Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Poetology

Show parallels  Show headlines
Use dependency labeler
Chapter id: 2387
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
kāvyaśobhākarān dharmān alaṃkārān pracakṣate / (1.1) Par.?
te cādyāpi vikalpyante kas tān kārtsnyena vakṣyati // (1.2) Par.?
kiṃtu bījaṃ vikalpānāṃ pūrvācāryaiḥ pradarśitam / (2.1) Par.?
tad eva pratisaṃskartum ayam asmatpariśramaḥ // (2.2) Par.?
kāścinmārgavibhāgārtham uktāḥ prāg apyalaṃkriyāḥ / (3.1) Par.?
sādhāraṇam alaṃkārajātam anyat pradarśyate // (3.2) Par.?
svabhāvākhyānam upamā rūpakaṃ dīpakāvṛttiḥ / (4.1) Par.?
ākṣepo'rthāntaranyāso vyatireko vibhāvanā // (4.2) Par.?
samāsātiśayotprekṣā hetuḥ sūkṣmo lavaḥ kramaḥ / (5.1) Par.?
preyo rasavad ūrjasvi paryāyoktaṃ samāhitam // (5.2) Par.?
udāttāpahnutiśleṣaviśeṣās tulyayogitā / (6.1) Par.?
virodhāprastutastotre vyājastutinidarśane // (6.2) Par.?
sahoktiḥ parivṛttyāśiḥsaṃkīrṇam atha bhāvikam / (7.1) Par.?
iti vācām alaṃkārā darśitāḥ pūrvasūribhiḥ // (7.2) Par.?
nānāvasthaṃ padārthānāṃ rūpaṃ sākṣād vivṛṇvatī / (8.1) Par.?
svabhāvokti/jāti
svabhāvoktiś ca jātiś cety ādyā sālaṃkṛtir yathā // (8.2) Par.?
tuṇḍair ātāmrakuṭilaiḥ pakṣair haritakomalaiḥ / (9.1) Par.?
trivarṇarājibhiḥ kaṇṭhair ete mañjugiraḥ śukāḥ // (9.2) Par.?
kalakvaṇitagarbheṇa kaṇṭhenāghūrṇitekṣaṇaḥ / (10.1) Par.?
pārāvataḥ paribhramya riraṃsuś cumbati priyām // (10.2) Par.?
badhnannaṅgeṣu romāñcam kurvan manasi nirvṛtim / (11.1) Par.?
netre cāmīlayann eṣa priyāsparśaḥ pravartate // (11.2) Par.?
kaṇṭhekālaḥ karasthena kapālenenduśekharaḥ / (12.1) Par.?
jaṭābhiḥ snigdhatāmrābhir āvirāsīd vṛṣadhvajaḥ // (12.2) Par.?
jātikriyāguṇadravyasvabhāvākhyānam īdṛśam / (13.1) Par.?
śāstreṣvasyaiva sāmrājyaṃ kāvyeṣv apy etad īpsitam // (13.2) Par.?
upamā
yathā kathaṃcid sādṛśyaṃ yatrodbhūtaṃ pratīyate / (14.1) Par.?
upamā nāma sā tasyāḥ prapañco 'yaṃ nidarśyate // (14.2) Par.?
var.: dharmopamā
ambhoruham ivātāmraṃ mugdhe karatalaṃ tava / (15.1) Par.?
iti dharmopamā sākṣāt tulyadharmapradarśanāt // (15.2) Par.?
vastūpamā
rājīvam iva te vaktraṃ netre nīlotpale iva / (16.1) Par.?
iyaṃ pratīyamānaikadharmā vastūpamaiva sā // (16.2) Par.?
viparyāsopamā
tavānanam ivonnidram aravindam abhūd iti / (17.1) Par.?
sā prasiddhiviparyāsād viparyāsopameṣyate // (17.2) Par.?
anyonyopamā
tavānanam ivāmbhojam ambhojam iva te mukham / (18.1) Par.?
ity anyonyopamā seyam anyonyotkarṣaśaṃsinī // (18.2) Par.?
niyamopamā
tvanmukhaṃ kamalenaiva tulyaṃ nānyena kenacit / (19.1) Par.?
ity anyasāmyavyāvṛtter iyaṃ sā niyamopamā // (19.2) Par.?
aniyamopamā
padmaṃ tāvat tavānveti mukham anyac ca tādṛśam / (20.1) Par.?
asti ced astu tatkārīty asāv aniyamopamā // (20.2) Par.?
samuccayopamā
samuccayopamāpyasti na kāntyaiva mukhaṃ tava / (21.1) Par.?
hlādanākhyena cānveti karmaṇendum itīdṛśī // (21.2) Par.?
atiśayopamā
tvayyeva tvanmukhaṃ dṛṣṭaṃ dṛśyate divi candramāḥ / (22.1) Par.?
iyatyeva bhidā nānyety asāvatiśayopamā // (22.2) Par.?
utprekṣitopamā
mayy evāsyā mukhaśrīr ity alam indor vikatthanaiḥ / (23.1) Par.?
padme 'pi sā yad asty evety asāvutprekṣitopamā // (23.2) Par.?
adbhutopamā
yadi kiṃcid bhavet padmaṃ subhru vibhrāntalocanam / (24.1) Par.?
tat te mukhaśriyaṃ dhattām ity asāvadbhutopamā // (24.2) Par.?
mohopamā
śaśīty utprekṣya tanvaṅgi tvanmukhaṃ tvanmukhāśayā / (25.1) Par.?
indum apy anudhāvāmīty eṣā mohopamā smṛtā // (25.2) Par.?
... and more upamās
kiṃ padmam antarbhrāntāli kiṃ te lolekṣaṇaṃ mukham / (26.1) Par.?
mama dolāyate cittam itīyaṃ saṃśayopamā // (26.2) Par.?
na padmasyendunigrāhyasyendulajjākarī dyutiḥ / (27.1) Par.?
atas tvanmukham evedam ity asau nirṇayopamā // (27.2) Par.?
śiśirāṃśupratispardhi śrīmat surabhigandhi ca / (28.1) Par.?
ambhojam iva te vaktram iti śleṣopamā smṛtā // (28.2) Par.?
sarūpaśabdavācyatvāt sā samānopamā yathā / (29.1) Par.?
bālevodyānamāleyaṃ sālakānanaśobhinī // (29.2) Par.?
padmaṃ bahurajaś candraḥ kṣayī tābhyāṃ tavānanam / (30.1) Par.?
samānam api sotsekam iti nindopamā smṛtā // (30.2) Par.?
brahmaṇo 'py udbhavaḥ padmaṃ candraḥ śaṃbhuśirodhṛtaḥ / (31.1) Par.?
tau tulyau tvanmukheneti sā praśaṃsopamocyate // (31.2) Par.?
candreṇa tvanmukhaṃ tulyam ity ācikhyāsu me manaḥ / (32.1) Par.?
sa guṇo vāstu doṣo vety ācikhyāsopamāṃ viduḥ // (32.2) Par.?
śatapattraṃ śaraccandras tvadānanam iti trayam / (33.1) Par.?
parasparavirodhīti sā virodhopamā matā // (33.2) Par.?
na jātu śaktir indos te mukhena pratigarjitum / (34.1) Par.?
kalaṅkino jaḍasyeti pratiṣedhopamaiva sā // (34.2) Par.?
mṛgekṣaṇāṅkaṃ te vaktram mṛgeṇaivāṅkitaḥ śaśī / (35.1) Par.?
tathāpi sama evāsau notkarṣīti caṭūpamā // (35.2) Par.?
na padmaṃ mukham evedaṃ na bhṛṅgau cakṣuṣī ime / (36.1) Par.?
iti vispaṣṭasādṛśyāt tattvākhyānopamaiva sā // (36.2) Par.?
candrāravindayoḥ kāntim atikramya mukhaṃ tava / (37.1) Par.?
ātmanaivābhavat tulyam ity asādhāraṇopamā // (37.2) Par.?
sarvapadmaprabhāsāraḥ samāhṛta iva kvacit / (38.1) Par.?
tvadānanaṃ vibhātīti tām abhūtopamāṃ viduḥ // (38.2) Par.?
candrabimbād iva viṣaṃ candanād iva pāvakaḥ / (39.1) Par.?
paruṣā vāg ito vaktrād ity asaṃbhāvitopamā // (39.2) Par.?
candanodakacandrāṃśucandrakāntādiśītalaḥ / (40.1) Par.?
sparśas tavety atiśayaṃ bodhayantī bahūpamā // (40.2) Par.?
candrabimbād ivotkīrṇaṃ padmagarbhād ivoddhṛtam / (41.1) Par.?
tava tanvaṅgi vadanam ity asau vikriyopamā // (41.2) Par.?
pūṣṇy ātapa ivāhnīva pūṣā vyomnīva vāsaraḥ / (42.1) Par.?
vikramas tvayy adhāl lakṣmīm iti mālopamā matā // (42.2) Par.?
vākyārtheṇaiva vākyārthaḥ ko 'pi yady upamīyate / (43.1) Par.?
ekānekevaśabdatvāt sā vākyārthopamā dvidhā // (43.2) Par.?
tvadānanam adhīrākṣam āvirdaśanadīdhiti / (44.1) Par.?
bhramadbhṛṅgam ivālakṣyakesaraṃ bhāti paṅkajam // (44.2) Par.?
nalinyā iva tanvaṅgyās tasyāḥ padmam ivānanam / (45.1) Par.?
mayā madhuvrateneva pāyaṃ pāyam aramyata // (45.2) Par.?
vastu kiṃcid upanyasya nyasanāt tatsadharmaṇaḥ / (46.1) Par.?
sāmyapratītir astīti prativastūpamā yathā // (46.2) Par.?
naiko 'pi tvādṛśo 'dyāpi jāyamāneṣu rājasu / (47.1) Par.?
nanu dvitīyo nāsty eva pārijātasya pādapaḥ // (47.2) Par.?
adhikena samīkṛtya hīnam ekakriyāvidhau / (48.1) Par.?
yad bruvanti smṛtā seyaṃ tulyayogopamā yathā // (48.2) Par.?
divo jāgarti rakṣāyai pulomārir bhuvo bhavān / (49.1) Par.?
asurās tena hanyante sāvalepās tvayā nṛpāḥ // (49.2) Par.?
kāntyā candramasaṃ dhāmnā sūryaṃ dhairyeṇa cārṇavam / (50.1) Par.?
rājann anukaroṣīti saiṣā hetūpamā matā // (50.2) Par.?
na liṅgavacane bhinne na hīnādhikatāpi vā / (51.1) Par.?
upamādūṣaṇāyālaṃ yatrodvego na dhīmatām // (51.2) Par.?
strīva gacchati ṣaṇḍho 'yaṃ vakty eṣā strī pumān iva / (52.1) Par.?
prāṇā iva priyo 'yam me vidyā dhanam ivārjitam // (52.2) Par.?
bhavān iva mahīpāla devarājo virājate / (53.1) Par.?
alam aṃśumataḥ kakṣām āroḍhuṃ tejasā nṛpaḥ // (53.2) Par.?
ity evam ādau saubhāgyaṃ na jahāty eva jātucit / (54.1) Par.?
asty eva kvacid udvegaḥ prayoge vāgvidāṃ yathā // (54.2) Par.?
haṃsīva dhavalaś candraḥ sarāṃsīvāmalaṃ nabhaḥ / (55.1) Par.?
bhartṛbhakto bhaṭaḥ śveva khadyoto bhāti bhānuvat // (55.2) Par.?
īdṛśaṃ varjyate sadbhiḥ kāraṇaṃ tatra cintyatām / (56.1) Par.?
guṇadoṣavicārāya svayam eva manīṣibhiḥ // (56.2) Par.?
ivavadvāyathāśabdāḥ samānanibhasaṃnibhāḥ / (57.1) Par.?
tulyasaṃkāśanikāśaprakāśapratirūpakāḥ // (57.2) Par.?
pratipakṣapratidvaṃdvipratyanīkavirodhinaḥ / (58.1) Par.?
sadṛksadṛśasaṃvādisajātīyānuvādinaḥ // (58.2) Par.?
pratibimbapraticchandasarūpasamasaṃmitāḥ / (59.1) Par.?
salakṣaṇasadṛkṣābhasapakṣopamitopamāḥ // (59.2) Par.?
kalpadeśīyadeśyādiḥ prakhyapratinidhī api / (60.1) Par.?
savarṇatulatau śabdau ye cānyūnārthavādinaḥ // (60.2) Par.?
samāsaś ca bahuvrīhiḥ śaśāṅkavadanādiṣu / (61.1) Par.?
spardhate jayati dveṣṭi druhyati pratigarjati // (61.2) Par.?
ākrośaty avajānāti kadarthayati nindati / (62.1) Par.?
viḍambayati saṃdhatte hasatīrṣyaty asūyati // (62.2) Par.?
tasya muṣṇāti saubhāgyaṃ tasya kāntiṃ vilumpati / (63.1) Par.?
tena sārdhaṃ vigṛhṇāti tulāṃ tenādhirohati // (63.2) Par.?
tatpadavyām padaṃ dhatte tasya kakṣāṃ vigāhate / (64.1) Par.?
tam anvety anubadhnāti tacchīlaṃ tanniṣedhati // (64.2) Par.?
tasya cānukarotīti śabdāḥ sādṛśyam ūcakāḥ / (65.1) Par.?
upamāyām ime proktāḥ kavīnāṃ buddhisaukhyadāḥ // (65.2) Par.?
rūpaka
upamaiva tirobhūtabhedā rūpakam ucyate / (66.1) Par.?
yathā bāhulatā pāṇipadmaṃ caraṇapallavaḥ // (66.2) Par.?
aṅgulyaḥ pallavāny āsan kusumāni nakhārciṣaḥ / (67.1) Par.?
bāhū late vasantaśrīs tvaṃ naḥ pratyakṣacāriṇī // (67.2) Par.?
ity etad asamastākhyaṃ samastaṃ pūrvarūpakam / (68.1) Par.?
smitaṃ mukhendor jyotsneti samastavyastarūpakam // (68.2) Par.?
tāmrāṅgulidalaśreṇi nakhadīdhitikesaram / (69.1) Par.?
dhriyate mūrdhni bhūpālair bhavaccaraṇapaṅkajam // (69.2) Par.?
aṅgulyādau dalāditvaṃ pāde cāropya padmatām / (70.1) Par.?
tadyogyasthānavinyāsād etat sakalarūpakam // (70.2) Par.?
akasmād eva te caṇḍi sphuritādharapallavam / (71.1) Par.?
mukhaṃ muktāruco dhatte gharmāmbhaḥkaṇamañjarīḥ // (71.2) Par.?
mañjarīkṛtya gharmāmbhaḥ pallavīkṛtya cādharam / (72.1) Par.?
nānyathā kṛtam atrāsyam ato 'vayavarūpakam // (72.2) Par.?
valgitabhru galadgharmajalam ālohitekṣaṇam / (73.1) Par.?
vivṛṇāti madāvasthām idam vadanapaṅkajam // (73.2) Par.?
avikṛtya mukhāṅgāni mukham evāravindatām / (74.1) Par.?
āsīd gamitam atredam ato 'vayavirūpakam // (74.2) Par.?
madapāṭalagaṇḍena raktanetrotpalena te / (75.1) Par.?
mukhena mugdhaḥ so 'py eṣa jano rāgamayaḥ kṛtaḥ // (75.2) Par.?
ekāṅgarūpakaṃ caitad evaṃ dviprabhṛtīny api / (76.1) Par.?
aṅgāni rūpayanty atra yogāyogau bhidākarau // (76.2) Par.?
smitapuṣpojjvalaṃ lolanetrabhṛṅgam idaṃ mukham / (77.1) Par.?
iti puṣpadvirephāṇāṃ saṃgatyā yuktarūpakam // (77.2) Par.?
idam ārdrasmitajyotsnaṃ snigdhanetrotpalaṃ mukham / (78.1) Par.?
iti jyotsnotpalāyogād ayuktaṃ nāma rūpakam // (78.2) Par.?
rūpaṇād aṅgino 'ṅgānāṃ rūpaṇārūpaṇāśrayāt / (79.1) Par.?
rūpakaṃ viṣamaṃ nāma lalitaṃ jāyate yathā // (79.2) Par.?
madaraktakapolena manmathas tvanmukhendunā / (80.1) Par.?
nartitabhrūlatenālaṃ mardituṃ bhuvanatrayam // (80.2) Par.?
haripādaḥ śirolagnajahnukanyājalāṃśukaḥ / (81.1) Par.?
jayaty asuraniḥśaṅkasurānandotsavadhvajaḥ // (81.2) Par.?
viśeṣaṇasamagrasya rūpaṃ ketor yadīdṛśam / (82.1) Par.?
pāde tadarpaṇād etat saviśeṣaṇarūpakam // (82.2) Par.?
na mīlayati padmāni na nabho 'py avagāhate / (83.1) Par.?
tvanmukhendur mamāsūnāṃ haraṇāyaiva kalpate // (83.2) Par.?
akriyā candrakāryāṇām anyakāryasya ca kriyā / (84.1) Par.?
atra saṃdarśyate yasmād viruddhaṃ nāma rūpakam // (84.2) Par.?
gāmbhīryeṇa samudro 'si gauraveṇāsi parvataḥ / (85.1) Par.?
kāmadatvāc ca lokānām asi tvaṃ kalpapādapaḥ // (85.2) Par.?
gāmbhīryapramukhair atra hetubhiḥ sāgaro giriḥ / (86.1) Par.?
kalpadrumaś ca kriyate tad idaṃ heturūpakam // (86.2) Par.?
rājahaṃsopabhogārthaṃ bhramaraprārthyasaurabham / (87.1) Par.?
sakhi vaktrāmbujam idaṃ taveti śliṣṭarūpakam // (87.2) Par.?
iṣṭaṃ sādharmyavaidharmyadarśanād gauṇamukhyayoḥ / (88.1) Par.?
upamāvyatirekākhyaṃ rūpakadvitayaṃ yathā // (88.2) Par.?
ayam ālohitacchāyo madane mukhacandramāḥ / (89.1) Par.?
saṃnaddhodayarāgasya candrasya pratigarjati // (89.2) Par.?
candramāḥ pīyate devair mayā tvanmukhacandramāḥ / (90.1) Par.?
asamagro 'py asau śaśvad ayam āpūrṇamaṇḍalaḥ // (90.2) Par.?
mukhacandrasya candratvam ittham anyopatāpinaḥ / (91.1) Par.?
na te sundari saṃvādīty etad ākṣeparūpakam // (91.2) Par.?
mukhendur api te caṇḍi māṃ nirdahati nirdayam / (92.1) Par.?
bhāgyadoṣān mamaiveti tat samādhānarūpakam // (92.2) Par.?
mukhapaṅkajaraṅge 'smin bhrūlatānartakī tava / (93.1) Par.?
līlānṛtyaṃ karotīti ramyaṃ rūpakarūpakam // (93.2) Par.?
naitan mukham idaṃ padmaṃ na netre bhramarāv imau / (94.1) Par.?
etāni kesarāṇy eva naitā dantārciṣas tava // (94.2) Par.?
mukhāditvaṃ nivartyaiva padmāditvena rūpaṇāt / (95.1) Par.?
udbhāvitaguṇotkarṣaṃ tat tv āpahnavarūpakam // (95.2) Par.?
na paryanto vikalpānāṃ rūpakopamayor ataḥ / (96.1) Par.?
diṅmātraṃ darśitaṃ dhīrair anuktam anumīyatām // (96.2) Par.?
dīpaka
jātikriyāguṇadravyavācinaikatra vartinā / (97.1) Par.?
sarvavākyopakāraś cet tad āhur dīpakaṃ yathā // (97.2) Par.?
pavano dakṣiṇaḥ parṇaṃ jīrṇaṃ harati vīrudhāṃ / (98.1) Par.?
sa evāvanatāṅgīnāṃ mānabhaṅgāya kalpate // (98.2) Par.?
caranti caturambhodhivelodyāneṣu dantinaḥ / (99.1) Par.?
cakravālādrikuñjeṣu kundabhāso guṇāś ca te // (99.2) Par.?
śyāmalāḥ prāvṛṣeṇyābhir diśo jīmūtapaṅktibhiḥ / (100.1) Par.?
bhuvaś ca sukumārābhir navaśādvalarājibhiḥ // (100.2) Par.?
viṣṇunā vikramasthena dānavānāṃ vibhūtayaḥ / (101.1) Par.?
kvāpi nītāḥ kuto 'py āsann ānītā daivatarddhayaḥ // (101.2) Par.?
ity ādidīpakāny uktāny evaṃ madhyāntayor api / (102.1) Par.?
vākyayor darśayiṣyāmaḥ kāni cittāni tadyathā // (102.2) Par.?
nṛtyanti niculotsaṅge gāyanti ca kalāpinaḥ / (103.1) Par.?
badhnanti ca payodeṣu dṛśo harṣāśrugarbhiṇīḥ // (103.2) Par.?
mando gandhavahaḥ kṣāro vahnir induś ca jāyate / (104.1) Par.?
carcācandanapātaś ca śastrapātaḥ pravāsinām // (104.2) Par.?
jalaṃ jaladharodgīrṇaṃ kulaṃ gṛhaśikhaṇḍinām / (105.1) Par.?
calaṃ ca taḍitāṃ dāma balaṃ kusumadhanvanaḥ // (105.2) Par.?
tvayā nīlotpalaṃ karṇe smareṇāstraṃ śarāsane / (106.1) Par.?
mayāpi maraṇe cetas trayam etat samaṃ kṛtam // (106.2) Par.?
śuklaḥ śvetārciṣo vṛddhyai pakṣaḥ pañcaśarasya saḥ / (107.1) Par.?
sa ca rāgasya rāgo 'pi yūnāṃ ratyutsavaśriyaḥ // (107.2) Par.?
ity ādidīpakatve 'pi pūrvapūrvavyapekṣiṇī / (108.1) Par.?
vākyamālā prayukteti tan mālādīpakaṃ matam // (108.2) Par.?
avalepam anaṅgasya vardhayanti balāhakāḥ / (109.1) Par.?
karśayanti tu gharmasya mārutoddhūtaśīkarāḥ // (109.2) Par.?
avalepapadenātra balāhakapadena ca / (110.1) Par.?
kriye viruddhe saṃyukte tad viruddhārthaṃ dīpakam // (110.2) Par.?
haraty ābhogam āśānāṃ gṛhṇāti jyotiṣāṃ gaṇam / (111.1) Par.?
ādatte cādya me prāṇān asau jaladharāvalī // (111.2) Par.?
anekaśabdopādānāt kriyaikaivātra dīpyate / (112.1) Par.?
yato jaladharāvalyā tasmād ekārthadīpakam // (112.2) Par.?
hṛdyagandhavahās tuṅgās tamālaśyāmalatviṣaḥ / (113.1) Par.?
divi bhramanti jīmūtā bhuvi caite mataṃgajāḥ // (113.2) Par.?
atra dharmair abhinnānām abhrāṇāṃ dantināṃ tathā / (114.1) Par.?
bhramaṇenaiva saṃbandha iti śliṣṭārthadīpakam // (114.2) Par.?
anenaiva prakāreṇa śeṣāṇām api dīpake / (115.1) Par.?
vikalpānām avagatir vidhātavyā vicakṣaṇaiḥ // (115.2) Par.?
arthāvṛttiḥ padāvṛttir ubhayāvṛttir eva ca / (116.1) Par.?
dīpakasthāna eveṣṭam alaṃkāratrayaṃ yathā // (116.2) Par.?
vikasanti kadambāni sphuṭanti kuṭajadrumāḥ / (117.1) Par.?
unmīlanti ca kandalyo dalanti kakubhāni ca // (117.2) Par.?
utkaṇṭhayati meghānāṃ mālā vṛndaṃ kalāpinām / (118.1) Par.?
yūnāṃ cotkaṇṭhayaty eva mānasaṃ makaradhvajaḥ // (118.2) Par.?
jitvā viśvaṃ bhavān atra viharaty avarodhanaiḥ / (119.1) Par.?
viharaty apsarobhis te ripuvargo divaṃ gataḥ // (119.2) Par.?
ākṣepa
pratiṣedhoktir ākṣepas traikālyāpekṣayā tridhā / (120.1) Par.?
athāsya punar ākṣepyabhedānantyād anantatā // (120.2) Par.?
anaṅgaḥ pañcabhiḥ puṣpair viśvaṃ vyajayateṣubhiḥ / (121.1) Par.?
ity asaṃbhāvyam athavā vicitrā vastuśaktayaḥ // (121.2) Par.?
ity anaṅgajayāyogabuddhir hetubalād iha / (122.1) Par.?
pravṛttaiva yad ākṣiptā vṛttākṣepaḥ sa īdṛśaḥ // (122.2) Par.?
kutaḥ kuvalayaṃ karṇe karoṣi kalabhāṣiṇi / (123.1) Par.?
kim apāṅgam aparyāptam asmin karmaṇi manyase // (123.2) Par.?
sa vartamānākṣepo 'yaṃ kurvaty evāsitotpala / (124.1) Par.?
karṇe kācit priyeṇaivaṃ cāṭukāreṇa rudhyate // (124.2) Par.?
satyaṃ bravīmi na tvaṃ māṃ draṣṭuṃ vallabha lapsyase / (125.1) Par.?
anyacumbanasaṃkrāntalākṣāraktena cakṣuṣā // (125.2) Par.?
so 'yaṃ bhaviṣyadākṣepaḥ prāg evātimanasvinī / (126.1) Par.?
kadācid aparādho 'sya bhāvīty evam arundhayat // (126.2) Par.?
tava tanvaṅgi mithyaiva rūḍham aṅgeṣu mārdavam / (127.1) Par.?
yadi satyaṃ mṛdūny eva kim akāṇḍe rujanti mām // (127.2) Par.?
dharmākṣepo 'yam ākṣiptam aṅganāgātramārdavam / (128.1) Par.?
kāmukena yad atraivaṃ karmaṇā tadvirodhinā // (128.2) Par.?
sundarī sā bhavaty evaṃ vivekaḥ kena jāyate / (129.1) Par.?
prabhāmātraṃ hi taralaṃ dṛśyate na tadāśrayaḥ // (129.2) Par.?
dharmyākṣepo 'yam ākṣipto dharmī dharmaṃ prabhāhvayam / (130.1) Par.?
anujñāyaiva yad rūpam atyāścaryaṃ vivakṣatā // (130.2) Par.?
cakṣuṣī tava rajyete sphuraty adharapallavaḥ / (131.1) Par.?
bhruvau ca bhugne na tathāpy aduṣṭasyāsti me bhayam // (131.2) Par.?
sa eṣa kāraṇākṣepaḥ pradhānaṃ kāraṇaṃ bhiyaḥ / (132.1) Par.?
svāparādho niṣiddho 'tra yat priyeṇa paṭīyasā // (132.2) Par.?
dūre priyatamaḥ so 'yam āgato jaladāgamaḥ / (133.1) Par.?
dṛṣṭāś ca phullā niculā na mṛtā cāsmi kiṃ nv idam // (133.2) Par.?
kāryākṣepaḥ sa kāryasya maraṇasya nivartanāt / (134.1) Par.?
tatkāraṇam upanyasya dāruṇaṃ jaladāgamam // (134.2) Par.?
na ciraṃ mama tāpāya tava yātrā bhaviṣyati / (135.1) Par.?
yadi yāsyasi yātavyam alam āśaṅkayātra te // (135.2) Par.?
ity anujñāmukhenaiva kāntasyākṣipyate gatiḥ / (136.1) Par.?
maraṇaṃ sūcayantyaiva so 'nujñākṣepa ucyate // (136.2) Par.?
dhanaṃ ca bahu labhyaṃ te sukhaṃ kṣemaṃ ca vartmani / (137.1) Par.?
na ca me prāṇasaṃdehas tathāpi priya mā sma gāḥ // (137.2) Par.?
ity ācakṣāṇayā hetūn priyayātrānubandhinaḥ / (138.1) Par.?
prabhutvenaiva ruddhas tat prabhutvākṣepa ucyate // (138.2) Par.?
jīvitāśā balavatī dhanāśā durbalā mama / (139.1) Par.?
gaccha vā tiṣṭha vā kānta svavasthā tu niveditā // (139.2) Par.?
asāv anādarākṣepo yad anādaravad vacaḥ / (140.1) Par.?
priyaprayāṇaṃ rundhatyā prayuktam iha raktayā // (140.2) Par.?
gaccha gacchasi cet kānta panthānaḥ santu te śivāḥ / (141.1) Par.?
mamāpi janma tatraiva bhūyād yatra gato bhavān // (141.2) Par.?
ity āśīrvacanākṣepo yad āśīrvādavartmanā / (142.1) Par.?
svāvasthāṃ sūcayantyaiva kāntayātrā niṣidhyate // (142.2) Par.?
yadi satyaiva yātrā te kāpy anyā mṛgyatāṃ tvayā / (143.1) Par.?
aham adyaiva ruddhāsmi randhrāpekṣeṇa mṛtyunā // (143.2) Par.?
ity eṣa paruṣākṣepaḥ paruṣākṣarapūrvakam / (144.1) Par.?
kāntasyākṣipyate yasmāt prasthānaṃ premanighnayā // (144.2) Par.?
gantā ced gaccha tūrṇaṃ te karṇau yānti purā ravāḥ / (145.1) Par.?
ārtabandhumukhodgīrṇāḥ prayāṇaparipanthinaḥ // (145.2) Par.?
sācivyākṣepa evaiṣa yad atra pratiṣidhyate / (146.1) Par.?
priyaprayāṇaṃ sācivyaṃ kurvaty evātiraktayā // (146.2) Par.?
gaccheti vaktum icchāmi matpriya tvatpriyaiṣiṇī / (147.1) Par.?
nirgacchati mukhād vāṇī mā gā iti karomi kim // (147.2) Par.?
yatnākṣepaḥ sa yatnasya kṛtasyāniṣṭavastuni / (148.1) Par.?
viparītaphalotpatter ānarthakyopadarśanāt // (148.2) Par.?
kṣaṇaṃ darśanavighnāya pakṣmaspandāya kupyataḥ / (149.1) Par.?
premṇaḥ prayāṇaṃ tvaṃ brūhi mayā tasyeṣṭam iṣyate // (149.2) Par.?
so 'yaṃ paravaśākṣepo yat premaparatantrayā / (150.1) Par.?
tayā niṣidhyate yātrānyasyārthasyopasūcanāt // (150.2) Par.?
sahiṣye virahaṃ nātha dehy adṛśyāñjanaṃ mama / (151.1) Par.?
yad aktanetrāṃ kandarpaḥ prahartā māṃ na paśyati // (151.2) Par.?
duṣkaraṃ jīvanopāyam upanyasyoparudhyate / (152.1) Par.?
patyuḥ prasthānam ity āhur upāyākṣepam īdṛśam // (152.2) Par.?
pravṛttaiva prayāmīti vāṇī vallabha te mukhāt / (153.1) Par.?
ayatāpi tvayedānīṃ mandapremṇā mamāsti kim // (153.2) Par.?
roṣākṣepo 'yam udriktasnehaniryantritātmanā / (154.1) Par.?
saṃrabdhayā priyārabdhaṃ prayāṇaṃ yan niṣidhyate // (154.2) Par.?
mugdhā kāntasya yātroktiśravaṇād eva mūrchitā / (155.1) Par.?
buddhvā vakti priyaṃ dṛṣṭvā kiṃ cireṇāgato bhavān // (155.2) Par.?
iti tatkālasambhūtamūrchayākṣipyate gatiḥ / (156.1) Par.?
kāntasya kātarākṣyā yan mūrchākṣepaḥ sa īdṛśaḥ // (156.2) Par.?
nāghrātaṃ na kṛtaṃ karṇe strībhir madhuni nārpitam / (157.1) Par.?
tvaddviṣāṃ dīrghikāsyeva viśīrṇaṃ nīlam utpalam // (157.2) Par.?
asāv anukrośākṣepaḥ sānukrośam ivotpale / (158.1) Par.?
vyāvartya karma tadyogyaṃ śocyāvasthopadarśanāt // (158.2) Par.?
amṛtātmani padmānāṃ dveṣṭari snigdhatārake / (159.1) Par.?
mukhendau tava satyasmin apareṇa kim indunā // (159.2) Par.?
iti mukhendur ākṣipto guṇān gauṇenduvartinaḥ / (160.1) Par.?
tatsamān darśayitveha śliṣṭākṣepas tathāvidhaḥ // (160.2) Par.?
artho na saṃbhṛtaḥ kaścin na vidyā kācid arcitā / (161.1) Par.?
na tapaḥ saṃcintaṃ kiṃcid gataṃ ca sakalaṃ vayaḥ // (161.2) Par.?
asāv anuśayākṣepo yasmād anuśayottaram / (162.1) Par.?
arthārjanāder vyāvṛttir darśiteha gatāyuṣā // (162.2) Par.?
kim ayaṃ śaradambhodaḥ kiṃ vā haṃsakadambakam / (163.1) Par.?
rutaṃ nūpurasaṃvādi śrūyate tan na toyadaḥ // (163.2) Par.?
ity ayaṃ saṃśayākṣepaḥ saṃśayo yan nivartyate / (164.1) Par.?
dharmeṇa haṃsasulabhenāspṛṣṭaghanajānitā // (164.2) Par.?
citram ākrāntaviśvo 'pi vikramas te na tṛpyati / (165.1) Par.?
kadā vā dṛśyate tṛptir udīrṇasya havirbhujaḥ // (165.2) Par.?
ayam arthāntarākṣepaḥ prakrānto yan nivāryate / (166.1) Par.?
vismayo 'rthāntarasyeha darśanāt tatsadharmaṇaḥ // (166.2) Par.?
na stūyase narendra tvaṃ dadāsīti kadācana / (167.1) Par.?
svam eva matvā gṛhṇanti yatas tvaddhanam arthinaḥ // (167.2) Par.?
ityevamādir ākṣepo hetvākṣepa iti smṛtaḥ / (168.1) Par.?
anenaiva diśānye 'pi vikalpāḥ śakyam ūhitum // (168.2) Par.?
jñeyaḥ so 'rthāntaranyāso vastu prastutya kiṃcana / (169.1) Par.?
tatsādhanasamarthasya nyāso yo 'nyasya vastunaḥ // (169.2) Par.?
viśvavyāpī viśeṣasthaḥ śleṣāviddho virodhavān / (170.1) Par.?
ayuktakārī yuktātmā yuktāyukto viparyayaḥ // (170.2) Par.?
ityevamādayo bhedāḥ prayogeṣv asya lakṣitāḥ / (171.1) Par.?
udāharaṇamālaiṣāṃ rūpavyaktyai nidarśyate // (171.2) Par.?
bhagavantau jagannetre sūryācandramasāv api / (172.1) Par.?
paśya gacchata evāstaṃ niyatiḥ kena laṅghyate // (172.2) Par.?
payomucaḥ parītāpaṃ haranty eva śarīriṇām / (173.1) Par.?
nav ātmalābho mahatāṃ paraduḥkhopaśāntaye // (173.2) Par.?
utpādayati lokasya prītiṃ malayamārutaḥ / (174.1) Par.?
nanu dākṣiṇyasampannaḥ sarvasya bhavati priyaḥ // (174.2) Par.?
jagad ānandayaty eṣa malino 'pi niśākaraḥ / (175.1) Par.?
anugṛhṇāti hi parān sadoṣo 'pi dvijeśvaraḥ // (175.2) Par.?
madhupānakalāt kaṇṭhān nirgato 'py alināṃ dhvaniḥ / (176.1) Par.?
kaṭur bhavati karṇasya kāmināṃ pāpam īdṛśam // (176.2) Par.?
ayaṃ mama dahaty aṅgam ambhojadalasaṃstaraḥ / (177.1) Par.?
hutāśanapratinidhir dāhātmā nanu yujyate // (177.2) Par.?
kṣiṇotu kāmaṃ śītāṃśuḥ kiṃ vasanto dunoti mām / (178.1) Par.?
malinācaritaṃ karma surabher nanv asāṃpratam // (178.2) Par.?
kumudāny api dāhāya kim ayaṃ kamalākaraḥ / (179.1) Par.?
na hīndugṛhyeṣūgreṣu sūryagṛhyo madhur bhavet // (179.2) Par.?
vyatireka
śabdopātte pratīte vā sādṛśye vastunor dvayoḥ / (180.1) Par.?
tatra yad bhedakathanaṃ vyatirekaḥ sa kathyate // (180.2) Par.?
dhairyalāvaṇyagāmbhīryapramukhais tvam udanvataḥ / (181.1) Par.?
guṇais tulyo 'si bhedas tu vapuṣaivedṛśena te // (181.2) Par.?
ity ekavyatireko 'yaṃ dharmeṇaikatravartinā / (182.1) Par.?
pratītiviṣayaprāpter bhedasyobhayavartinaḥ // (182.2) Par.?
abhinnavelau gambhīrāv amburāśir bhavān api / (183.1) Par.?
asāv añjanasaṃkāśas tvaṃ tu cāmīkaradyutiḥ // (183.2) Par.?
ubhayavyatireko 'yam ubhayor bhedakau guṇau / (184.1) Par.?
kārṣṇyaṃ piśaṅgatā cobhau yat pṛthag darśitāv iha // (184.2) Par.?
tvaṃ samudraś ca durvārau mahāsattvau satejasau / (185.1) Par.?
ayaṃ tu yuvayor bhedaḥ sa jaḍātmā paṭur bhavān // (185.2) Par.?
sa eṣa śleṣarūpatvāt saśleṣa iti gṛhyatām / (186.1) Par.?
sākṣepaś ca sahetuś ca darśyate tad api dvayam // (186.2) Par.?
sthitimān api dhīro 'pi ratnānām ākaro 'pi san / (187.1) Par.?
tava kakṣāṃ na yāty eva malino makarālayaḥ // (187.2) Par.?
vahann api mahīṃ kṛtsnāṃ saśailadvīpasāgarām / (188.1) Par.?
bhartṛbhāvād bhujaṅgānāṃ śeṣas tvatto nikṛṣyate // (188.2) Par.?
śabdopādānasādṛśyavyatireko 'yam īdṛśaḥ / (189.1) Par.?
pratīyamānasādṛśyo 'py asti so 'py abhidhīyate // (189.2) Par.?
tvanmukhaṃ kamalaṃ ceti dvayor apy anayor bhidā / (190.1) Par.?
kamalaṃ jalasaṃrohi tvanmukhaṃ tvadupāśrayam // (190.2) Par.?
abhrūvilāsam aspṛṣṭamadarāgaṃ mṛgekṣaṇam / (191.1) Par.?
idaṃ tu nayanadvandvaṃ tava tadguṇabhūṣitam // (191.2) Par.?
pūrvasmin bhedamātroktir asmin ādhikyadarśanam / (192.1) Par.?
sadṛśavyatirekaś ca punar anyaḥ pradarśyate // (192.2) Par.?
tvanmukhaṃ puṇḍarīkaṃ ca phulle surabhigandhinī / (193.1) Par.?
bhramadbhramaram ambhojaṃ lolanetraṃ mukhaṃ tu te // (193.2) Par.?
candro 'yam ambarottaṃso haṃso 'yaṃ toyabhūṣaṇam / (194.1) Par.?
nabho nakṣatramālīdam utphullakumudaṃ payaḥ // (194.2) Par.?
pratīyamānaśauklyādisāmyayor viyadambhasoḥ / (195.1) Par.?
kṛtaḥ pratītaśuddhyoś ca bhedo 'smiṃś candrahaṃsayoḥ // (195.2) Par.?
pūrvatra śābdavat sāmyam ubhayatrāpi bhedakam / (196.1) Par.?
bhṛṅganetrādi tulyaṃ tat sadṛśavyatirekatā // (196.2) Par.?
aratnālokasaṃhāryam ahāryaṃ sūryaraśmibhiḥ / (197.1) Par.?
dṛṣṭirodhakaraṃ yūnāṃ yauvanaprabhavaṃ tamaḥ // (197.2) Par.?
sajātīvyatireko 'yaṃ tamojāter idaṃ tamaḥ / (198.1) Par.?
dṛṣṭirodhitayā tulyaṃ bhinnam anyair adarśi tat // (198.2) Par.?
vibhāvanā
prasiddhahetuvyāvṛttyā yat kiṃcit kāraṇāntaram / (199.1) Par.?
yatra svābhāvikatvaṃ vā vibhāvyaṃ sā vibhāvanā // (199.2) Par.?
apītakṣībakādambam asaṃmṛṣṭābhalāmbaram / (200.1) Par.?
aprasāditaśuddhāmbu jagad āsīn manoharam // (200.2) Par.?
anañjitāsitā dṛṣṭir bhrūr anāvarjitā natā / (201.1) Par.?
arañjito 'ruṇaś cāyam adharas tava sundari // (201.2) Par.?
yad apītādijanyaṃ syāt kṣībatvādyanyahetujam / (202.1) Par.?
ahetukaṃ ca tasyeha vivakṣety aviruddhatā // (202.2) Par.?
vaktraṃ nisargasurabhi vapur avyājasundaram / (203.1) Par.?
akāraṇaripuś candro nirnimittāsuhṛt smaraḥ // (203.2) Par.?