṃdhukṣayet tataḥ // (76.2) Par.?
hiṅgvādibhiśca dviguṇakṣārahiṅgvamlavetasaiḥ / (77.1) Par.?
nigūḍhaṃ yadi vonnaddhaṃ stimitaṃ kaṭhinaṃ sthiram // (77.2) Par.?
ānāhādiyutaṃ gulmaṃ saṃsvedya vinayed anu / (78.1) Par.?
ghṛtaṃ sakṣārakaṭukaṃ pātavyaṃ kaphagulminām // (78.2) Par.?
savyoṣakṣāralavaṇaṃ sahiṅguviḍadāḍimam / (79.1) Par.?
kaphagulmaṃ jayatyāśu daśamūlaśṛtaṃ ghṛtam // (79.2) Par.?
bhallātakānāṃ dvipalaṃ pañcamūlaṃ palonmitam / (80.1) Par.?
alpaṃ toyāḍhake sādhyaṃ pādaśeṣeṇa tena ca // (80.2) Par.?
tulyaṃ ghṛtaṃ tulyapayo vipaced akṣasaṃmitaiḥ / (81.1) Par.?
viḍaṅgahiṅgusindhūtthayāvaśūkaśaṭhīviḍaiḥ // (81.2) Par.?
sadvīpirāsnāyaṣṭyāhvaṣaḍgranthākaṇanāgaraiḥ / (82.1) Par.?
etad bhallātakaghṛtaṃ kaphagulmaharaṃ param // (82.2) Par.?
plīhapāṇḍvāmayaśvāsagrahaṇīrogakāsajit / (83.1) Par.?
tato 'sya gulme dehe ca samaste svedam ācaret // (83.2) Par.?
sarvatra gulme prathamaṃ snehasvedopapādite / (84.1) Par.?
yā kriyā kriyate yāti sā siddhiṃ na virūkṣite // (84.2) Par.?
snigdhasvinnaśarīrasya gulme śaithilyam āgate / (85.1) Par.?
yathoktāṃ ghaṭikāṃ nyasyed gṛhīte 'panayecca tām // (85.2) Par.?
vastrāntaraṃ tataḥ kṛtvā bhindyād gulmaṃ pramāṇavit / (86.1) Par.?
vimārgājapadādarśair yathālābhaṃ prapīḍayet // (86.2) Par.?
pramṛjyād gulmam evaikaṃ na tvantrahṛdayaṃ spṛśet / (87.1) Par.?
tilairaṇḍātasībījasarṣapaiḥ parilipya ca // (87.2) Par.?
śleṣmagulmam ayaḥpātraiḥ sukhoṣṇaiḥ svedayet tataḥ / (88.1) Par.?
evaṃ ca visṛtaṃ sthānāt kaphagulmaṃ virecanaiḥ // (88.2) Par.?
sasnehair vastibhiścainaṃ śodhayed dāśamūlikaiḥ / (89.1) Par.?
pippalyāmalakadrākṣāśyāmādyaiḥ pālikaiḥ pacet // (89.2) Par.?
eraṇḍatailahaviṣoḥ prasthau payasi ṣaḍguṇe / (90.1) Par.?
siddho 'yaṃ miśrakaḥ sneho gulmināṃ sraṃsanaṃ hitam // (90.2) Par.?
vṛddhividradhiśūleṣu vātavyādhiṣu cāmṛtam / (91.1) Par.?
pibed vā nīlinīsarpir mātrayā dvipalīnayā // (91.2) Par.?
tathaiva sukumārākhyaṃ ghṛtānyaudarikāṇi vā / (92.1) Par.?
droṇe 'mbhasaḥ paced dantyāḥ palānāṃ pañcaviṃśatim // (92.2) Par.?
citrakasya tathā pathyās tāvatīs tadrase srute / (93.1) Par.?
dviprasthe sādhayet pūte kṣiped dantīsamaṃ guḍam // (93.2) Par.?
tailāt palāni catvāri trivṛtāyāśca cūrṇataḥ / (94.1) Par.?
kaṇākarṣau tathā śuṇṭhyāḥ siddhe lehe tu śītale // (94.2) Par.?
madhu tailasamaṃ dadyāccaturjātāccaturthikām / (95.1) Par.?
ato harītakīm ekāṃ sāvalehapalām adan // (95.2) Par.?
sukhaṃ viricyate snigdho doṣaprastham anāmayaḥ / (96.1) Par.?
gulmahṛdrogadurnāmaśophānāhagarodarān // (96.2) Par.?
kuṣṭhotkleśāruciplīhagrahaṇīviṣamajvarān / (97.1) Par.?
ghnanti dantīharītakyaḥ pāṇḍutāṃ ca sakāmalām // (97.2) Par.?
sudhākṣīradravaṃ cūrṇaṃ trivṛtāyāḥ subhāvitam / (98.1) Par.?
kārṣikaṃ madhusarpirbhyāṃ līḍhvā sādhu viricyate // (98.2) Par.?
kuṣṭhaśyāmātrivṛddantīvijayākṣāraguggulūn / (99.1) Par.?
gomūtreṇa pibed ekaṃ tena guggulum eva vā // (99.2) Par.?
nirūhān kalpasiddhyuktān yojayed gulmanāśanān / (100.1) Par.?
kṛtamūlaṃ mahāvāstuṃ kaṭhinaṃ stimitaṃ gurum // (100.2) Par.?
gūḍhamāṃsaṃ jayed gulmaṃ kṣārāriṣṭāgnikarmabhiḥ / (101.1) Par.?
ekāntaram dvyantaraṃ vā viśramayyāthavā tryaham // (101.2) Par.?
śarīradoṣabalayor vardhanakṣapaṇodyataḥ / (102.1) Par.?
arśo'śmarīgrahaṇyuktāḥ kṣārā yojyāḥ kapholbaṇe // (102.2) Par.?
devadārutrivṛddantīkaṭukāpañcakolakam / (103.1) Par.?
svarjikāyāvaśūkākhyau śreṣṭhāpāṭhopakuñcikāḥ // (103.2) Par.?
kuṣṭhaṃ sarpasugandhāṃ ca dvyakṣāṃśaṃ paṭupañcakam / (104.1) Par.?
pālikaṃ cūrṇitaṃ tailavasādadhighṛtāplutam // (104.2) Par.?
ghaṭasyāntaḥ pacet pakvam agnivarṇe ghaṭe ca tam / (105.1) Par.?
kṣāraṃ gṛhītvā kṣīrājyatakramadyādibhiḥ pibet // (105.2) Par.?
gulmodāvartavardhmārśojaṭharagrahaṇīkṛmīn / (106.1) Par.?
apasmāragaronmādayoniśukrāmayāśmarīḥ // (106.2) Par.?
kṣārāgado 'yaṃ śamayed viṣaṃ cākhubhujaṅgajam / (107.1) Par.?
śleṣmāṇaṃ madhuraṃ snigdhaṃ rasakṣīraghṛtāśinaḥ // (107.2) Par.?
chittvā bhittvāśayāt kṣāraḥ kṣāratvāt kṣārayatyadhaḥ / (108.1) Par.?
mande 'gnāvarucau sātmyair madyaiḥ sasneham aśnatām // (108.2) Par.?
yojayed āsavāriṣṭān nigadān mārgaśuddhaye / (109.1) Par.?
śālayaḥ ṣaṣṭikā jīrṇāḥ kulatthā jāṅgalaṃ palam // (109.2) Par.?
ciribilvāgnitarkārīyavānīvaruṇāṅkurāḥ / (110.1) Par.?
śigrustaruṇabilvāni bālaṃ śuṣkaṃ ca mūlakam // (110.2) Par.?
bījapūrakahiṅgvamlavetasakṣāradāḍimam / (111.1) Par.?
vyoṣaṃ takraṃ ghṛtaṃ tailaṃ bhaktaṃ pānaṃ tu vāruṇī // (111.2) Par.?
dhānyāmlaṃ mastu takraṃ ca yavānīviḍacūrṇitam / (112.1) Par.?
pañcamūlaśṛtaṃ vāri jīrṇaṃ mārdvīkam eva vā // (112.2) Par.?
pippalīpippalīmūlacitrakājājīsaindhavaiḥ / (113.1) Par.?
surā gulmaṃ jayatyāśu jagalaśca vimiśritaḥ // (113.2) Par.?
vamanair laṅghanaiḥ svedaiḥ sarpiḥpānair virecanaiḥ / (114.1) Par.?
vastikṣārāsavāriṣṭaguṭikāpathyabhojanaiḥ // (114.2) Par.?
ślaiṣmiko baddhamūlatvād yadi gulmo na śāmyati / (115.1) Par.?
tasya dāhaṃ hṛte rakte kuryād ante śarādibhiḥ // (115.2) Par.?
atha gulmaṃ saparyantaṃ vāsasāntaritaṃ bhiṣak / (116.1) Par.?
nābhivastyantrahṛdayaṃ romarājīṃ ca varjayan // (116.2) Par.?
nātigāḍhaṃ parimṛśecchareṇa jvalatāthavā / (117.1) Par.?
lohenāraṇikotthena dāruṇā taindukena vā // (117.2) Par.?
tato 'gnivege śamite śītair vraṇa iva kriyā / (118.1) Par.?
āmānvaye tu peyādyaiḥ saṃdhukṣyāgniṃ vilaṅghite // (118.2) Par.?
svaṃ svaṃ kuryāt kramaṃ miśraṃ miśradoṣe ca kālavit / (119.1) Par.?
gataprasavakālāyai nāryai gulme 'srasaṃbhave // (119.2) Par.?
snigdhasvinnaśarīrāyai dadyāt snehavirecanam / (120.1) Par.?
tilakvāthe ghṛtaguḍavyoṣabhārgīrajo'nvitaḥ // (120.2) Par.?
pānaṃ raktabhave gulme naṣṭe puṣpe ca yoṣitaḥ / (121.1) Par.?
bhārgīkṛṣṇākarañjatvaggranthikāmaradārujam // (121.2) Par.?
cūrṇaṃ tilānāṃ kvāthena pītaṃ gulmarujāpaham / (122.1) Par.?
palāśakṣārapātre dve dve pātre tailasarpiṣoḥ // (122.2) Par.?
gulmaśaithilyajananīṃ paktvā mātrāṃ prayojayet / (123.1) Par.?
na prabhidyeta yadyevaṃ dadyād yonivirecanam // (123.2) Par.?
kṣāreṇa yuktaṃ palalaṃ sudhākṣīreṇa vā tataḥ / (124.1) Par.?
tābhyāṃ vā bhāvitān dadyād yonau kaṭukamatsyakān // (124.2) Par.?
varāhamatsyapittābhyāṃ naktakān vā subhāvitān / (125.1) Par.?
kiṇvaṃ vā saguḍakṣāraṃ dadyād yonau viśuddhaye // (125.2) Par.?
raktapittaharaṃ kṣāraṃ lehayen madhusarpiṣā / (126.1) Par.?
laśunaṃ madirāṃ tīkṣṇāṃ matsyāṃścāsyai prayojayet // (126.2) Par.?
vastiṃ sakṣīragomūtraṃ sakṣāraṃ dāśamūlikam / (127.1) Par.?
avartamāne rudhire hitaṃ gulmaprabhedanam // (127.2) Par.?
yamakābhyaktadehāyāḥ pravṛtte samupekṣaṇam / (128.1) Par.?
rasaudanas tathāhāraḥ pānaṃ ca taruṇī surā // (128.2) Par.?
rudhire 'tipravṛtte tu raktapittaharāḥ kriyāḥ / (129.1) Par.?
kāryā vātarugārtāyāḥ sarvā vātaharāḥ punaḥ / (129.2) Par.?
ānāhādāvudāvartabalāsaghnyo yathāyatham // (129.3) Par.?
Duration=0.49210810661316 secs.