Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Politics, narrative literature

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8303
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha punaḥ kathārambhakāle rājaputrā ūcuḥ ārya rājaputrā vayam / (1.1) Par.?
tad vigrahaṃ śrotuṃ naḥ kutūhalam asti / (1.2) Par.?
viṣṇuśarmaṇoktaṃ yad evaṃ bhavadbhyo rocate tat kathayāmi / (1.3) Par.?
vigrahaḥ śrūyatāṃ yasyāyam ādyaḥ ślokaḥ / (1.4) Par.?
haṃsaiḥ saha mayūrāṇāṃ vigrahe tulyavikrame / (1.5) Par.?
viśvāsya vañcitā haṃsāḥ kākaiḥ sthitvārimandire // (1.6) Par.?
rājaputrā ūcuḥ katham etat viṣṇuśarmā kathayati / (2.1) Par.?
asti karpūradvīpe padmakelināmadheyaṃ saraḥ / (2.2) Par.?
tatra hiraṇyagarbho nāma rājahaṃsaḥ prativasati / (2.3) Par.?
sa ca sarvair jalacaraiḥ pakṣibhir militvā pakṣirājye'bhiṣiktaḥ / (2.4) Par.?
yataḥ / (2.5) Par.?
yadi na syān narapatiḥ samyaṅnetā tataḥ prajā / (2.6) Par.?
akarṇadhārā jaladhau viplaveteha naur iva // (2.7) Par.?
aparaṃ ca / (3.1) Par.?
prajāṃ saṃrakṣati nṛpaḥ sā vardhayati pārthivam / (3.2) Par.?
vardhanād rakṣaṇaṃ śreyas tadabhāve sad apy asat // (3.3) Par.?
ekadāsau rājahaṃsaiḥ suvistīrṇakamalaparyaṅke sukhāsīnaḥ parivāraparivṛtas tiṣṭhati / (4.1) Par.?
tataḥ kutaścid deśād āgatya dīrghamukho nāma bakaḥ praṇamyopaviṣṭaḥ / (4.2) Par.?
rājovāca dīrghamukha daśāntarād āgato 'si / (4.3) Par.?
vārtāṃ kathaya / (4.4) Par.?
sa brūte deva asti mahatī vārtā / (4.5) Par.?
tām ākhyātukāma eva satvaram āgato 'ham / (4.6) Par.?
śrūyatām / (4.7) Par.?
asti jambūdvīpe vindhyo nāma giriḥ / (4.8) Par.?
tatra citravarṇo nāma mayūraḥ pakṣirājo nivasati / (4.9) Par.?
tasyānucaraiś caradbhiḥ pakṣibhir ahaṃ dagdhāracyamadhye carann avalokitaḥ / (4.10) Par.?
pṛṣṭaś ca kas tvam kutaḥ samāgato 'si / (4.11) Par.?
tadā mayoktaṃ karpūradvīpasya rājacakravartino hiraṇyagarbhasya rājahaṃsasyānucaro 'haṃ kautukād deśāntaraṃ draṣṭum āgato 'smi / (4.12) Par.?
etacchrutvā pakṣibhir uktamanayor deśayoḥ ko deśo bhadrataro rājā ca / (4.13) Par.?
tato mayoktam āḥ kim evam ucyate mahad antaram / (4.14) Par.?
yataḥ karpūradvīpaḥ svarga eva / (4.15) Par.?
rājahaṃsaś ca dvitīyaḥ svargapatiḥ kathaṃ varṇayituṃ śakyate / (4.16) Par.?
atra marusthale patitā yūyaṃ kiṃ kurutha / (4.17) Par.?
asmaddeśe gamyatām / (4.18) Par.?
tato 'smadvacanam ākarṇya sarvapakṣiṇaḥ sakopā babhūvuḥ / (4.19) Par.?
tathā coktam / (4.20) Par.?
payaḥpānaṃ bhujaṅgānāṃ kevalaṃ viṣavardhanam / (4.21) Par.?
upadeśo hi mūrkhāṇāṃ prakopāya na śāntaye // (4.22) Par.?
anyac ca / (5.1) Par.?
vidvān evopadeṣṭavyo nāvidvāṃs tu kadācana / (5.2) Par.?
vānarānupadiśyātha sthānabhraṣṭā yayuḥ khagāḥ // (5.3) Par.?
rājovāca katham etat / (6.1) Par.?
dīrghamukhaḥ kathayati / (6.2) Par.?
asti narmadātīre parvatopatyakāyāṃ viśālaḥ śālmalītaruḥ / (6.3) Par.?
tatra nirmitanīḍakoḍe pakṣiṇaḥ sukhena nivasanti / (6.4) Par.?
athaikadā varṣāsu nīlapaṭair iva jaladharapaṭalair āvṛte nabhastale / (6.5) Par.?
dhārāsārair mahatī vṛṣṭir babhūva / (6.6) Par.?
tato vānarāṃś ca tarutale'vasthitān śītākulān kampamānān avalokya kṛpayā pakṣibhir uktaṃ bho bho vānarāḥ śṛṇuta / (6.7) Par.?
asmābhir nirmitā nīḍāś cañcumātrāhṛtais tṛṇaiḥ / (6.8) Par.?
hastapādādisaṃyuktā yūyaṃ kim avasīdatha // (6.9) Par.?
tacchrutvā vānarair jātāmarṣair ālocitamaho nirvātanīḍagarbhāvasthitāḥ sukhinaḥ pakṣiṇo 'smān nindanti / (7.1) Par.?
tad bhavatu tāvad vṛṣṭer upaśamaḥ / (7.2) Par.?
anantaraṃ śānte pānīyavarṣe tair vānarair vṛkṣam āruhya sarve nīḍā bhagnāḥ teṣām aṇḍāni cādhaḥ pātitāni / (7.3) Par.?
ato 'haṃ bravīmi vidvān evopadeṣṭavyaḥ ityādi / (7.4) Par.?
rājovāca tatas taiḥ pakṣibhiḥ kiṃ kṛtam / (7.5) Par.?
bakaḥ kathayati tatas taiḥ pakṣibhiḥ kopād uktaṃ kenāsau rājahaṃso rājā kṛtaḥ / (7.6) Par.?
tato mayopajātakopenoktamayaṃ yuṣmadīyo mayūraḥ kena rājā kṛtaḥ / (7.7) Par.?
etacchrutvā te pakṣiṇo māṃ hantum udyatāḥ / (7.8) Par.?
tato mayāpi svavikramo darśitaḥ / (7.9) Par.?
yataḥ / (7.10) Par.?
anyadā bhūṣaṇaṃ puṃsaḥ kṣamā lajjeva yoṣitaḥ / (7.11) Par.?
parākramaḥ paribhave vaiyātyaṃ surateṣv iva // (7.12) Par.?
rājā vihasyāha / (8.1) Par.?
ātmanaś ca pareṣāṃ ca yaḥ samīkṣya balābalam / (8.2) Par.?
antaraṃ naiva jānāti sa tiraskriyate 'ribhiḥ // (8.3) Par.?
suciraṃ hi caran nityaṃ kṣetre satyam abuddhimān / (9.1) Par.?
dvīpicarmaparicchanno vāgdoṣād gardabho hataḥ // (9.2) Par.?
bakaḥ pṛcchati katham etat / (10.1) Par.?
rājā kathayati / (10.2) Par.?
asti hastināpure vilāso nāma rajakaḥ / (10.3) Par.?
tasya gardabho 'tibhāravahanād durbalo mumūrṣur ivābhavat / (10.4) Par.?
tatas tena rajakenāsau vyāghracarmaṇā pracchādyāraṇyakasamīpe sasyakṣetre vimuktaḥ / (10.5) Par.?
tato dūrāt tam avalokya vyāghrabuddhyā kṣetrapatayaḥ satvaraṃ palāyante / (10.6) Par.?
athaikadā kenāpi sasyarakṣakeṇa dhūsarakambalakṛtatanutrāṇena dhanuṣkāṇḍaṃ sajjīkṛtyānatakāyenaikānte sthitam / (10.7) Par.?
taṃ ca dūrād dṛṣṭvā gardabhaḥ puṣṭāṅgo yatheṣṭasasyabhakṣaṇajātabalo gardabho 'yam iti matvoccaiḥ śabdaṃ kurvāṇas tadabhimukhaṃ dhāvitaḥ / (10.8) Par.?
tatas tena sasyarakṣakeṇa cītkāraśabdād gardabho 'yam iti niścitya līlayaiva vyāpāditaḥ / (10.9) Par.?
ato 'haṃ bravīmi suciraṃ hi caran nityam ityādi / (10.10) Par.?
dīrghamukho brūte tataḥ paścāt taiḥ pakṣibhir uktamare pāpā duṣṭabaka asmākaṃ bhūmau carann asmākaṃ svāminam adhikṣipasi / (10.11) Par.?
tan na kṣantavyam idānīm / (10.12) Par.?
ity uktvā sarve māṃ cañcubhir hatvā sakopā ūcuḥ paśya re mūrkha sa haṃsas tava rājā sarvathā mṛduḥ / (10.13) Par.?
tasya rājyādhikāro nāsti / (10.14) Par.?
yata ekāntamṛduḥ karatalastham apy arthaṃ rakṣitum akṣamaḥ / (10.15) Par.?
sa kathaṃ pṛthivīṃ śāsti rājyaṃ vā tasya kim tvaṃ ca kūpamaṇḍūkaḥ / (10.16) Par.?
tena tadāśrayam upadiśasi / (10.17) Par.?
śṛṇu / (10.18) Par.?
sevitavyo mahāvṛkṣaḥ phalacchāyāsamanvitaḥ / (10.19) Par.?
yadi daivāt phalaṃ nāsti chāyā kena nivāryate // (10.20) Par.?
'pi śauṇḍikīhaste vāruṇīty abhidhīyate // (11.1) Par.?
anyac ca / (11.2) Par.?
hīnasevā na kartavyā kartavyo mahadāśrayaḥ / (11.3) Par.?
payo anyac ca / (12.1) Par.?
mahān apy alpatāṃ yāti nirguṇe guṇavistaraḥ / (12.2) Par.?
ādhārādheyabhāvena gajendra iva darpaṇe // (12.3) Par.?
kiṃtu / (13.1) Par.?
ajā siṃhaprasādena vane carati nirbhayam / (13.2) Par.?
rāmam āsādya laṅkāyāṃ lebhe rājyaṃ vibhīṣaṇaḥ // (13.3) Par.?
viśeṣataś ca / (14.1) Par.?
vyapadeśe'pi siddhiḥ syād atiśakte narādhipe / (14.2) Par.?
śaśino vyapadeśena śaśakāḥ sukham āsate // (14.3) Par.?
mayoktam katham etat pakṣiṇaḥ kathayanti / (15.1) Par.?
kadācid varṣāsv api vṛṣṭer abhāvāt tṛṣārto gajayūtho yūthapatim āha nātha ko 'bhyupāyo 'smākaṃ jīvanāya nāsti kṣudrajantūnāṃ api nimajjanasthānam / (15.2) Par.?
vayaṃ ca nimajjanasthānābhāvān mṛtāḥ / (15.3) Par.?
andhā iva kiṃ kurmaḥ kva yāmaḥ / (15.4) Par.?
tato hastirājo nātidūraṃ gatvā nirmalaṃ hradaṃ darśitavān / (15.5) Par.?
tato dineṣu gacchatsu tattīrāvasthitāḥ kṣudraśaśakā gajapādāhatibhiś cūrṇitāḥ / (15.6) Par.?
anantaraṃ śilīmukho nāma śaśakaś cintayāmāsa anena gajayūthena pipāsākulitena pratyaham atrāgantavyam / (15.7) Par.?
tato vinaṣṭam asmatkulam / (15.8) Par.?
tato vijayo nāma vṛddhaśaśako 'vadan mā viṣīdata / (15.9) Par.?
mayātra pratīkāraḥ kartavyaḥ / (15.10) Par.?
tato 'sau pratijñāya calitaḥ / (15.11) Par.?
gacchatā ca tenālocitam kathaṃ mayā gajayūthanāthasamīpe sthitvā vaktavyam / (15.12) Par.?
yataḥ / (15.13) Par.?
spṛśann api gajo hanti jighrann api bhujaṅgamaḥ / (15.14) Par.?
pālayann api bhūpālaḥ prahasann api durjanaḥ // (15.15) Par.?
ato 'haṃ parvataśikharam āruhya yūthanāthaṃ saṃvādayāmi / (16.1) Par.?
tathānuṣṭhite sati yūthanātha uvāca kas tvam kutaḥ samāyātaḥ / (16.2) Par.?
sa brūte śaśako 'ham / (16.3) Par.?
bhagavatā candreṇa bhavadantikaṃ preṣitaḥ / (16.4) Par.?
yūthapatir āha kāryam ucyatām / (16.5) Par.?
vijayo brūte / (16.6) Par.?
udyateṣv api śastreṣu dūto vadati nānyathā / (16.7) Par.?
sadaivāvadhyabhāvena yathārthasya hi vācakaḥ // (16.8) Par.?
tad ahaṃ tadājñayā bravīmi śṛṇu / (17.1) Par.?
yad ete candrasarorakṣakāḥ śaśakās tvayā niḥsāritās tad anucitaṃ kṛtam / (17.2) Par.?
te śaśakāś ciram asmākaṃ rakṣitāḥ / (17.3) Par.?
ata eva me śaśāṅka iti prasiddhiḥ / (17.4) Par.?
evam uktavati dūte yūthapatir bhayād idam āha praṇidhe idam ajñānataḥ kṛtam / (17.5) Par.?
punar na tatra gamiṣyāmi / (17.6) Par.?
dūta uvāca yady evaṃ tad atra sarasi kopāt kampamānaṃ bhagavantaṃ śaśāṅkaṃ praṇamya prasādya ca gaccha / (17.7) Par.?
tatas tena rātrau yūthapatiṃ nītvā tatra jale cañcalaṃ candrabimbaṃ darśayitvā sa yūthapatiḥ praṇāmaṃ kāritaḥ / (17.8) Par.?
uktaṃ ca tena deva ajñānād anenāparādhaḥ kṛtaḥ / (17.9) Par.?
tataḥ kṣamyatām / (17.10) Par.?
naivaṃ vārāntaraṃ vidhāsyate / (17.11) Par.?
ity uktvā prasthāpitaḥ / (17.12) Par.?
ato vayaṃ brūmaḥ vyapadeśe'pi siddhiḥ syāt iti / (17.13) Par.?
tato mayoktam sa evāsmatprabhū rājahaṃso mahāpratāpo 'tisamarthaḥ / (17.14) Par.?
trailokyasyāpi prabhutvaṃ tatra yujyate kiṃ punā rājyam iti / (17.15) Par.?
tadāhaṃ taiḥ pakṣibhiḥduṣṭa katham asmadbhūmau carasi ity abhidhāya rājñaś citravarṇasya samīpaṃ nītaḥ / (17.16) Par.?
tato rājñaḥ puro māṃ pradarśya taiḥ praṇamyoktam deva avadhīyatām / (17.17) Par.?
eṣa duṣṭo 'smaddeśe carann api devapādān adhikṣipati / (17.18) Par.?
rājāha ko 'yam kutaḥ samāyātaḥ / (17.19) Par.?
te ūcuḥ hiraṇyagarbhanāmno rājahaṃsasyānucaraḥ karpūradvīpād āgataḥ / (17.20) Par.?
athāhaṃ gṛdhreṇa mantriṇā pṛṣṭaḥ kas tatra mukhyo mantrī iti / (17.21) Par.?
mayoktam sarvaśāstrārthapāragaḥ śarvajño nāma cakravākaḥ / (17.22) Par.?
gṛdhro brūte yujyate / (17.23) Par.?
svadeśajo 'sau / (17.24) Par.?
yataḥ / (17.25) Par.?
svadeśajaṃ kulācāraviśuddham upadhāśucim / (17.26) Par.?
mantrajñam avasaninaṃ vyabhicāravivarjitam // (17.27) Par.?
adhītavyavahārārthaṃ maulaṃ khyātaṃ vipaścitam / (18.1) Par.?
arthasyotpādakaṃ caiva vidadhyān mantriṇaṃ nṛpaḥ // (18.2) Par.?
atrāntare śukenoktam deva karpūradvīpādayo laghudvīpā jambūdvīpāntargatā eva / (19.1) Par.?
tatrāpi devapādānām evādhipatyam / (19.2) Par.?
tato rājñāpy uktamevam eva / (19.3) Par.?
yataḥ / (19.4) Par.?
rājā mattaḥ śiśuś caiva pramadā dhanagarvitaḥ / (19.5) Par.?
aprāpyam api vāñchanti kiṃ punar labhyate'pi yat // (19.6) Par.?
tato mayoktam yadi vacanamātreṇaivādhipatyaṃ sidhyati / (20.1) Par.?
tadā jambūdvīpe'py asmatprabhor hiraṇyagarbhasya svāmyam asti / (20.2) Par.?
śuko brūte katham atra nirṇayaḥ / (20.3) Par.?
mayoktaṃ saṅgrāma eva / (20.4) Par.?
rājñā vihasyoktam svasvāminaṃ gatvā sajjīkuru / (20.5) Par.?
tadā mayoktam svadūto 'pi prasthāpyatām / (20.6) Par.?
rājovāca kaḥ prayāsyati dautyena yata evambhūto dūtaḥ kāryaḥ / (20.7) Par.?
bhakto guṇī śucir dakṣaḥ pragalbho 'vyasanī kṣamī / (20.8) Par.?
brāhmaṇaḥ paramarmajño dūtaḥ syāt pratibhānavān // (20.9) Par.?
gṛdhro vadati santy eva dūtā bahavaḥ kiṃtu brāhmaṇa eva kartavyaḥ / (21.1) Par.?
yataḥ / (21.2) Par.?
prasādaṃ kurute patyuḥ sampattiṃ nābhivāñchati / (21.3) Par.?
kālimā kālakūṭasya nāpaitīśvarasaṅgamāt // (21.4) Par.?
rājāha tataḥ śuka eva vrajatu / (22.1) Par.?
śuka tvam evānena saha tatra gatvāsmadabhilaṣitaṃ brūhi / (22.2) Par.?
śuko brūte yathājñāpayati devaḥ / (22.3) Par.?
kintv ayaṃ durjano bakaḥ / (22.4) Par.?
tad anena saha na gacchāmi / (22.5) Par.?
tathā coktam / (22.6) Par.?
khalaḥ karoti durvṛttaṃ nūnaṃ phalati sādhuṣu / (22.7) Par.?
daśānano 'harat sītāṃ bandhanaṃ syān mahodadheḥ // (22.8) Par.?
aparaṃ ca / (23.1) Par.?
na sthātavyaṃ na gantavyaṃ durjanena samaṃ kvacit / (23.2) Par.?
kākasaṅgāddhato haṃsas tiṣṭhan gacchaṃś ca vartakaḥ // (23.3) Par.?
rājovāca katham etat / (24.1) Par.?
śukaḥ kathayati / (24.2) Par.?
asty ujjayinīvartmaprāntare plakṣataruḥ / (24.3) Par.?
tatra haṃsakākau nivasataḥ / (24.4) Par.?
kadācit grīṣmasamaye pariśrāntaḥ kaścit pathikas tatra tarutale dhanuṣkāṇḍaṃ saṃnidhāya suptaḥ / (24.5) Par.?
tatra kṣaṇāntare tanmukhād vṛkṣacchāyāpagatā / (24.6) Par.?
tataḥ sūryatejasā tanmukhaṃ vyāptam avalokya tadvṛkṣasthitena puṇyaśīlena śucinā rājahaṃsena kṛpayā pakṣau prasārya punas tanmukhe chāyā kṛtā / (24.7) Par.?
tato nirbharanidrāsukhinā pathibhramaṇapariśrāntena pānthena mukhavyādānaṃ kṛtam / (24.8) Par.?
atha parasukham asahiṣṇuḥ svabhāvadaurjanyena sa kākas tasya mukhe purīṣotsargaṃ kṛtvā palāyitaḥ / (24.9) Par.?
tato yāvad asau pāntha utthāyordhvaṃ nirīkṣate tāvat tenāvalokito haṃsaḥ kāṇḍena hato vyāpāditaḥ / (24.10) Par.?
ato 'haṃ bravīmi na sthātavyam iti / (24.11) Par.?
deva vartakakathām api kathayāmi / (24.12) Par.?
śrūyatām / (24.13) Par.?
ekatra vṛkṣe kākavartakau sukhaṃ nivasataḥ / (24.14) Par.?
ekadā bhagavato garuḍasya yātrāprasaṅgena sarve pakṣiṇaḥ samudratīraṃ gatāḥ / (24.15) Par.?
tataḥ kākena saha vartakaś calitaḥ / (24.16) Par.?
atha gacchato gopālasya mastakāvasthitadadhibhāṇḍād vāraṃ vāraṃ tena kākena dadhi khādyate / (24.17) Par.?
tato yāvad asau dadhibhāṇḍaṃ bhūmau nidhāyordhvam avalokate tāvat tena kākavartakau dṛṣṭau / (24.18) Par.?
tatas tena dṛṣṭaḥ kākaḥ palāyitaḥ / (24.19) Par.?
vartakaḥ svabhāvaniraparādho mandagatis tena prāpto vyāpāditaḥ / (24.20) Par.?
ato 'haṃ bravīmi na gantavyam ityādi / (24.21) Par.?
tato mayoktam bhrātaḥ śuka kim evaṃ bravīṣi māṃ prati yathā śrīmaddevapādās tathā bhavān api / (24.22) Par.?
śukenoktamastv evam / (24.23) Par.?
kintu / (24.24) Par.?
durjanair ucyamānāni saṃmatāni priyāṇy api / (24.25) Par.?
akālakusumānīva bhayaṃ saṃjanayanti hi // (24.26) Par.?
durjanatvaṃ ca bhavato vākyād eva jñātam / (25.1) Par.?
yad anayor bhūpālayor vigrahe bhavadvacanam eva nidānam / (25.2) Par.?
paśya / (25.3) Par.?
pratyakṣe'pi kṛte doṣe mūrkhaḥ sāntvena tuṣyati / (25.4) Par.?
rathakāro nijāṃ bhāryāṃ sajārāṃ śirasākarot // (25.5) Par.?
rājñoktam katham etat / (26.1) Par.?
śukaḥ kathayati / (26.2) Par.?
asti yauvanaśrīnagare mandamatir nāma rathakāraḥ / (26.3) Par.?
sa ca svabhāryāṃ bandhakīṃ jānāti / (26.4) Par.?
kintu jāreṇa samaṃ svacakṣuṣā naikasthāne paśyati / (26.5) Par.?
tato 'sau rathakāraḥ aham anyaṃ grāmaṃ gacchāmīty uktvā calitaḥ / (26.6) Par.?
sa kiyad dūraṃ gatvā punar āgatya paryaṅkatale svagṛhe nibhṛtaṃ sthitaḥ / (26.7) Par.?
atha rathakāro grāmāntaraṃ gata ity upajātaviśvāsaḥ sa jāraḥ sandhyākāla evāgataḥ / (26.8) Par.?
paścāt tena jāreṇa samaṃ tasmin paryaṅke nirbharaṃ krīḍantī paryaṅkatalasthitasya bhartuḥ kiṃcid aṅgasparśāt svāminaṃ māyāvinaṃ vijñāya manasi sā viṣaṇṇābhavat / (26.9) Par.?
tato jāreṇoktam kim iti tvam adya mayā saha nirbharaṃ na ramase vismiteva pratibhāsi me tvam / (26.10) Par.?
atha tayoktamanabhijño 'si / (26.11) Par.?
yo 'sau mama prāṇeśvaro yena mamākaumāraṃ sakhyaṃ so 'dya grāmāntaraṃ gataḥ / (26.12) Par.?
tena vinā sakalajanapūrṇo 'pi grāmo māṃ praty araṇyavat pratibhāti / (26.13) Par.?
kiṃ bhāvi tatra parasthāne kiṃ khāditavān kathaṃ vā prasuptaḥ ity asmaddhṛdayaṃ vidīryate / (26.14) Par.?
jāro brūte tava kim evaṃvidhā snehabhūmī rathakāraḥ / (26.15) Par.?
bandhaky avadad re barbara kiṃ vadasi śṛṇu / (26.16) Par.?
paruṣāṇy api yā proktā dṛṣṭā yā krodhacakṣuṣā / (26.17) Par.?
suprasannamukhī bhartuḥ sā nārī dharmabhājanam // (26.18) Par.?
aparaṃ ca / (27.1) Par.?
nagarastho vanastho vā pāpo vā yadi vā śuciḥ / (27.2) Par.?
yāsāṃ strīṇāṃ priyo bhartā tāsāṃ lokā mahodayāḥ // (27.3) Par.?
anyac ca / (28.1) Par.?
bhartā hi paramaṃ nāryā bhūṣaṇaṃ bhūṣaṇair vinā / (28.2) Par.?
eṣā virahitā tena śobhanāpi na śobhate // (28.3) Par.?
tvaṃ ca jāraḥ pāpamatiḥ manolaulyāt puṣpatāmbūlasadṛśaḥ kadācit sevyase kadācin na sevyase ca / (29.1) Par.?
sa ca punar me svāmī māṃ vikretuṃ devebhyo brāhmaṇebhyo vā dātum īśvaraḥ / (29.2) Par.?
kiṃ bahunā tasmin jīvati jīvāmi / (29.3) Par.?
tanmaraṇe cānumaraṇaṃ kariṣyāmīti pratijñā vartate / (29.4) Par.?
yataḥ / (29.5) Par.?
tisraḥ koṭyo 'rdhakoṭī ca yāni lomāni mānave / (29.6) Par.?
tāvatkālaṃ vaset svarge bhartāraṃ yo 'nugacchati // (29.7) Par.?
anyac ca / (30.1) Par.?
vyālagrāhī yathā vyālaṃ balād uddharate bilāt / (30.2) Par.?
tadvad bhartāram ādāya svargaloke mahīyate // (30.3) Par.?
aparaṃ ca / (31.1) Par.?
citau pariṣvajya vicetanaṃ patiṃ priyā hi yā muñcati deham ātmanaḥ / (31.2) Par.?
kṛtvāpi pāpaṃ śatalakṣam apy asau patiṃ gṛhītvā suralokam āpnuyāt // (31.3) Par.?
yataḥ / (32.1) Par.?
yasmai dadyāt pitā tv enāṃ bhrātā vānumate pituḥ / (32.2) Par.?
taṃ śuśrūṣeta jīvantaṃ saṃsthitaṃ ca na laṅghayet // (32.3) Par.?
etat sarvaṃ śrutvā mandamatiḥ sa rathakāraḥ dhanyo 'haṃ yasyedṛśī priyavādinī svāmivatsalā ca bhāryā iti manasi nidhāya tāṃ khaṭvāṃ strīpuruṣasahitāṃ mūrdhni kṛtvā sānandaṃ nanarta / (33.1) Par.?
ato 'haṃ bravīmi prayakṣe'pi kṛte doṣe ityādi / (33.2) Par.?
ato 'haṃ tena rājñā yathāvyavahāraṃ sampūjya prasthāpitaḥ / (33.3) Par.?
śuko 'pi mama paścād āgacchann āste / (33.4) Par.?
etat sarvaṃ parijñāya yathākartavyam anusaṃdhīyatām / (33.5) Par.?
cakravāko vihasyāha deva bakena tāvad deśāntaram api gatvā yathāśakti rājakāryam anuṣṭhitam / (33.6) Par.?
kintu deva svabhāva eṣa mūrkhānām / (33.7) Par.?
yataḥ / (33.8) Par.?
śataṃ dadyān na vivaded iti vijñasya saṃmatam / (33.9) Par.?
vinā hetum api dvandvam etan mūrkhasya lakṣaṇam // (33.10) Par.?
rājāha alam anenātītopālambhanena / (34.1) Par.?
prastutam anusaṃdhīyatām / (34.2) Par.?
cakravāko brūte deva vijane bravīmi / (34.3) Par.?
yataḥ / (34.4) Par.?
varṇākārapratidhvānair netravaktravikārataḥ / (34.5) Par.?
apy ūhanti mano dhīrās tasmād rahasi mantrayet // (34.6) Par.?
tato rājā mantrī ca tatra sthitau anye'nyatra gatāḥ / (35.1) Par.?
cakravāko brūte deva aham evaṃ jānām kasyāpy asmanniyoginaḥ preraṇayā bakenedam anuṣṭhitam / (35.2) Par.?
yataḥ / (35.3) Par.?
vedyānām āturaḥ śreyān vyasanī yo niyoginām / (35.4) Par.?
viduṣāṃ jīvanaṃ mūrkhaḥ sadvarṇo jīvanaṃ satām // (35.5) Par.?
rājābravīd bhavatu kāraṇam atra paścān nirūpaṇīyam / (36.1) Par.?
samprati yat kartavyaṃ tan nirūpyatām / (36.2) Par.?
cakravāko brūte deva praṇidhis tāvat tatra prahīyatām / (36.3) Par.?
tatas tadanuṣṭhānaṃ balābalaṃ ca jānīmaḥ / (36.4) Par.?
tathā hi / (36.5) Par.?
bhavet svapararāṣṭrāṇāṃ kāryākāryāvalokane / (36.6) Par.?
cāraś cakṣur mahībhartur yasya nāsty andha eva saḥ // (36.7) Par.?
sa ca dvitīyaṃ viśvāsapātraṃ gṛhītvā yātu / (37.1) Par.?
tenāsau svayaṃ tatrāvasthāya dvitīyaṃ tatratyamantrakāryaṃ sunibhṛtaṃ niścitya nigadya prasthāpayati / (37.2) Par.?
tathā coktaṃ / (37.3) Par.?
tīrthāśramasurasthāne śāstravijñānahetunā / (37.4) Par.?
tapasvivyañjanopetaiḥ svacaraiḥ saha saṃvaset // (37.5) Par.?
gūḍhacāraś ca yo jale sthale ca carati / (38.1) Par.?
tato 'sāv eva bako niyujyatām / (38.2) Par.?
etādṛśa eva kaścid bako dvitīyatvena prayātu / (38.3) Par.?
tadgṛhalokāś ca rājadvāre tiṣṭhantu / (38.4) Par.?
kintu etad api suguptam anuṣṭhātavyam / (38.5) Par.?
yataḥ / (38.6) Par.?
ṣaṭkarṇo bhidyate mantras tathā prāptaś ca vārtayā / (38.7) Par.?
ity ātmanā dvitīyena mantraḥ kāryo mahībhṛtā // (38.8) Par.?
paśya / (39.1) Par.?
mantrabhede hi ye doṣā bhavanti pṛthivīpateḥ / (39.2) Par.?
na śakyās te samādhātum iti nītividāṃ matam // (39.3) Par.?
rājā vimṛśyovāca prāptas tāvan mayottamaḥ pratinidhiḥ / (40.1) Par.?
mantrī brūte deva saṅgrāme vijayo 'pi prāptaḥ / (40.2) Par.?
atrāntare pratīhāraḥ praviśya praṇamyovāca deva jambūdvīpād āgato dvāri śukas tiṣṭhati / (40.3) Par.?
rājā cakravākam ālokate / (40.4) Par.?
cakravākenoktaṃ kṛtāvāse tāvad gatvā tiṣṭhatu paścād ānīya draṣṭavyaḥ / (40.5) Par.?
yathājñāpayati devaḥ ity abhidhāya pratīhāraḥ śukaṃ gṛhītvā tam āvāsasthānaṃ gataḥ / (40.6) Par.?
rājāha vigrahas tāvat samupasthitaḥ / (40.7) Par.?
cakravāko brūte deva tathāpi prāg eva vigraho na vidhiḥ / (40.8) Par.?
yataḥ / (40.9) Par.?
sa kiṃ bhṛtyaḥ sa kiṃ mantrī ya ādāv eva bhūpatim / (40.10) Par.?
yuddhodyogaṃ svabhūtyāgaṃ nirdiśaty avicāritam // (40.11) Par.?
aparaṃ ca / (41.1) Par.?
vijetuṃ prayatetārīn na yuddhena kadācana / (41.2) Par.?
anityo vijayo yasmād dṛśyate yudhyamānayoḥ // (41.3) Par.?
anyac ca / (42.1) Par.?
sāmnā dānena bhedena samastair athavā pṛthak / (42.2) Par.?
sādhituṃ prayatetārīn na yuddhena kadācana // (42.3) Par.?
aparaṃ ca / (43.1) Par.?
sarva eva janaḥ śūro hy anāsāditavigrahaḥ / (43.2) Par.?
adṛṣṭaparasāmarthyaḥ sadarpaḥ ko bhaven na hi // (43.3) Par.?
kiṃca / (44.1) Par.?
na tathotthāpyate grāvā prāṇibhir dāruṇā yathā / (44.2) Par.?
alpopāyān mahāsiddhir etanmantraphalaṃ mahat // (44.3) Par.?
kintu vigraham upasthitaṃ vilokya vyavahriyatām yataḥ / (45.1) Par.?
yathā kālakṛtodyogāt kṛṣiḥ phalavatī bhavet / (45.2) Par.?
tadvan nītir iyaṃ deva cirāt phalati na kṣaṇāt // (45.3) Par.?
aparaṃ ca / (46.1) Par.?
dūre bhīrutvam āsanne śūratā mahato guṇaḥ / (46.2) Par.?
vipattau hi mahān loke dhīratvam adhigacchati // (46.3) Par.?
anyac ca / (47.1) Par.?
pratyūhaḥ sarvasiddhīnām uttāpaḥ prathamaḥ kila / (47.2) Par.?
atiśītalam apy ambhaḥ kiṃ bhinatti na bhūbhṛtaḥ // (47.3) Par.?
balinā saha yoddhavyam iti nāsti nidarśanam / (48.1) Par.?
tad yuddhaṃ hastinā sārdhaṃ narāṇāṃ mṛtyum āvahet // (48.2) Par.?
anyac ca / (49.1) Par.?
sa mūrkhaḥ kālam aprāpya yo 'pakartari vartate / (49.2) Par.?
kalir balavatā sārdhaṃ kīṭapakṣodgamo yathā // (49.3) Par.?
kiṃca / (50.1) Par.?
kaurmaṃ saṅkocam āsthāya prahāram api marṣayet / (50.2) Par.?
prāptakāle tu nītijña uttiṣṭhet krūrasarpavat // (50.3) Par.?
mahaty alpe'py upāyajñaḥ samam eva bhavet kṣamaḥ / (51.1) Par.?
samunmūlayituṃ vṛkṣāṃs tṛṇānīva nadīrayaḥ // (51.2) Par.?
ato dūto 'yaṃ śuko 'trāśvāsya tāvaddhriyatāṃ yāvad durgaṃ sajjīkriyate yataḥ / (52.1) Par.?
ekaḥ śataṃ yodhayati prākārastho dhanurdharaḥ / (52.2) Par.?
śataṃ śatasahasrāṇi tasmād durgaṃ viśiṣyate // (52.3) Par.?
kiṃca / (53.1) Par.?
adurgaviṣayaḥ kasya nāreḥ paribhavāspadam / (53.2) Par.?
adurgo 'nāśrayo rājā potacyutamanuṣyavat // (53.3) Par.?
durgaṃ kuryān mahākhātam uccaprākārasaṃyutam / (54.1) Par.?
sayantraṃ sajalaṃ śailasarinmaruvanāśrayam // (54.2) Par.?
vistīrṇatātivaiṣamyaṃ rasadhānyedhmasaṅgrahaḥ / (55.1) Par.?
praveśaś cāpasāraś ca saptaitā durgasampadaḥ // (55.2) Par.?
rājāha durgānusandhāne ko niyujyatām / (56.1) Par.?
cakravāko brūte / (56.2) Par.?
yo yatra kuśalaḥ kārye taṃ tatra viniyojayet / (56.3) Par.?
karmasv adṛṣṭakarmā yaḥ śāstrajño 'pi vimuhyati // (56.4) Par.?
tadāhūyatāṃ sārasaḥ / (57.1) Par.?
tathānuṣṭhite sati samāgataṃ sārasam avalokya rājovāca bhoḥ sārasa tvaṃ satvaraṃ durgam anusaṃdhehi / (57.2) Par.?
sārasaḥ praṇamyovāca deva durgaṃ tāvad idam eva cirāt sunirūpitam āste mahat saraḥ / (57.3) Par.?
kintv etanmadhyadvīpe dravyasaṅgrahaḥ kriyatām / (57.4) Par.?
yataḥ / (57.5) Par.?
dhānyānāṃ saṅgraho rājann uttamaḥ sarvasaṅgrahāt / (57.6) Par.?
nikṣiptaṃ hi mukhe ratnaṃ na kuryāt prāṇadhāraṇam // (57.7) Par.?
kiṃca / (58.1) Par.?
khyātaḥ sarvarasānāṃ hi lavaṇo rasa uttamaḥ / (58.2) Par.?
gṛhṇīyāt taṃ vinā tena vyañjanaṃ gomayāyate // (58.3) Par.?
rājāha satvaraṃ gatvā sarvam anuṣṭhīyatām / (59.1) Par.?
punaḥ praviśya pratīhāro brūte deva siṃhaladvīpād āgato meghavarṇo nāma vāyasaḥ saparivāro dvāri vartate / (59.2) Par.?
sa ca devapādān draṣṭum icchati / (59.3) Par.?
rājāha kākaḥ prājño bahudṛśvā ca tad bhavati sa saṃgrāhyaḥ / (59.4) Par.?
cakravāko brūte deva asty evaṃ / (59.5) Par.?
kintu asmadvipakṣaḥ kākaḥ sthalacaraḥ / (59.6) Par.?
tenāsmadvipakṣapakṣe niyuktaḥ kathaṃ saṃgṛhyate tathā coktam / (59.7) Par.?
ātmapakṣaṃ parityajya parapakṣeṣu yo rataḥ / (59.8) Par.?
sa parair hanyate mūḍho nīlavarṇaśṛgālavat // (59.9) Par.?
rājovāca katham etat / (60.1) Par.?
mantrī kathayati / (60.2) Par.?
asty araṇye kaścicchṛgālaḥ svecchayā nagaropānte bhrāmyan nīlībhāṇḍe nipatitaḥ / (60.3) Par.?
paścāt tata utthātum asamarthaḥ prātar ātmānaṃ mṛtavat saṃdarśya sthitaḥ / (60.4) Par.?
atha nīlībhāṇḍasvāminā mṛti iti jñātvā tasmāt samutthāpya dūre nītvāsau parityaktaḥ / (60.5) Par.?
tasmāt palāyitaḥ / (60.6) Par.?
tato 'sau vane gatvā ātmānaṃ nīlavarṇam avalokyācintayad aham idānīm uttamavarṇaḥ / (60.7) Par.?
tad ahaṃ svakīyotkarṣaṃ kiṃ na sādhayāmi ity ālocya śṛgālān āhūya tenoktam ahaṃ bhagavatyā vanadevatayā svahastenāraṇyarājye sarvauṣadhirasenābhiṣiktaḥ / (60.8) Par.?
paśyantu mama varṇam / (60.9) Par.?
tad adyārabhyāsmadājñayāsmin araṇye vyavahāraḥ kāryaḥ / (60.10) Par.?
śṛgālāś ca taṃ viśiṣṭavarṇam avalokya sāṣṭāṅgapātaṃ praṇamyocuḥ yathājñāpayati devaḥ iti / (60.11) Par.?
anenaiva krameṇa sarveṣv araṇyavāsiṣv ādhipatyaṃ tasya babhūva / (60.12) Par.?
tatas tena svajñātibhir āvṛtenādhikyaṃ sādhitam / (60.13) Par.?
tatas tena vyāghrasiṃhādīn uttamaparijanān prāpya sadasi śṛgālān avalokya lajjamānenāvajñayā svajñātayaḥ sarve dūrīkṛtāḥ / (60.14) Par.?
tato viṣaṇṇān śṛgālān avalokya kenacid vṛddhaśṛgālenaitat pratijñātaṃ mā viṣīdata yad anenānītijñena vayaṃ marmajñāḥ / (60.15) Par.?
svasamīpāt paribhūtās tad yathāyaṃ naśyati tathā vidheyam / (60.16) Par.?
yato 'mī vyāghrādayo varṇamātravipralabdhāḥ śṛgālam ajñātvā rājānam imaṃ manyante / (60.17) Par.?
tad yathāyaṃ paricīyate tathā kuruta / (60.18) Par.?
tatra caivam anuṣṭheyam yathā vadāmi sarve sandhyāsamaye tatsannidhāne mahārāvam ekadaiva kariṣyatha / (60.19) Par.?
tatas taṃ śabdam ākarṇya jātisvabhāvāt tenāpi śabdaḥ kartavyaḥ / (60.20) Par.?
yataḥ / (60.21) Par.?
yaḥ svabhāvo hi yasyāsti sa nityaṃ duratikramaḥ / (60.22) Par.?
śvā yadi kriyate rājā tat kiṃ nāśnāty upānaham // (60.23) Par.?
tataḥ śabdād abhijñāya sa vyāghreṇa hantavyaḥ / (61.1) Par.?
tatas tathānuṣṭhite sati tad vṛttam / (61.2) Par.?
tathā coktam / (61.3) Par.?
chidraṃ marma ca vīryaṃ ca sarvaṃ vetti nijo ripuḥ / (61.4) Par.?
dahaty antargataś caiva śuṣkaṃ vṛkṣam ivānalaḥ // (61.5) Par.?
ato 'haṃ bravīmyātmapakṣaṃ parityajyetyādi / (62.1) Par.?
rājāha yady evaṃ tathāpi dṛśyatāṃ tāvad ayaṃ dūrād āgataḥ / (62.2) Par.?
tatsaṅgrahe vicāraḥ kāryaḥ / (62.3) Par.?
cakro brūte deva praṇidhis tāvat prahito durgaṃ ca sajjīkṛtam / (62.4) Par.?
ataḥ śuko 'py ānīya prasthāpyatām / (62.5) Par.?
kintu yodhabalasamanvito bhūtvā dūrād eva tam avalokaya / (62.6) Par.?
yataḥ / (62.7) Par.?
nandaṃ jaghāna cāṇakyas tīkṣṇadūtaprayogataḥ / (62.8) Par.?
tad dūrāntaritaṃ dūtaṃ paśyed vīrasamanvitaḥ // (62.9) Par.?
tataḥ sabhāṃ kṛtvāhūtaḥ śukaḥ kākaś ca / (63.1) Par.?
śukaḥ kiṃcid unnataśirā dattāsane upaviśya brūte bho hiraṇyagarbha tvāṃ mahārājādhirājaḥ śrīmaccitravarṇaḥ samājñāpayati yadi jīvitena śriyā vā prayojanam asti tadā satvaram āgatyāsmaccaraṇau praṇama / (63.2) Par.?
no ced avasthātuṃ sthānāntaraṃ paricintaya / (63.3) Par.?
rājā sakopam āha āḥ sabhāyām asmākaṃ na ko 'pi vidyate ya enaṃ galahastayati tata utthāya meghavarṇo brūte deva ājñāpaya hanmi cainaṃ duṣṭaśukam / (63.4) Par.?
sarvajño rājānaṃ kākaṃ ca sāntvayan brūte bhadra mā maivam / (63.5) Par.?
śṛṇu tāvat / (63.6) Par.?
na sā sabhā yatra na santi vṛddhā vṛddhā na te ye na vadanti dharmam / (63.7) Par.?
dharmaḥ sa no yatra na satyam asti satyaṃ na tad yac chalam abhyupaiti // (63.8) Par.?
yato rājadharmaś caiṣaḥ / (64.1) Par.?
dūto mleccho 'py avadhyaḥ syād rājā dūtamukho yataḥ / (64.2) Par.?
udyateṣv api śastreṣu dūto vadati nānyathā // (64.3) Par.?
anyac ca / (65.1) Par.?
svāpakarṣaṃ parotkarṣaṃ dūtoktair manyate tu kaḥ / (65.2) Par.?
sadaivāvadhyabhāvena dūtaḥ sarvaṃ hi jalpati // (65.3) Par.?
tato rājā kākaś ca svāṃ prakṛtim āpannau / (66.1) Par.?
śuko 'py utthāya calitaḥ / (66.2) Par.?
paścāc cakravākeṇānīya prabodhya kanakālaṅkārādikaṃ dattvā saṃpreṣitaḥ svadeśaṃ yayau / (66.3) Par.?
śuko 'pi vindhyācalaṃ gatvā svasya rājānaṃ citravarṇaṃ praṇatavān / (66.4) Par.?
taṃ vilokya rājovāca śuka kā vārtā kīdṛśo 'sau deśaḥ / (66.5) Par.?
śuko brūte deva saṃkṣepād iyaṃ vārtā / (66.6) Par.?
samprati yuddhodyogaḥ kriyatām / (66.7) Par.?
deśaś cāsau karpūradvīpaḥ svargaikadeśo rājā ca dvitīyaḥ svargapatiḥ kathaṃ varṇayituṃ śakyate / (66.8) Par.?
tataḥ sarvān śiṣṭān āhūya rājā mantrayitum upaviṣṭaḥ / (66.9) Par.?
āha ca tānsamprati kartavye vigrahe yathākartavyam upadeśaṃ brūta / (66.10) Par.?
vigrahaḥ punar avaśyaṃ kartavyaḥ / (66.11) Par.?
tathā coktam / (66.12) Par.?
asaṃtuṣṭā dvijā naṣṭāḥ saṃtuṣṭāś ca mahībhṛtaḥ / (66.13) Par.?
salajjā gaṇikā naṣṭā nirlajjāś ca kulāṅganā // (66.14) Par.?
dūradarśī nāma gṛdhro mantrī brūte deva vyasanitayā vigraho na vidhiḥ / (67.1) Par.?
yataḥ / (67.2) Par.?
mitrāmātyasuhṛdvargā yadā syur dṛḍhabhaktayaḥ / (67.3) Par.?
śatrūṇāṃ viparītāś ca kartavyo vigrahas tadā // (67.4) Par.?
anyac ca / (68.1) Par.?
bhūmir mitraṃ hiraṇyaṃ ca vigrahasya phalaṃ trayam / (68.2) Par.?
yadaitan niścitaṃ bhāvi kartavyo vigrahas tadā // (68.3) Par.?
rājāha madbalaṃ tāvad avalokayatu mantrī / (69.1) Par.?
tadaiteṣām upayogo jñāyatām / (69.2) Par.?
evam āhūyatāṃ mauhūrtikaḥ / (69.3) Par.?
sa yātrārthaṃ śubhalagnaṃ nirṇīya dadātu / (69.4) Par.?
mantrī brūte deva tathāpi sahasā yātrākaraṇam anucitam / (69.5) Par.?
yataḥ / (69.6) Par.?
viśanti sahasā mūḍhā ye 'vicārya dviṣadbalam / (69.7) Par.?
khaḍgadhārāpariṣvaṅgaṃ labhante te suniścitam // (69.8) Par.?
rājāha mantrin mamotsāhabhaṅgaṃ sarvathā mā kṛthāḥ / (70.1) Par.?
vijigīṣur yathā parabhūmim ākramati tathā kathaya / (70.2) Par.?
gṛdhro brūte deva tat kathayāmi / (70.3) Par.?
kintu tadanuṣṭhitam eva phalapradam / (70.4) Par.?
tathā coktam / (70.5) Par.?
kiṃ mantreṇānanuṣṭhāne śāstravit pṛthivīpateḥ / (70.6) Par.?
na hy auṣadhaparijñānād vyādheḥ śāntiḥ kvacid bhavet // (70.7) Par.?
rājādeśaś cānatikramaṇīya iti yathāśrutaṃ nivedayāmi śṛṇu deva / (71.1) Par.?
nadyadrivanadurgeṣu yatra yatra bhayaṃ nṛpa / (71.2) Par.?
tatra tatra ca senānīr yāyād vyūhīkṛtair balaiḥ // (71.3) Par.?
balādhyakṣaḥ puro yāyāt pravīrapuruṣānvitaḥ / (72.1) Par.?
madhye kalatraṃ svāmī ca kośaḥ phalgu ca yad balam // (72.2) Par.?
pārśvayor ubhayor aśvā aśvānāṃ pārśvato rathāḥ / (73.1) Par.?
rathānāṃ pārśvato nāgā nāgānāṃ ca padātayaḥ // (73.2) Par.?
paścāt senāpatir yāyāt khinnānāśvāsayan śanaiḥ / (74.1) Par.?
mantribhiḥ subhaṭair yuktaḥ pratigṛhya balaṃ nṛpaḥ // (74.2) Par.?
sameyād viṣamaṃ nāgair jalāḍhyaṃ samahīdharam / (75.1) Par.?
samam aśvair jalaṃ nīmiḥ sarvatraiva padātibhiḥ // (75.2) Par.?
hastināṃ gamanaṃ proktaṃ praśastaṃ jaladāgame / (76.1) Par.?
tad anyatra turaṅgāṇāṃ pattīnāṃ sarvadaiva hi // (76.2) Par.?
śaileṣu durgamārgeṣu vidheyaṃ nṛparakṣaṇam / (77.1) Par.?
svayodhai rakṣitasyāpi śayanaṃ yoganidrayā // (77.2) Par.?
nāśayet karṣayecchatrūn durgakaṇṭakamardanaiḥ / (78.1) Par.?
paradeśapraveśe ca kuryād āṭavikān puraḥ // (78.2) Par.?
yatra rājā tatra kośo vinā kośaṃ na rājatā / (79.1) Par.?
subhaṭebhyas tato dadyāt ko hi dātur na yudhyate // (79.2) Par.?
yataḥ / (80.1) Par.?
na narasya naro dāso dāsas tv arthasya bhūpate / (80.2) Par.?
gauravaṃ lāghavaṃ vāpi dhanādhananibandhanam // (80.3) Par.?
abhedena ca yudhyeta rakṣec caiva parasparam / (81.1) Par.?
phalgu sainyaṃ ca yat kiṃcin madhye vyūhasya kārayet // (81.2) Par.?
padātīṃś ca mahīpālaḥ puro 'nīkasya yojayet / (82.1) Par.?
uparudhyārim āsīta rāṣṭraṃ cāsyopapīḍayet // (82.2) Par.?
syandanāśvaiḥ same yudhyed anūpe naudvipais tathā / (83.1) Par.?
vṛkṣagulmāvṛte cāpair asicarmāyudhaiḥ sthale // (83.2) Par.?
dūṣayec cāsya satataṃ yavasān nodakendhanam / (84.1) Par.?
bhindyāc caiva taḍāgāni prakārān parikhās tathā // (84.2) Par.?
baleṣu pramukho hastī na tathānyo mahīpateḥ / (85.1) Par.?
nijair avayavair eva mātaṅgo 'ṣṭāyudhaḥ smṛtaḥ // (85.2) Par.?
balam aśvaś ca sainyānāṃ prākāro jaṅgamo yataḥ / (86.1) Par.?
tasmād aśvādhiko rājā vijayī sthalavigrahe // (86.2) Par.?
tathā coktam / (87.1) Par.?
yudhyamānā hayārūḍhā devānām api durjayāḥ / (87.2) Par.?
api dūrasthitās teṣāṃ vairiṇo hastavattinaḥ // (87.3) Par.?
prathamaṃ yuddhakāritvaṃ samastabalapālanam / (88.1) Par.?
diṅmārgāṇāṃ viśodhitvaṃ pattikarma pracakṣate // (88.2) Par.?
svabhāvaśūram astrajñam aviraktaṃ jitaśramam / (89.1) Par.?
prasiddhakṣatriyaprāyaṃ balaṃ śreṣṭhatamaṃ viduḥ // (89.2) Par.?
yathā prabhukṛtān mānād yudhyante bhuvi mānavāḥ / (90.1) Par.?
na tathā bahubhir dattair draviṇair api bhūpate // (90.2) Par.?
varam alpabalaṃ sāraṃ na kuryān muṇḍamaṇḍalīm / (91.1) Par.?
kuryād asārabhaṅgo hi sārabhaṅgam api sphuṭam // (91.2) Par.?
aprasādo 'nadhiṣṭhānaṃ deyāṃśaharaṇaṃ ca yat / (92.1) Par.?
kālayāpo 'pratīkāras tad vairāgyasya kāraṇam // (92.2) Par.?
apīḍayan balaṃ śatrūñ jigīṣur abhiṣeṇayet / (93.1) Par.?
sukhasādhyaṃ dviṣāṃ sainyaṃ dīrghaprayāṇapīḍitam // (93.2) Par.?
dāyādād aparo yasmān nāsti bhedakaro dviṣām / (94.1) Par.?
tasmād utthāpayed yatnād dāyādaṃ tasya vidviṣaḥ // (94.2) Par.?
saṃdhāya yuvarājena yadi vā mukhyamantriṇā / (95.1) Par.?
antaḥprakopaṇaṃ kuryād abhiyoktā sthirātmanaḥ // (95.2) Par.?
krūrāmitraṃ raṇe cāpi bhaṅgaṃ dattvā vighātayet / (96.1) Par.?
athavā gograhākṛṣṭyā tanmukhyāśritabandhanāt // (96.2) Par.?
svarājyaṃ vāsayed rājā paradeśāpaharaṇāt / (97.1) Par.?
athavā dānamānābhyāṃ vāsitaṃ dhanadaṃ hi tat // (97.2) Par.?
athavā bahunoditena / (98.1) Par.?
ātmodayaḥ paraglānir dvayaṃ nītir itīyatī / (98.2) Par.?
tad ūrīkṛtya kṛtibhir vācaspatyaṃ pratīyate // (98.3) Par.?
rājñā vihasyoktaṃ sarvam etad viśeṣataś cocyate / (99.1) Par.?
kintu / (99.2) Par.?
anyad ucchṛṅkhalaṃ sattvam anyacchāstraniyantritam / (99.3) Par.?
sāmānādhikaraṇyaṃ hi tejastimirayoḥ kutaḥ // (99.4) Par.?
tata utthāya rājā mauhūrtikāveditalagne prasthitaḥ / (100.1) Par.?
atha prahitapraṇidhiś caro hiraṇyagarbham āgatya praṇamyovāca deva samāgataprāyo rājā citravarṇaḥ / (100.2) Par.?
samprati malayaparvatādhityakāyāṃ samāvāsitakaṭako vartate / (100.3) Par.?
durgaśodhanaṃ pratikṣaṇam anusaṃdhātavyam / (100.4) Par.?
yato 'sau gṛdhro mahāmantrī / (100.5) Par.?
kiṃca kenacit saha tasya viśvāsakathāprasaṅgenaitad iṅgitam avagataṃ mayā / (100.6) Par.?
yatanena ko 'py asmaddurge prāg eva niyuktaḥ / (100.7) Par.?
cakravāko brūte deva kāka evāsau sambhavati / (100.8) Par.?
rājāha na kadācid etat / (100.9) Par.?
yady evaṃ tadā kathaṃ tena śukasyābhibhavodyogaḥ kṛtaḥ aparaṃ ca śukasyāgamanāt tasya vigrahotsāhaḥ / (100.10) Par.?
sa ca cirād atrāste / (100.11) Par.?
mantrī brūte tathāpy āgantukaḥ śaṅkanīyaḥ / (100.12) Par.?
rājāha āgantukā api kadācid upakārakā dṛśyante / (100.13) Par.?
śṛṇu / (100.14) Par.?
paro 'pi hitavān bandhur bandhur apy ahitaḥ paraḥ / (100.15) Par.?
ahito dehajo vyādhir hitam āraṇyam auṣadham // (100.16) Par.?
aparaṃ ca / (101.1) Par.?
āsīd vīravaro nāma śūdrakasya mahībhṛtaḥ / (101.2) Par.?
sevakaḥ svalpakālena sa dadau sutam ātmanaḥ // (101.3) Par.?
cakravākaḥ pṛcchati katham etat / (102.1) Par.?
rājā kathayati / (102.2) Par.?
ahaṃ purā śūdrakasya rājñaḥ krīḍāsarasi karpūrakelināmno rājahaṃsasya putryā karpūramañjaryā sahānurāgavān abhavam / (102.3) Par.?
vīravaro nāma rājaputraḥ kutaścid deśād āgatya rājadvāram upagamya pratīhāram uvāca ahaṃ tāvad vartanārthī rājaputraḥ / (102.4) Par.?
māṃ rajadarśanaṃ kāraya / (102.5) Par.?
tatas tenāsau rājadarśanaṃ kārito brūte deva yadi mayā sevakena prayojanam asti tadāsmadvartanaṃ kriyatām / (102.6) Par.?
śūdraka uvāca kiṃ te vartanam / (102.7) Par.?
vīravaro brūte pratyahaṃ suvarṇapañcaśatāni dehi / (102.8) Par.?
rājāha kā te sāmagrī / (102.9) Par.?
vīravaro brūte dvau bāhū / (102.10) Par.?
tṛtīyaś ca khaḍgaḥ / (102.11) Par.?
rājāha naitacchakyam / (102.12) Par.?
tacchrutvā vīravaraḥ praṇamya calitaḥ / (102.13) Par.?
atha mantribhir uktaṃ deva dinacatuṣṭayasya vartanaṃ dattvā jñāyatām asya svarūpam / (102.14) Par.?
kim upayukto 'yam etāvad vartanaṃ gṛhṇāti anupayukto veti / (102.15) Par.?
tato mantrivacanād āhuhūya vīravarāya tāmbūlaṃ dattvā pañcaśatāni suvarṇāni dattāni / (102.16) Par.?
vartanaviniyogaś ca rājñā sunibhṛtaṃ nirūpitaḥ / (102.17) Par.?
tadardhaṃ vīravareṇa devebhyo brāhmaṇebhyo dattam / (102.18) Par.?
sthitasyārdhaṃ duḥkhitebhyaḥ / (102.19) Par.?
tad avaśiṣṭaṃ bhojyavilāsavyayena / (102.20) Par.?
etat sarvaṃ nityakṛtyaṃ kṛtvā rājadvāram aharniśaṃ khaḍgapāṇiḥ sevate / (102.21) Par.?
yadā ca rājā svayaṃ samādiśati tadā svagṛham api yāti / (102.22) Par.?
athaikadā kṛṣṇacaturdaśyāṃ rātrau sa rājā sakaruṇakrandanadhvaniṃ śuśrāva / (102.23) Par.?
tat śrutvā rājā brūte kaḥ ko 'tra dvāri tiṣṭhati / (102.24) Par.?
tadā tenoktaṃ deva ahaṃ vīravaraḥ / (102.25) Par.?
rājovāca krandanānusaraṇaṃ kriyatām / (102.26) Par.?
vīravaro 'pi yathājñāpayati devaḥ ity uktvā calitaḥ / (102.27) Par.?
rājñā ca cintitamayam ekākī rājaputro mayā sūcībhedye tamasi prahitaḥ / (102.28) Par.?
naitad ucitam / (102.29) Par.?
tad aham api gatvā kim etad iti nirūpayāmi / (102.30) Par.?
tato rājāpi khaḍgam ādāya tadanusaraṇakrameṇa nagarād bahir nirjagāma / (102.31) Par.?
gatvā ca vīravareṇa rudatī rūpayauvanasampannā sarvālaṅkārabhūṣitā kācit strī dṛṣṭā pṛṣṭā ca kā tvam kimarthaṃ rodiṣi iti / (102.32) Par.?
striyoktamaham etasya śūdrakasya rājalakṣmīḥ / (102.33) Par.?
cirād etasya bhujacchāyāyāṃ mahatā sukhena viśrāntā / (102.34) Par.?
idānīm anyatra gamiṣyāmi / (102.35) Par.?
vīravaro brūte yatrāpāyaḥ sambhavati tatropāyo 'py asti / (102.36) Par.?
tat kathaṃ syāt punar ihāvāso bhavatyāḥ / (102.37) Par.?
lakṣmīr uvāca yadi tvam ātmanaḥ putraṃ śaktidharaṃ dvātriṃśallakṣaṇopetaṃ bhagavatyāḥ sarvamaṅgalāyā upahārīkaroṣi tadāhaṃ punar atra suciraṃ nivasāmi / (102.38) Par.?
ity uktvādṛśyābhavat / (102.39) Par.?
tato vīravareṇa svagṛhaṃ gatvā nidrāyamāṇā svavadhūḥ prabodhitā putraś ca / (102.40) Par.?
tau nidrāṃ parityajyotthāyopaviṣṭau / (102.41) Par.?
vīravaras tat sarvaṃ lakṣmīvacanam uktavān / (102.42) Par.?
tacchrutvā sānandaḥ śaktidharo brūte dhanyo 'ham evambhūtaḥ / (102.43) Par.?
svāmirājyarakṣārthaṃ yasyopayogaḥ / (102.44) Par.?
tāta tat ko 'dhunā vilambasya hetuḥ evaṃvidhe karmaṇi dehasya viniyogaḥ ślāghyaḥ / (102.45) Par.?
yataḥ / (102.46) Par.?
dhanāni jīvitaṃ caiva parārthe prājña utsṛjet / (102.47) Par.?
tannimitto varaṃ tyāgo vināśe niyate sati // (102.48) Par.?
śaktidharamātovāca yady etan na kartavyaṃ tat kenānyena karmaṇā gṛhītasya mahāvartanasya niṣkrayo bhaviṣyati / (103.1) Par.?
ity ālocya sarve sarvamaṅgalāyāḥ sthānaṃ gatāḥ / (103.2) Par.?
tatra sarvamaṅgalāṃ sampūjya vīravaro brūte devi prasīda / (103.3) Par.?
vijayatāṃ śūdrako mahārājaḥ / (103.4) Par.?
gṛhyatām ayam upahāraḥ / (103.5) Par.?
ity uktvā putrasya śiraś cicheda / (103.6) Par.?
tato vīravaraś cintayāmāsa gṛhītarājavartanasya nistāraḥ kṛtaḥ / (103.7) Par.?
adhunā niṣputrasya me jīvanenālam / (103.8) Par.?
ity ālocyātmanaḥ śiraś cicheda / (103.9) Par.?
tataḥ striyāpi svāmiputraśokārtayā tad anuṣṭhitam / (103.10) Par.?
tat sarvaṃ dṛṣṭvā rājā sāścaryaṃ cintayāmāsa / (103.11) Par.?
jāyante ca mriyante ca madvidhāḥ kṣudrajantavaḥ / (103.12) Par.?
anena sadṛśo loke na bhūto na bhaviṣyati // (103.13) Par.?
tad etatparityaktena mama rājyenāpi kiṃ prayojanam / (104.1) Par.?
tataḥ śūdrakeṇāpi svaśiraś chettuṃ khaḍgaḥ samutthāpitaḥ / (104.2) Par.?
atha bhagavatyā sarvamaṅgalayā pratyakṣabhūtayā rājā haste dhṛtaḥ / (104.3) Par.?
uktaṃ ca putra prasanno 'smi te etāvatā sāhasenālam / (104.4) Par.?
jīvanānte'pi tava rājabhaṅgo nāsti / (104.5) Par.?
rājā ca sāṣṭāṅgapātaṃ praṇamyovāca devi kiṃ me rājyena jīvitena vā mama kiṃ prayojanam yady aham anukampanīyas tadā mamāyuḥśeṣeṇāpy ayaṃ sadāraputro vīravaro jīvatu / (104.6) Par.?
anyathāhaṃ yathāprāptāṃ gatiṃ gacchāmi / (104.7) Par.?
bhagavaty uvāca putra anena te sattvotkarṣeṇa bhṛtyavātsalyena ca sarvathā saṃtuṣṭāsmi / (104.8) Par.?
gaccha vijayī bhava / (104.9) Par.?
ayam api saparivāro rājaputro jīvatu / (104.10) Par.?
ity uktvā devy adṛśyābhavat / (104.11) Par.?
tato vīravaraḥ saputradāraḥ prāptajīvanaḥ svagṛhaṃ gataḥ / (104.12) Par.?
rājāpi tair alakṣitaḥ satvaram antaḥpuraṃ praviṣṭaḥ / (104.13) Par.?
atha prabhāte vīravaro dvārasthaḥ punar bhūpālena pṛṣṭaḥ sann āha deva sā rudatī mām avalokyādṛśyābhavat / (104.14) Par.?
na kāpy anyā vārtā vidyate / (104.15) Par.?
tad vacanam ākarṇya saṃtuṣṭo rājā sāścaryaṃ cintayāmāsa katham ayaṃ ślāghyo mahāsattvaḥ yataḥ / (104.16) Par.?
priyaṃ brūyād akṛpaṇaḥ śūraḥ syād avikatthanaḥ / (104.17) Par.?
dātā nāpātravarṣī ca pragalbhaḥ syād aniṣṭhuraḥ // (104.18) Par.?
etan mahāpuruṣalakṣaṇam etasmin sarvam asti / (105.1) Par.?
tataḥ sa rājā prātaḥ śiṣṭasabhāṃ kṛtvā sarvaṃ vṛttāntaṃ prastutya prasādāt tasmai karṇāṭakarājyaṃ dadau / (105.2) Par.?
tat kim āgantuko jātimātrād duṣṭaḥ tatrāpy uttamādhamamadhyamāḥ santi / (105.3) Par.?
cakravāko brūte / (105.4) Par.?
yo 'kāryaṃ kāryavacchāsti sa kiṃ mantrī nṛpecchayā / (105.5) Par.?
varaṃ svāmimanoduḥkhaṃ tannāśo na tv akāryataḥ // (105.6) Par.?
vaidyo guruś ca mantrī ca yasya rājñaḥ priyaṃvadāḥ / (106.1) Par.?
śarīradharmakośebhyaḥ kṣipraṃ sa parihīyate // (106.2) Par.?
śṛṇu deva / (107.1) Par.?
puṇyāl labdhaṃ yad ekena tan mamāpi bhaviṣyati / (107.2) Par.?
hatvā bhikṣuṃ yato mohān nidhyarthī nāpito hataḥ // (107.3) Par.?
rājā pṛcchati katham etat / (108.1) Par.?
mantrī kathayati / (108.2) Par.?
asty ayodhyāyāṃ puri cūḍāmaṇir nāma kṣatriyaḥ / (108.3) Par.?
tena dhanārthinā mahatā kleśena bhagavāṃś candrārdhacūḍāmaṇiś ciram ārādhitaḥ / (108.4) Par.?
tataḥ kṣīṇapāpo 'sau svapne darśanaṃ dattvā bhagavadādeśād yakṣeśvareṇādiṣṭo yat tvam adya prātaḥ kṣauraṃ kārayitvā laguḍahastaḥ san svagṛhadvāri nibhṛtaṃ sthāsyasi tato yam evāgataṃ bhikṣukaṃ prāṅgaṇe paśyasi taṃ nirdakṣaṃ laguḍaprahāreṇa haniṣyasi / (108.5) Par.?
tato 'sau bhikṣukas tatkṣaṇāt suvarṇakalaso bhaviṣyati / (108.6) Par.?
tena tvayā yāvajjīvaṃ sukhinā bhavitavyam / (108.7) Par.?
tatas tathānuṣṭhite tad vṛttam / (108.8) Par.?
tatra kṣaurakaraṇāyānītena nāpitena tat sarvam ālokya cintitamaye nidhiprāpter ayam upāyaḥ / (108.9) Par.?
tad aham apy evaṃ kiṃ na karomi tataḥ prabhṛti sa nāpitaḥ pratyahaṃ tathāvidho laguḍahastaḥ sunibhṛtaṃ bhikṣor āgamanaṃ pratīkṣate / (108.10) Par.?
ekadā tena prāpto bhikṣur laguḍena vyāpāditaḥ / (108.11) Par.?
tasmād aparādhāt so 'pi nāpito rājapuruṣair vyāpāditaḥ / (108.12) Par.?
ato 'haṃ bravīmi puṇyāl labdhaṃ yad ekena ityādi / (108.13) Par.?
rājāha / (108.14) Par.?
purāvṛttakathodgāraiḥ kathaṃ nirṇīyate paraḥ / (108.15) Par.?
syān niṣkāraṇabandhur vā kiṃ vā viśvāsaghātakaḥ // (108.16) Par.?
yātu prastutam anusaṃdhīyatām / (109.1) Par.?
malayādhityakāyāṃ cec citravarṇas tad adhunā kiṃ vidheyam mantrī vadati deva āgatapraṇidhimukhān mayā śrutaṃ yat mahāmantriṇo gṛdhrasyopadeśe citravarṇenānādaraḥ kṛtaḥ tato 'sau mūḍho jetuṃ śakyaḥ / (109.2) Par.?
tathā coktam / (109.3) Par.?
lubdhaḥ krūro 'laso 'satyaḥ pramādī bhīrur asthiraḥ / (109.4) Par.?
mūḍho yodhāvamantā ca sukhacchedyo ripuḥ smṛtaḥ // (109.5) Par.?
tato 'sau yāvad asmaddurgadvārarodhaṃ na karoti tāvan nadyadrivanavartmasu tadbalāni hantuṃ sārasādayaḥ senāpatayo niyujyantām / (110.1) Par.?
tathā coktam / (110.2) Par.?
dīrghavartmapariśrāntaṃ nadyadrivanasaṅkulam / (110.3) Par.?
ghorāgnibhayasaṃtrastaṃ kṣutpipāsārditaṃ tathā // (110.4) Par.?
pramattaṃ bhojanavyagraṃ vyādhidurbhikṣapīḍitam / (111.1) Par.?
asaṃsthitam abhūyiṣṭhaṃ vṛṣṭivātasamākulam // (111.2) Par.?
paṅkapāṃśujalācchannaṃ suvyastaṃ dasyuvidrutam / (112.1) Par.?
evambhūtaṃ mahīpālaḥ parasainyaṃ vighātayet // (112.2) Par.?
anyac ca / (113.1) Par.?
avaskandabhayād rājā prajāgarakṛtaśramam / (113.2) Par.?
divāsuptaṃ sadā hanyān nidrāvyākulasainikam // (113.3) Par.?
atas tasya pramādito balaṃ gatvā yathāvakāśaṃ divāniśaṃ ghnantv asmatsenāpatayaḥ / (114.1) Par.?
tathānuṣṭhite citravarṇasya sainikāḥ senāpatayaś ca bahavo nihatāḥ / (114.2) Par.?
tataś citravarṇo viṣaṇṇaḥ svamantriṇaṃ dūradarśinam āha tāta kim ity asmadupekṣā kriyate kiṃ kvāpy avinayo mamāsti tathā coktam / (114.3) Par.?
na rājyaṃ prāptam ity eva vartitavyam asāmpratam / (114.4) Par.?
śriyaṃ hy avinayo hanti jarā rūpam ivottamam // (114.5) Par.?
api ca / (115.1) Par.?
dakṣaḥ śriyam adhigacchati pathyāśī kalyatāṃ sukham arogī / (115.2) Par.?
udyukto viyāntaṃ dharmārthayaśāṃsi ca vinītaḥ // (115.3) Par.?
gṛdhro 'vadad deva śṛṇu / (116.1) Par.?
avidvān api bhūpālo vidyāvṛddhopasevayā / (116.2) Par.?
parāṃ śriyam avāpnoti jalāsannatarur yathā // (116.3) Par.?
anyac ca / (117.1) Par.?
pāpaṃ strī mṛgayā dyūtam arthadūṣaṇam eva ca / (117.2) Par.?
vāgdaṇḍayoś ca pāruṣyaṃ vyasanāni mahībhujām // (117.3) Par.?
kiṃca / (118.1) Par.?
na sāhasaikāntarasānuvartinā na cāpy upāyopahatāntarātmanā / (118.2) Par.?
vibhūtayaḥ śakyam avāptum ūrjitā naye ca śaurye ca vasanti sampadaḥ // (118.3) Par.?
tvayā svabalotsāham avalokya sāhasaikarasikena mayopanthas teṣv api mantreṣv anavadhānaṃ vākpāruṣyaṃ ca kṛtam / (119.1) Par.?
ato durnīteḥ phalam idam anubhūyate / (119.2) Par.?
tathā coktam / (119.3) Par.?
durmantriṇaṃ kam upayānti na nītidoṣāḥ / (119.4) Par.?
saṃtāpayanti kam apathyabhujaṃ na rogāḥ / (119.5) Par.?
kaṃ śrīr na darpayati kaṃ na nihanti mṛtyuḥ / (119.6) Par.?
kaṃ strīkṛtā na viṣayāḥ paritāpayanti // (119.7) Par.?
aparaṃ ca / (120.1) Par.?
mudaṃ viṣādaḥ śaradaṃ himāgamas tamo vivasvān sukṛtaṃ kṛtaghnatā / (120.2) Par.?
priyopapattiḥ śucam āpadaṃ nayaḥ śriyaḥ samṛddhā api hanti durnayaḥ // (120.3) Par.?
tato mayāpy ālocitaṃ prajñāhīno 'yaṃ rājā / (121.1) Par.?
na cet kathaṃ nītiśāstrakathākaumudīṃ vāgulkābhis timirayati / (121.2) Par.?
yataḥ / (121.3) Par.?
yasya nāsti svayaṃ prajñā śāstraṃ tasya karoti kim / (121.4) Par.?
locanābhyāṃ vihīnasya darpaṇaḥ kiṃ kariṣyati // (121.5) Par.?
ity ālocyāham api tūṣṇīṃ sthitaḥ / (122.1) Par.?
atha rājā baddhāñjalir āha tāta asty ayaṃ mamāparādhaḥ idānīṃ yathāham avaśiṣṭabalasahitaḥ pratyāvṛttya vindhyācalaṃ gacchāmi tathopadiśa / (122.2) Par.?
gṛdhraḥ svagataṃ cintayati kriyatām atra pratīkāraḥ / (122.3) Par.?
yataḥ / (122.4) Par.?
devatāsu gurau goṣu rājasu brāhmaṇeṣu ca / (122.5) Par.?
niyantavyaḥ sadā kopo bālavṛddhātureṣu ca // (122.6) Par.?
mantrī prahasya brūte deva mā bhaiṣīḥ / (123.1) Par.?
samāśvasihi / (123.2) Par.?
śṛṇu deva / (123.3) Par.?
mantriṇāṃ bhinnasandhāne bhiṣajāṃ sāṃnipātike / (123.4) Par.?
karmaṇi vyajyate prajñā susthe ko vā na paṇḍitaḥ // (123.5) Par.?
aparaṃ ca / (124.1) Par.?
ārambhante 'lpam evājñāḥ kāmaṃ vyagrā bhavanti ca / (124.2) Par.?
mahārambhāḥ kṛtadhiyas tiṣṭhanti ca nirākulāḥ // (124.3) Par.?
tad atra bhavatpratāpād eva durgaṃ bhaṅktvā kīrtipratāpasahitaṃ tvām acireṇa kālena vindhyācalaṃ neṣyāmi / (125.1) Par.?
rājāha katham adhunā svalpabalena tat sampadyate / (125.2) Par.?
gṛdhro vadati deva sarvaṃ bhaviṣyati / (125.3) Par.?
yato vijigīṣor adīrghasūtratā vijayasiddher avaśyambhāvi lakṣaṇam / (125.4) Par.?
tat sahasaiva durgadvārāvarodhaḥ kriyatām / (125.5) Par.?
atha prahitapraṇidhinā bakenāgatya hiraṇyagarbhasya kathitaṃ deva svalpabala evāyaṃ rājā citravarṇo gṛdhrasya vacanopaṣṭambhād āgatya durgadvārāvarodhaṃ kariṣyati / (125.6) Par.?
rājahaṃso brūte svabale sārāsāravicāraḥ kriyatām / (125.7) Par.?
taj jñātvā suvarṇavastrādikaṃ yathārhaṃ prasādapradānaṃ ca kriyatām / (125.8) Par.?
yataḥ / (125.9) Par.?
yaḥ kākiṇīm apy apathaprapannāṃ samuddharen niṣkasahasratulyām / (125.10) Par.?
kāleṣu koṭiṣv api muktahastas taṃ rājasiṃhaṃ na jahāti lakṣmīḥ // (125.11) Par.?
anyac ca / (126.1) Par.?
kratau vivāhe vyasane ripukṣaye yaśaskare karmaṇi mitrasaṅgrahe / (126.2) Par.?
priyāsu nārīṣv adhaneṣu bāndhaveṣv ativyayo nāsti narādhipāṣṭasu // (126.3) Par.?
yataḥ / (127.1) Par.?
mūrkhaḥ svalpavyayatrāsāt sarvanāśaṃ karoti hi / (127.2) Par.?
kaḥ sudhīḥ saṃtyajed bhāṇḍaṃ śuklasyaivātisādhvasāt // (127.3) Par.?
rājāha katham iha samaye'tivyayo yujyate uktaṃ cāpadarthe dhanaṃ rakṣed iti / (128.1) Par.?
mantrī brūte śrīmatāṃ katham āpadaḥ / (128.2) Par.?
rājāha kadācic calitā lakṣmīḥ / (128.3) Par.?
mantrī brūte saṃcitāpi vinaśyati / (128.4) Par.?
tad deva kārpaṇyaṃ vimucya svabhaṭā dānamānābhyāṃ puraskriyantām / (128.5) Par.?
tathā coktam / (128.6) Par.?
parasparajñāḥ saṃhṛṣṭās tyaktuṃ prāṇān suniścitāḥ / (128.7) Par.?
kulīnāḥ pūjitāḥ samyag vijayante dviṣadbalam // (128.8) Par.?
aparaṃ ca / (129.1) Par.?
subhaṭāḥ śīlasampannāḥ saṃhatāḥ kṛtaniścayāḥ / (129.2) Par.?
api pañcaśataṃ śūrā nighnanti ripuvāhinīm // (129.3) Par.?
kiṃca / (130.1) Par.?
śiṣṭair apy avaśeṣajña ugraś ca kṛtanāśakaḥ / (130.2) Par.?
tyajyate kiṃ punar nānyair yaś cāpy ātmambharir naraḥ // (130.3) Par.?
yataḥ / (131.1) Par.?
satyaṃ śauryaṃ dayā tyāgo nṛpasyaite mahāguṇāḥ / (131.2) Par.?
etais tyakto mahīpālaḥ prāpnoti khalu vācyatām // (131.3) Par.?
īdṛśi prastāve'mātyās tāvad avaśyam eva puraskartavyāḥ / (132.1) Par.?
tathā coktam / (132.2) Par.?
yo yena pratibaddhaḥ syāt saha tenodayī vyayī / (132.3) Par.?
sa viśvasto niyoktavyaḥ prāṇeṣu ca dhaneṣu ca // (132.4) Par.?
yataḥ / (133.1) Par.?
dhūrtaḥ strī vā śiśur yasya mantriṇaḥ syur mahīpateḥ / (133.2) Par.?
anītipavanakṣipto 'kāryābdhau sa nimajjati // (133.3) Par.?
śṛṇu deva / (134.1) Par.?
harṣakrodhau yatau yasya śāstrārthe pratyayas tathā / (134.2) Par.?
nityaṃ bhṛtyānupekṣā ca tasya syād dhanadā dharā // (134.3) Par.?
yeṣāṃ rājñā saha syātām uccayāpacayau dhruvam / (135.1) Par.?
amātyā iti tān rājā nāvamanyet kadācana // (135.2) Par.?
mahībhujo madāndhasya saṃkīrṇasyeva dantinaḥ / (136.1) Par.?
skhalato hi karālambaḥ suśiṣṭair eva kīyate // (136.2) Par.?
athāgatya praṇamya meghavarṇo brūte deva dṛṣṭiprasādaṃ kuru / (137.1) Par.?
idānīṃ vipakṣo durgadvāri vartate / (137.2) Par.?
tad devapādādeśād bahir niḥsṛtya svavikramaṃ darśayāmi / (137.3) Par.?
tena devapādānām ānṛṇyam upagacchāmi / (137.4) Par.?
cakravāko brūte maivam / (137.5) Par.?
yadi bahir niḥsṛtya yoddhavyam / (137.6) Par.?
tadā durgāśrayaṇam eva niṣprayojanam / (137.7) Par.?
aparaṃ ca / (137.8) Par.?
viṣamo 'pi yathā nakraḥ salilān nisṛto vaśaḥ / (137.9) Par.?
vanād vinirgataḥ śūraḥ siṃho 'pi syācchagālavat // (137.10) Par.?
atha te sarve durgadvāraṃ gatvā mahāhavaṃ kṛtavantaḥ / (138.1) Par.?
aparedyuś citravarṇo rājā gṛdhram uvāca tāta svapratijñātam adhunā nirvāhaya / (138.2) Par.?
vāyaso brūte deva svayaṃ gatvā dṛśyatāṃ yuddham / (138.3) Par.?
yataḥ / (138.4) Par.?
puraskṛtya balaṃ rājā yodhayed avalokayan / (138.5) Par.?
svāminādhiṣṭhitaḥ śvāpi kiṃ na siṃhāyate dhruvam // (138.6) Par.?
gṛdhro brūte deva śṛṇu tāvat / (139.1) Par.?
akālasaham atyalpaṃ mūrkhavyasanināyakam / (139.2) Par.?
aguptaṃ bhīruyodhaṃ ca durgavyasanam ucyate // (139.3) Par.?
tat tāvad atra nāsti / (140.1) Par.?
upajāpaś cirārodho 'vaskandas tīvrapauruṣam / (140.2) Par.?
durgasya laṅghanopāyāś catvāraḥ kathitā ime // (140.3) Par.?
atra yathāśakti kriyate yatnaḥ / (141.1) Par.?
karṇe kathayatyevam evam / (141.2) Par.?
tato 'nudita eva bhāskare caturṣv api durgadvāreṣu pravṛtte yuddhe durgābhyantaragṛheṣv ekadā kākair agninikṣiptaḥ / (141.3) Par.?
tataḥ gṛhītaṃ gṛhītaṃ durgam iti kolāhalaṃ śrutvā sarvataḥ pradīptāgnim avalokya rājahaṃsasainikā bahavo durgavāsinaś ca satvaraṃ hradaṃ praviṣṭāḥ yataḥ / (141.4) Par.?
sumantritaṃ suvikrāntaṃ suyuddhaṃ supalāyitam / (141.5) Par.?
kāryakāle yathāśakti kuryān na tu vicārayet // (141.6) Par.?
rājā haṃsaś ca svabhāvān mandagatiḥ / (142.1) Par.?
sārasadvitīyaś citravarṇasya senāpatinā kukkuṭenāgatya veṣṭitaḥ / (142.2) Par.?
hiraṇyagarbhaḥ sārasam āha senāpate sārasa mamānurodhād ātmānaṃ kathaṃ vyāpādayasi / (142.3) Par.?
adhunāhaṃ gantum asamarthaḥ / (142.4) Par.?
tvaṃ gantum adhunāpi samarthaḥ / (142.5) Par.?
tad gatvā jalaṃ praviśyātmānaṃ parirakṣa / (142.6) Par.?
asmatputraṃ cūḍāmaṇināmānaṃ sarvajñasya saṃmatyā rājānaṃ kariṣyasi / (142.7) Par.?
sāraso brūte deva na vaktavyam evaṃ duḥsahaṃ vacaḥ yāvac candrārkau divi tiṣṭhatas tāvad vijayatāṃ devaḥ / (142.8) Par.?
ahaṃ deva durgādhikārī / (142.9) Par.?
tan mama māṃsāsṛgviliptena dvāravartmanā tāvat praviśatu śatruḥ / (142.10) Par.?
aparaṃ ca deva / (142.11) Par.?
dātā kṣamī guṇagrāhī svāmī duḥkhena labhyate / (142.12) Par.?
rājāha satyam evaitat / (142.13) Par.?
kintu / (142.14) Par.?
śucir dakṣo 'nuraktaś ca jāne bhṛtyo 'pi durlabhaḥ // (142.15) Par.?
sāraso brūte śṛṇu deva / (143.1) Par.?
yadi samaram apāsya nāsti mṛtyorbhayam iti yuktam ito 'nyataḥ prayātum / (143.2) Par.?
atha maraṇam avaśyam eva jantoḥ kim iti mudhā malinaṃ yaśaḥ kriyate // (143.3) Par.?
anyac ca / (144.1) Par.?
bhave'smin pavanodbhrāntavīcivibhramabhaṅgure / (144.2) Par.?
jāyate puṇyayogena parārthe jīvitavyayaḥ // (144.3) Par.?
svāmyamātyaś ca rāṣṭraṃ ca durgaṃ kośo balaṃ suhṛt / (145.1) Par.?
rājyāṅgāni prakṛtayaḥ paurāṇāṃ śreṇayo 'pi ca // (145.2) Par.?
deva tvaṃ ca svāmī sarvathā rakṣaṇīyaḥ / (146.1) Par.?
yataḥ / (146.2) Par.?
prakṛtiḥ svāminaṃ tyaktvā samṛddhāpi na jīvati / (146.3) Par.?
api dhanvantarir vaidyaḥ kiṃ karoti gatāyuṣi // (146.4) Par.?
aparaṃ ca / (147.1) Par.?
nareśe jīvaloko 'yaṃ nimīlati nimīlati / (147.2) Par.?
udety udīyamāne ca ravāv iva saroruham // (147.3) Par.?
atrāpi pradhānāṅgaṃ rājā / (148.1) Par.?
atha kukkuṭenāgatya rājahaṃsasya śarīre kharataranakhāghātaḥ kṛtaḥ / (148.2) Par.?
tadā satvaram upasṛtya sārasena svadehāntarito rājā jale kṣiptaḥ / (148.3) Par.?
atha kukkuṭanakhaprahārajarjarīkṛtenāpi sārasena kukkuṭasenā bahuśo hatā / (148.4) Par.?
paścāt sāraso 'pi bahubhiḥ pakṣibhiḥ sametya cañcuprahāreṇa vibhidya vyāpāditaḥ / (148.5) Par.?
atha citravarṇo durgaṃ praviśya durgāvasthitaṃ dravyaṃ grāhayitvā vandibhir jayaśabdair ānanditaḥ svaskandhāvāraṃ jagāma / (148.6) Par.?
atha rājaputrair uktaṃ tasmin rājahaṃsapakṣe puṇyavān sa sārasa eva yena svadehatyāgena svāmī rakṣitaḥ / (148.7) Par.?
yataḥ / (148.8) Par.?
janayanti sutān gāvaḥ sarvā eva gavākṛtīn / (148.9) Par.?
viṣāṇollikhitaskandhaṃ kācid eva gavāṃ patim // (148.10) Par.?
viṣṇuśarmovāca sa tāvat sattvakrītān akṣayalokān vidyādharīparivṛtto 'nubhavatu mahāsattvaḥ / (149.1) Par.?
tathā coktam / (149.2) Par.?
āhaveṣu ca ye śūrāḥ svāmyarthe tyaktajīvitāḥ / (149.3) Par.?
bhartṛbhaktāḥ kṛtajñāś ca te narāḥ svargagāminaḥ // (149.4) Par.?
yatra tatra hataḥ śūraḥ śatrubhiḥ pariveṣṭitaḥ / (150.1) Par.?
akṣayān labhate lokān yadi klaibyaṃ na gacchati // (150.2) Par.?
atha viṣṇuśarmā prāha vigrahaḥ śruto bhavadbhiḥ / (151.1) Par.?
rājaputrair uktaṃ śrutvā sukhino bhūtā vayam / (151.2) Par.?
viṣṇuśarmābravīd aparam apy evam astu / (151.3) Par.?
vigrahaḥ karituraṅgapattibhir no kadāpi bhavatān mahībhujām / (151.4) Par.?
nītimantrapavanaiḥ samāhatāḥ saṃśrayantu girigahvaraṃ dviṣaḥ // (151.5) Par.?
Duration=1.2787239551544 secs.