Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 8311
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
punaḥ kathārambhakāle rājaputrair uktam ārya vigrahaḥ śruto 'smābhiḥ / (1.1) Par.?
sandhir adhunābhidhīyatām / (1.2) Par.?
viṣṇuśarmeṇoktam śrūyatām / (1.3) Par.?
sandhim api kathayāmi / (1.4) Par.?
yasyāyam ādyaḥ ślokaḥ / (1.5) Par.?
vṛtte mahati saṅgrāme rājñor nihatasenayoḥ / (1.6) Par.?
stheyābhyāṃ gṛdhracakrābhyāṃ vācā sandhiḥ kṛtaṃ kṣaṇāt // (1.7) Par.?
rājaputrā ūcuḥ katham etat / (2.1) Par.?
viṣṇuśarmā kathayati tatas tena rājahaṃsena uktam kenāsmaddurge nikṣipto 'gniḥ kiṃ pārakyeṇa kiṃ vāsmaddurgavāsinā kenāpi vipakṣaprayuktena / (2.2) Par.?
cakravāko brūte deva bhavato niṣkāraṇabandhur asau meghavarṇaḥ saparivāro na dṛśyate / (2.3) Par.?
tan manye tasyaiva viceṣṭitam idam / (2.4) Par.?
rājā kṣaṇaṃ vicintyāha asti tāvad evam / (2.5) Par.?
mama durdaivam etat / (2.6) Par.?
tathā coktam / (2.7) Par.?
aparādhaḥ sa daivasya na punar mantriṇām ayam / (2.8) Par.?
kāryaṃ sucaritaṃ kvāpi daivayogād vinaśyati // (2.9) Par.?
viṣamāṃ hi daśāṃ prāpya daivaṃ garhayate naraḥ / (3.1) Par.?
ātmanaḥ karmadoṣāṃś ca naiva jānāty apaṇḍitaḥ // (3.2) Par.?
aparaṃ ca / (4.1) Par.?
suhṛdāṃ hitakāmānāṃ yo vākyaṃ nābhinandati / (4.2) Par.?
sa kūrma iva durbuddhiḥ kāṣṭhād bhraṣṭo vinaśyati // (4.3) Par.?
anyac ca / (5.1) Par.?
rakṣitavyaṃ sadā vākyaṃ vākyād bhavati nāśanam / (5.2) Par.?
haṃsābhyāṃ nīyamānasya kūrmasya patanaṃ yathā // (5.3) Par.?
rājāha katham etat / (6.1) Par.?
mantrī kathayati / (6.2) Par.?
asti magadhadeśe phullotpalābhidhānaṃ saraḥ / (6.3) Par.?
tatra ciraṃ saṅkaṭavikaṭanāmānau haṃsau nivasataḥ / (6.4) Par.?
tayor mitraṃ kambugrīvanāmā kūrmaś ca prativasati / (6.5) Par.?
athaikadā dhīvarair āgatya tathoktaṃ yatatrāsmābhir adyoṣitvā prātar matsyakūrmādayo vyāpādayitavyāḥ / (6.6) Par.?
tad ākarṇya kūrmo haṃsāv āha suhṛdau śruto 'yaṃ dhīvarālāpaḥ / (6.7) Par.?
adhunā kiṃ mayā kartavyam / (6.8) Par.?
haṃsāv āhatuḥ jñāyatāṃ tāvat / (6.9) Par.?
punas tāvat prātar yad ucitaṃ tat kartavyam / (6.10) Par.?
kūrmo brūte maivam / (6.11) Par.?
yato dṛṣṭavyatikaro 'ham atra / (6.12) Par.?
yathā coktam / (6.13) Par.?
anāgatavidhātā ca pratyutpannamatis tathā / (6.14) Par.?
dvāv eva sukham edhete yadbhaviṣyo vinaśyati // (6.15) Par.?
tāv ūcatuḥ katham etat / (7.1) Par.?
kūrmaḥ kathayati / (7.2) Par.?
purāsmin eva sarasy evaṃvidheṣv eva dhīvareṣūpasthiteṣu matsyatrayeṇālocitam / (7.3) Par.?
tatrānāgatavidhātā nāmaiko matsyaḥ / (7.4) Par.?
tenoktam ahaṃ tāvajjalāśayāntaraṃ gacchāmi / (7.5) Par.?
ity uktvā sa hradāntaraṃ gataḥ / (7.6) Par.?
apareṇa pratyutpannamatināmnā matsyenābhihitaṃ bhaviṣyadarthe pramāṇābhāvāt kutra mayā gantavyam tad utpanne yathākāryaṃ tad anuṣṭheyam / (7.7) Par.?
tathā coktam / (7.8) Par.?
utpannām āpadaṃ yas tu samādhatte sa buddhimān / (7.9) Par.?
vaṇijo bhāryayā jāraḥ pratyakṣe nihnuto yathā // (7.10) Par.?
yadbhaviṣyaḥ pṛcchati katham etat / (8.1) Par.?
pratyutpannamatiḥ kathayati / (8.2) Par.?
purā vikramapure samudradatto nāma vaṇig asti / (8.3) Par.?
tasya ratnaprabhā nāma gṛhiṇī svasevakena saha sadā ramate / (8.4) Par.?
yataḥ / (8.5) Par.?
na strīṇām apriyaḥ kaścit priyo vāpi na vidyate / (8.6) Par.?
gāvas tṛṇam ivāraṇye prārthayante navaṃ navam // (8.7) Par.?
athaikadā sā ratnaprabhā tasya sevakasya mukhe cumbanaṃ dadatī samudradattena avalokitā / (9.1) Par.?
tataḥ sā bandhakī satvaraṃ bhartuḥ samīpaṃ matvāha nātha etasya sevakasya mahatī nikṛtiḥ / (9.2) Par.?
yato 'yaṃ caurikāṃ kṛtvā karpūraṃ khādatīti / (9.3) Par.?
mayāsya mukham āghrāya jñātam / (9.4) Par.?
tathā coktam / (9.5) Par.?
āhāro dviguṇaḥ strīṇāṃ buddhis tāsāṃ caturguṇā / (9.6) Par.?
ṣaḍguṇo vyavasāyaś ca kāmāś cāṣṭaguṇaḥ smṛtaḥ // (9.7) Par.?
tacchrutvā sevakenāpi prakupyoktaṃ nātha yasya svāmino gṛhe etādṛśī bhāryā tatra sevakena kathaṃ sthātavyam yatra ca pratikṣaṇaṃ gṛhiṇī sevakasya mukhaṃ jighrati / (10.1) Par.?
tato 'sāv utthāya calitaḥ / (10.2) Par.?
sādhunā ca yatnāt prabodhya dhṛtaḥ / (10.3) Par.?
ato 'haṃ bravīmyutpannām āpadam ityādi / (10.4) Par.?
tato yadbhaviṣyeṇoktam / (10.5) Par.?
yad abhāvi na tad bhāvi bhāvi cenna tad anyathā / (10.6) Par.?
iti cintāviṣaghno 'yam agadaḥ kiṃ na pīyate // (10.7) Par.?
tataḥ prātar jālena baddhaḥ pratyutpannamatir mṛtavad ātmānaṃ saṃdarśya sthitaḥ / (11.1) Par.?
tato jālād apasārito yathāśakty utplutya gabhīraṃ nīraṃ praviṣṭaḥ / (11.2) Par.?
yadbhaviṣyaś ca dhīvaraiḥ prāpto vyāpāditaḥ / (11.3) Par.?
ato 'haṃ bravīmyanāgatavidhātā ca ityādi / (11.4) Par.?
tad yathāham anyaṃ hradaṃ prāpnomi tathā kriyatām / (11.5) Par.?
haṃsāv āhatuḥ jalāśayāntare prāpte tava kuśalam / (11.6) Par.?
sthale gacchatas te ko vidhiḥ / (11.7) Par.?
kūrma āha yathāhaṃ bhavadbhyāṃ sahākāśavartmanā yāmi tathā vidhīyatām / (11.8) Par.?
haṃsau brūtaḥ katham upāyaḥ sambhavati / (11.9) Par.?
kacchapo vadati yuvābhyāṃ cañcudhṛtaṃ kāṣṭhakhaṇḍam ekaṃ mayā mukhenāvalambitavyam / (11.10) Par.?
tataś ca yuvayoḥ pakṣabalena mayāpi sukhena gantavyam / (11.11) Par.?
haṃsau brūtaḥ sambhavaty eṣa upāyaḥ / (11.12) Par.?
kintu / (11.13) Par.?
upāyaṃ cintayet prājño hy apāyam api cintayet / (11.14) Par.?
paśyato bakamūrkhasya nakulair bhakṣitāḥ sutāḥ // (11.15) Par.?
kūrmaḥ pṛcchati katham etat / (12.1) Par.?
tau kathayataḥ / (12.2) Par.?
asty uttarāpathe gṛdhrakūṭanāmni parvate mahān pippalavṛkṣaḥ / (12.3) Par.?
tatrāneke bakā nivasanti / (12.4) Par.?
tasya vṛkṣasyādhastād vivare sarpas tiṣṭhati / (12.5) Par.?
sa ca bakānāṃ bālāpatyāni khādati / (12.6) Par.?
atha śokārtānāṃ vilāpaṃ śrutvā kenacid vṛddhabakenābhihitaṃ bho evaṃ kuruta yūyaṃ matsyān upādāya nakulavivarād ārabhya sarpavivaraṃ yāvatpaṅktikrameṇa ekaikaśo vikirata / (12.7) Par.?
tatas tadāhāralubdhair nakulair āgatya sarpo draṣṭavyaḥ / (12.8) Par.?
svabhāvadveṣād vyāpadayitavyaś ca / (12.9) Par.?
tathānuṣṭhite sati tad vṛttam / (12.10) Par.?
atha nakulair vṛkṣopari bakaśāvakānāṃ rāvaḥ śrutaḥ / (12.11) Par.?
paścāt tadvṛkṣam āruhya bakaśāvakāḥ khāditāḥ / (12.12) Par.?
ata āvāṃ brūvaḥ upāyaṃ cintayan ityādi / (12.13) Par.?
āvābhyāṃ nīyamānaṃ tvām avalokya lokaiḥ kiṃcid vaktavyam eva / (12.14) Par.?
yadi tvam uttaraṃ dāsyasi tadā tvanmaraṇam / (12.15) Par.?
tat sarvathaiva sthīyatām / (12.16) Par.?
kūrmo vadati kim aham aprājñaḥ nāham uttaraṃ dāsyāmi / (12.17) Par.?
na kimapi mayā vaktavyam / (12.18) Par.?
tathānuṣṭhite tathāvidhaṃ kūrmam ālokya sarve gorakṣakāḥ paścād dhāvanti vadanti ca aho mahad āścaryam pakṣibhyāṃ kūrmo nīyate / (12.19) Par.?
kaścid vadati yady ayaṃ kūrmaḥ patati tadātraiva paktvā khāditavyaḥ / (12.20) Par.?
kaścid vadati sarasas tīre dagdhvā khāditavyo 'yam / (12.21) Par.?
kaścid vadati gṛhaṃ nītvā bhakṣaṇīyaḥ / (12.22) Par.?
iti / (12.23) Par.?
tadvacanaṃ śrutvā sa kūrmaḥ kopāviṣṭo vismṛtapūrvasaṃskāraḥ prāha yuṣmābhir bhasma bhakṣitavyam iti vadann eva patitas tair vyāpāditaś ca / (12.24) Par.?
ato 'haṃ bravīmi suhṛdāṃ hitakāmānām ityādi / (12.25) Par.?
atha praṇidhir bakas tatrāgatyovāca deva prāg eva mayā nigaditaṃ durgaśodha hi pratikṣaṇaṃ kartavyam iti / (12.26) Par.?
tac ca yuṣmābhir na kṛtaṃ tadanavadhānasya phalam idam anubhūtam / (12.27) Par.?
durgadāho meghavarṇena vāyasena gṛdhrapratyuktena kṛtaḥ / (12.28) Par.?
rājā niḥśvasyāha / (12.29) Par.?
praṇayād upakārād vā yo viśvasiti śatruṣu / (12.30) Par.?
sa supta iva vṛkṣāgrāt patitaḥ pratibudhyate // (12.31) Par.?
atha praṇidhir uvāca ito durgadāhaṃ vidhāya yadā yato meghavarṇas tadā citravarṇena prasāditenoktam ayaṃ meghavarṇo 'tra karpūradvīparājye'bhiṣicyatām / (13.1) Par.?
tathā coktam / (13.2) Par.?
kṛtakṛtyasya bhṛtyasya kṛtaṃ naiva praṇāśayet / (13.3) Par.?
phalena manasā vācā dṛṣṭyā cainaṃ praharṣayet // (13.4) Par.?
cakravāko brūte deva śrutaṃ yat praṇidhiḥ kathayati / (14.1) Par.?
rājā prāha tatas tataḥ / (14.2) Par.?
praṇidhir uvāca tataḥ pradhānamantriṇā gṛdhreṇābhihitaṃ deva nedam ucitam / (14.3) Par.?
prasādāntaraṃ kimapi kriyatām / (14.4) Par.?
yataḥ / (14.5) Par.?
avicārayato yuktikathanaṃ tuṣakhaṇḍanam / (14.6) Par.?
nīceṣūpakṛtaṃ rājan bālukāsv iva mūtritam // (14.7) Par.?
mahatām āspade nīcaḥ kadāpi na kartavyaḥ / (15.1) Par.?
tathā coktam / (15.2) Par.?
nīcaḥ ślāghyapadaṃ prāpya svāminaṃ hantum icchati / (15.3) Par.?
mūṣiko vyāghratāṃ prāpya muniṃ hantuṃ gato yathā // (15.4) Par.?
citravarṇaḥ pṛcchati katham etat / (16.1) Par.?
mantrī kathayati / (16.2) Par.?
asti gautamasya maharṣes tapovane mahātapā nāma muniḥ / (16.3) Par.?
tatra tena āśramasaṃnidhāne mūṣikaśāvakaḥ kākamukhād bhraṣṭo dṛṣṭaḥ / (16.4) Par.?
tato dayāyuktena tena muninā nīvārakaṇaiḥ saṃvardhitaḥ / (16.5) Par.?
tato biḍālas taṃ mūṣikaṃ khāditum upadhāvati / (16.6) Par.?
tam avalokya mūṣikas tasya muneḥ kroḍe praviveśa / (16.7) Par.?
tato muninoktaṃ mūṣika tvaṃ mārjāro bhava / (16.8) Par.?
tataḥ sa biḍālaḥ kukkuraṃ dṛṣṭvā palāyate / (16.9) Par.?
tato muninoktaṃ kukkurād bibheṣi tvam eva kukkuro bhava / (16.10) Par.?
sa ca kukkuro vyāghrād bibheti tatas tena muninā kukkuro vyāghraḥ kṛtaḥ / (16.11) Par.?
atha taṃ vyāghraṃ munir mūṣiko 'yam iti paśyati / (16.12) Par.?
atha taṃ muniṃ vyāghraṃ ca dṛṣṭvā sarve vadantyanena muninā mūṣiko vyāghratāṃ nītaḥ / (16.13) Par.?
etacchrutvā savyatho vyāghro 'cintayad yāvad anena muninā sthīyate tāvad idaṃ me svarūpākhyānam akīrtikaraṃ na palāyiṣyate ity ālocya mūṣikas taṃ muniṃ hantuṃ gataḥ / (16.14) Par.?
tato muninā taj jñātvāpunar mūṣiko bhava ity uktvā mūṣika eva kṛtaḥ / (16.15) Par.?
ato 'haṃ bravīmi nīcaḥ ślāghyapadaṃ prāpyetyādi // (16.16) Par.?
aparaṃ ca / (17.1) Par.?
deva sukaram idam iti na mantavyam / (17.2) Par.?
śṛṇu / (17.3) Par.?
bhakṣayitvā bahūn matsyān uttamādhamamadhyamān / (17.4) Par.?
atilobhād bakaḥ paścān mṛtaḥ karkaṭakagrahāt // (17.5) Par.?
citravarṇaḥ pṛcchati katham etat / (18.1) Par.?
mantrī kathayati / (18.2) Par.?
asti mālavaviṣaye padmagarbhābhidhānaṃ saraḥ / (18.3) Par.?
tatraiko vṛddho bakaḥ sāmarthyahīna udvignam ivātmānaṃ darśayitvā sthitaḥ / (18.4) Par.?
sa ca kenacit kulīraṇe dūrād eva dṛṣṭaḥ / (18.5) Par.?
pṛṣṭaś ca kim iti bhavān atrāhāratyāgena tiṣṭhati / (18.6) Par.?
bakenoktaṃ matsyā mama jīvanahetavaḥ / (18.7) Par.?
te kaivartair āgatya vyāpādayitavyā iti vārtā nagaropānte mayā śrutā / (18.8) Par.?
ato vartanābhāvād evāsmanmaraṇam upasthitam iti jñātvāhāre'py anādaraḥ kṛtaḥ / (18.9) Par.?
tato matsyair ālocitamiha samaye tāvad upakāraka evāyaṃ lakṣyate / (18.10) Par.?
tad ayam eva yathākartavyaṃ pṛcchyatām / (18.11) Par.?
tathā coktam / (18.12) Par.?
upakartrāriṇā sandhir na mitreṇāpakāriṇā / (18.13) Par.?
upakārāpakāro hi lakṣyaṃ lakṣaṇam etayoḥ // (18.14) Par.?
matsyā ūcuḥ bho baka ko 'tra asmākaṃ rakṣaṇopāyaḥ / (19.1) Par.?
bako brūte asti rakṣaṇopāyo jalāśayāntarāśrayaṇam / (19.2) Par.?
tatrāham ekaikaśo yuṣmān nayāmi / (19.3) Par.?
matsyā āhuḥ evam astu / (19.4) Par.?
tato 'sau duṣṭabakas tān matsyān ekaikaśo nītvā khādati / (19.5) Par.?
anantaraṃ kulīras tam uvāca bho baka mām api tatra naya / (19.6) Par.?
tato bako 'py apūrvakulīramāṃsārthī sādaraṃ taṃ nītvā sthale dhṛtavān / (19.7) Par.?
kulīro 'pi matsyakaṇṭakākīrṇaṃ taṃ sthalam ālokyācintayathā hato 'smi mandabhāgyaḥ / (19.8) Par.?
bhavatu idānīṃ samayocitaṃ vyavahariṣyāmi / (19.9) Par.?
yataḥ / (19.10) Par.?
tāvad bhayena bhetavyaṃ yāvad bhayam anāgatam / (19.11) Par.?
āgataṃ tu bhayaṃ dṛṣṭvā praharatvayam abhītivat // (19.12) Par.?
kiṃca / (20.1) Par.?
abhiyukto yadā paśyen na kiṃcid gatim ātmanaḥ / (20.2) Par.?
yudhyamānas tadā prājño mriyate ripuṇā saha // (20.3) Par.?
ity ālocya sa kulīrakas tasya bakasya grīvāṃ cicheda / (21.1) Par.?
atha sa bakaḥ pañcatvaṃ gataḥ / (21.2) Par.?
ato 'haṃ bravīmi bhakṣayitvā bahūn matsyān ityādi / (21.3) Par.?
tataś citravarṇo 'vadacchṛṇu tāvan mantrin mayaitad ālocitam / (21.4) Par.?
asti yad atrāvasthitenānena meghavarṇena rājñā yāvanti vastūni karpūradvīpasyottamāni tāvanty asmākam upanetavyāni / (21.5) Par.?
tenāsmābhir mahāsukhena vindhyācale sthātavyam / (21.6) Par.?
dūradarśī vihasyāha deva / (21.7) Par.?
anāgatavatīṃ cintāṃ kṛtvā yas tu prahṛṣyati / (21.8) Par.?
sa tiraskāram āpnoti bhagnabhāṇḍo dvijo yathā // (21.9) Par.?
rājāha katham etat / (22.1) Par.?
mantrī kathayati / (22.2) Par.?
asti devīkoṭanāmni nagare devaśarmā nāma brāhmaṇaḥ / (22.3) Par.?
tena mahāviṣuvatsaṅkrāntyāṃ saktupūrṇaśarāva ekaḥ prāptaḥ / (22.4) Par.?
tatas tam ādāyāsau kumbhakārasya bhāṇḍapūrṇamaṇḍapaikadeśe raudreṇākulitaḥ suptaḥ / (22.5) Par.?
tataḥ sakturakṣārthaṃ haste daṇḍam ekam ādāyācintayad adyāhaṃ saktuśarāvaṃ vikrīya daśa kapardakān prāpsyāmi tadātraiva taiḥ kapardakair ghaṭaśarāvādikam upakrīyānekadhā vṛddhais taddhanaiḥ punaḥ punaḥ pūrgavastrādim upakrīya vikrīya lakṣasaṅkhyāni dhanāni kṛtvā vivāhacatuṣṭayaṃ kariṣyāmi / (22.6) Par.?
anantaraṃ tāsu svapatnīṣu yā rūpayauvanavatī tasyām adhikānurāgaṃ kariṣyāmi / (22.7) Par.?
sapatnyo yadā dvandvaṃ kariṣyāmi tadā kopākulo 'haṃ tāḥ sarvā laguḍena tāḍayiṣyāmīty abhidhāya tena laguḍaḥ prakṣiptaḥ / (22.8) Par.?
tena saktuśarāvaś cūrṇito bhāṇḍāni ca bahūni bhagnāni / (22.9) Par.?
tatas tena śabdenāgatena kumbhakāreṇa tathāvidhāni bhāṇḍāny avalokya brāhmaṇas tiraskṛto maṇḍapād bahiṣkṛtaś ca / (22.10) Par.?
ato 'haṃ bravīmi anāgatavatīṃ cintām ityādi / (22.11) Par.?
tato rājā rahasi gṛdhram uvāca tāta yathā kartavyaṃ tathopadiśa / (22.12) Par.?
gṛdhro brūte / (22.13) Par.?
madoddhatasya nṛpateḥ prakīrṇasyeva dantinaḥ / (22.14) Par.?
gacchanty unmārgayātasya netāraḥ khalu vācyatām // (22.15) Par.?
śṛṇu deva kim asmābhir baladarpād durgaṃ bhagnam uta tava pratāpādhiṣṭhitenopāyena / (23.1) Par.?
rājāha bhavatām upāyena / (23.2) Par.?
gṛdhro brūte yady asmadvacanaṃ kriyate tadā svadeśe gamyatām / (23.3) Par.?
anyathā varṣākāle prāpte punas tulyabalena vigrahe saty asmākaṃ parabhūmiṣṭhānāṃ svadeśagamanam api durlabhaṃ bhaviṣyati / (23.4) Par.?
tatsukhaśobhārthaṃ saṃdhāya gamyatām / (23.5) Par.?
durgaṃ bhagnaṃ kīrtiś ca labdheva / (23.6) Par.?
mama saṃmataṃ tāvad etat / (23.7) Par.?
yataḥ / (23.8) Par.?
yo hi dharmaṃ puraskṛtya hitvā bhartuḥ priyāpriye / (23.9) Par.?
apriyāṇy āha pathyāni tena rājā sahāyavān // (23.10) Par.?
anyac ca / (24.1) Par.?
suhṛdbalaṃ tathā rājyam ātmānaṃ kīrtim eva ca / (24.2) Par.?
yudhi sandehadolāsthaṃ ko hi kuryād abāliśaḥ // (24.3) Par.?
aparaṃ ca / (25.1) Par.?
sandhim icchet samenāpi saṃdigdho vijayo yudhi / (25.2) Par.?
nahi saṃśayitaṃ kuryād ity uvāca bṛhaspatiḥ // (25.3) Par.?
api ca / (26.1) Par.?
yuddhe vināśo bhavati kadācid ubhayor api / (26.2) Par.?
sundopasundāv anyonyaṃ naṣṭau tulyabalau na kim // (26.3) Par.?
rājovāca katham etat / (27.1) Par.?
mantrī kathayati / (27.2) Par.?
purā daityau sahodarau sundopasundanāmānau mahatā kāyakleśena trailokyarājyakāmanayā cirāc candraśekharam ārādhitavantau / (27.3) Par.?
tatas tayor bhagavān parituṣṭaḥ san varaṃ varayatam ity uvāca / (27.4) Par.?
anantaraṃ tayoḥ kaṇṭhādhiṣṭhitāyāḥ sarasvatyāḥ prabhāvāt tāv anyad vaktukāmāv anyadabhihitavantau yady āvayor bhavān parituṣṭas tadā svapriyāṃ pārvatīṃ parameśvaro dadātu / (27.5) Par.?
atha bhagavatā kruddhena varadānasyāvaśyakatayā vicāramūḍhayoḥ pārvatī pradattā / (27.6) Par.?
tatas tasyā rūpalāvaṇyalubdhābhyāṃ jagadghātibhyāṃ masasotsukābhyāṃ pāpatimirābhyām mamety anyonyaṃ kalahāyamānābhyāṃ pramāṇapuruṣaḥ kaścit pṛcchyatām iti matau kṛtāyāṃ sa eva bhaṭṭārako vṛddhadvijarūpaḥ samāgatya tatropasthitaḥ / (27.7) Par.?
anantaram āvābhyām iyaṃ svabalalabdhā kasyeyam āvayor bhavati iti brāhmaṇam apṛcchatām / (27.8) Par.?
brāhmaṇo brūte / (27.9) Par.?
jñānaśreṣṭho dvijaḥ pūjyaḥ kṣatriyo balavān api / (27.10) Par.?
dhanadhānyādhiko vaiśyaḥ śūdras tu dvijasevayā // (27.11) Par.?
tad yuvāṃ kṣātradharmānugau / (28.1) Par.?
yuddha eva yuvayor niyama ity abhihite sati sādhūktam aneneti kṛtvānyonyatulyavīryau samakālam anyonyaghātena vināśam upāgatau / (28.2) Par.?
ato 'haṃ bravīmi sandhim icchet samenāpi ityādi / (28.3) Par.?
rājāha tat prāg eva kiṃ nedam upadiṣṭaṃ bhavadbhiḥ / (28.4) Par.?
mantrī brūte tadā madvacanaṃ kim avasānaparyantaṃ śrutaṃ bhavadbhiḥ tadāpi mama saṃmatyā nāyaṃ vigrahārambhaḥ / (28.5) Par.?
yataḥ sādhuguṇayukto 'yaṃ hiraṇyagarbho na vigrāhyaḥ / (28.6) Par.?
tathā coktam / (28.7) Par.?
satyārthau dhārmiko 'nāryo bhrātṛsaṅghātavān balī / (28.8) Par.?
anekayuddhavijayī saṃdheyāḥ sapta kīrtitāḥ // (28.9) Par.?
satyo 'nupālayan satyaṃ saṃdhito naiti vikriyām / (29.1) Par.?
prāṇabādhe'pi suvyaktam āryo nāyāty anārthatām // (29.2) Par.?
dhārmikasyābhiyuktasya sarva eva hi yudhyate / (30.1) Par.?
prajānurāgād dharmāc ca duḥkhocchedyo hi dhārmikaḥ // (30.2) Par.?
sandhiḥ kāryo 'py anāryeṇa vināśe samupasthite / (31.1) Par.?
vinā tasyāśrayeṇāryo na kuryāt kālayāpanam // (31.2) Par.?
saṃhatatvād yathā veṇur niviḍaiḥ kaṇṭakair vṛtaḥ / (32.1) Par.?
na śakyate samucchettuṃ bhrātṛsaṅghātavāṃs tathā // (32.2) Par.?
balinā saha yoddhavyam iti nāsti nidarśanam / (33.1) Par.?
prativātaṃ na hi ghanaḥ kadācid upasarpati // (33.2) Par.?
jamadagneḥ sutasyeva sarvaḥ sarvatra sarvadā / (34.1) Par.?
anekayuddhajayinaḥ pratāpād eva bhajyate // (34.2) Par.?
anekayuddhavijayī sandhānaṃ yasya gacchati / (35.1) Par.?
tatpratāpena tasyāśu vaśam āyānti śatravaḥ // (35.2) Par.?
tatra tāvad bahubhir guṇair upetaḥ saṃdheyo 'yaṃ rājā / (36.1) Par.?
cakravāko 'vadatpraṇidhe sarvam avagatam / (36.2) Par.?
vraja / (36.3) Par.?
punar āgamiṣyasi / (36.4) Par.?
atha rājā hiraṇyagarbhaś cakravākaṃ pṛṣṭavān mantrin asaṃdheyāḥ kati tān śrotum icchāmi / (36.5) Par.?
mantrī brūte deva kathayāmi / (36.6) Par.?
śṛṇu / (36.7) Par.?
bālo vṛddho dīrgharogī tathājñātibahiṣkṛtaḥ / (36.8) Par.?
bhīruko bhīrukajano lubdho lubdhajanas tathā // (36.9) Par.?
viraktaprakṛtiś caiva viṣayeṣv atisaktimān / (37.1) Par.?
anekacittamantras tu devabrāhmaṇanindakaḥ // (37.2) Par.?
daivopahatakaś caiva tathā daivaparāyaṇaḥ / (38.1) Par.?
durbhikṣavyasanopeto balavyasanasaṅkulaḥ // (38.2) Par.?
adeśastho bahuripur yuktaḥ kālena yaś ca na / (39.1) Par.?
satyadharmavyapetaś ca viṃśatiḥ puruṣā amī // (39.2) Par.?
etaiḥ sandhiṃ na kurvīta vigṛhṇīyāt tu kevalam / (40.1) Par.?
ete vigṛhyamāṇā hi kṣipraṃ yānti ripor vaśam // (40.2) Par.?
bālasyālpaprabhāvatvān na loko yoddhum icchati / (41.1) Par.?
yuddhāyuddhaphalaṃ yasmāj jñātuṃ śakto na bāliśaḥ // (41.2) Par.?
utsāhaśaktihīnatvād vṛddho dīrghāmayas tathā / (42.1) Par.?
svair eva paribhūyete dvāv apy etāv asaṃśayam // (42.2) Par.?
sukhacchedyo hi bhavati sarvajñātibahiṣkṛtaḥ / (43.1) Par.?
ta evainaṃ vinighnanti jñātayas tv ātmasātkṛtāḥ // (43.2) Par.?
bhīrur yuddhaparityāgāt svayam eva praṇaśyati / (44.1) Par.?
tathaiva bhīrupuruṣaḥ saṅgrāme tair vimucyate // (44.2) Par.?
lubdhasyāsaṃvibhāgitvān na yudhyante'nujīvinaḥ / (45.1) Par.?
lubdhānujīvī tair eva dānabhinnair nihanyate // (45.2) Par.?
saṃtyajyate prakṛtibhir viraktaprakṛtir yudhi / (46.1) Par.?
sukhābhiyojyo bhavati viṣaye 'tisaktimān // (46.2) Par.?
anekacittamantras tu dveṣyo bhavati mantriṇām / (47.1) Par.?
anavasthitacittatvāt karyataḥ sa upekṣyate // (47.2) Par.?
sadādharmabalīyastvād devabrāhmaṇanindakaḥ / (48.1) Par.?
viśīryate svayaṃ hy eṣa daivopahatakas tathā // (48.2) Par.?
sampatteś ca vipatteś ca daivam eva hi kāraṇam / (49.1) Par.?
iti daivaparo dhyāyann ātmanā na viceṣṭate // (49.2) Par.?
durbhikṣavyasanī caiva svayam eva viṣīdati / (50.1) Par.?
balavyasanasaktasya yoddhuṃ śaktir na jāyate // (50.2) Par.?
adeśastho hi ripuṇā svalpakenāpi hanyate / (51.1) Par.?
grāho 'lpīyān api jale jalendram api karṣati // (51.2) Par.?
bahuśatrus tu saṃtrastaḥ śyenamadhye kapotavat / (52.1) Par.?
yenaiva gacchati pathā tenaivāśu vipadyate // (52.2) Par.?
akālayuktasainyas tu hanyate kālayodhinā / (53.1) Par.?
kauśikena hatajyotirniśītha iva vāyasaḥ // (53.2) Par.?
satyadharmavyapetena saṃdadhyān na kadācana / (54.1) Par.?
sa saṃdhito 'py asādhutvād acirād yāti vikriyām // (54.2) Par.?
aparam api kathayāmi sandhivigrahayānāsanasaṃśrayadvaidhībhāvāḥ ṣāḍguṇyam / (55.1) Par.?
karmaṇām ārambhopāyaḥ / (55.2) Par.?
puruṣadravyasampat / (55.3) Par.?
deśakāvibhāgaḥ / (55.4) Par.?
vinipātapratīkāraḥ / (55.5) Par.?
kāryasiddhiś ceti pañcāṅgo mantraḥ / (55.6) Par.?
sāmadānabhedadaṇḍāś catvāra upāyāḥ / (55.7) Par.?
utsāhaśaktiḥ mantraśaktiḥ prabhuśaktiś ceti śaktitrayam / (55.8) Par.?
etat sarvam ālocya nityaṃ vijigīṣavo bhavanti mahāntaḥ / (55.9) Par.?
yataḥ / (55.10) Par.?
yā hi prāṇaparityāgamūlyenāpi na labhyate / (55.11) Par.?
sā śrīr nītividaṃ paśya cañcalāpi pradhāvati // (55.12) Par.?
yathā coktam / (56.1) Par.?
vittaṃ sadā yasya samaṃ vibhaktaṃ gūḍhaś caraḥ saṃnibhṛtaś ca mantraḥ / (56.2) Par.?
na cāpriyaṃ prāṇiṣu yo bravīti sa sāgarāntāṃ pṛthivīṃ praśāsti // (56.3) Par.?
kintu deva yadyapi mahāmantriṇā gṛdhreṇa sandhānam upanyastaṃ tathāpi tena rājñā samprati bhūtajayadarpān na mantavyam / (57.1) Par.?
deva tad evaṃ kriyatāṃ / (57.2) Par.?
siṃhaladvīpasya mahābalo nāma sāraso rājāsmanmitraṃ jambudvīpe kopaṃ janayatu / (57.3) Par.?
yataḥ / (57.4) Par.?
suguptim ādhāya susaṃhatena balena vīro vicarann arātim / (57.5) Par.?
saṃtāpayed yena samaṃ sutaptastaptena sandhānam upaiti taptaḥ // (57.6) Par.?
rājñā evam astv iti nigadya vicitranāmā bakaḥ suguptalekhaṃ dattvā siṃhaladvīpaṃ prahitaḥ / (58.1) Par.?
atha praṇidhiḥ punar āgatyovāca deva śrūyatāṃ tāvat tatratyaprastāvaḥ / (58.2) Par.?
evaṃ tatra gṛdhreṇoktaṃ deva meghavarṇas tatra ciram uṣitaḥ / (58.3) Par.?
sa vetti kiṃ saṃdheyaguṇayukto hiraṇyagarbho rājā na vā iti / (58.4) Par.?
tato 'sau meghavarṇaś citravarṇena rājñā samāhūya pṛṣṭaḥ vāyasa kīdṛśo hiraṇyagarbho rājā cakravāko mantrī vā kīdṛśaḥ / (58.5) Par.?
vāyasa uvāca deva sa hiraṇyagarbho rājā yudhiṣṭhirasamo mahāśayaḥ satyavāk / (58.6) Par.?
cakravākasamo mantrī na kvāpy avalokyate / (58.7) Par.?
rājāha yady evaṃ tadā katham asau tvayā vañcitaḥ / (58.8) Par.?
vihasya meghavarṇaḥ prāha deva / (58.9) Par.?
viśvāsapratipannānāṃ vañcane kā vidagdhatā / (58.10) Par.?
aṅkam āruhya suptaṃ hi hatvā kiṃ nāma pauruṣam // (58.11) Par.?
śṛṇu deva tena mantriṇāhaṃ prathamadarśane evaṃ vijñātaḥ kintu mahāśayo 'sau rājā tena mayā vipralabdhaḥ / (59.1) Par.?
tathā coktam / (59.2) Par.?
ātmaupamyena yo vetti durjanaṃ satyavādinam / (59.3) Par.?
sa tathā vañcyate dhūrtair brāhmaṇāś chāgato yathā // (59.4) Par.?
rājovāca katham etat / (60.1) Par.?
meghavarṇaḥ kathayati / (60.2) Par.?
asti gautamasyāraṇye prastutayajñaḥ kaścid brāhmaṇaḥ / (60.3) Par.?
sa ca yajñārthaṃ grāmāntarācchāgam upakrīya skandhe nītvā gaccha dhūrtatrayeṇāvalokitaḥ / (60.4) Par.?
tatas te dhūrtāḥ yady eṣa chāgaḥ kenāpy upāyena labhyate tadā matiprakarṣo bhavatīti samālocya vṛkṣatrayatale krośāntareṇa tasya brāhmaṇasyāgamanaṃ pratīkṣya pathi sthitāḥ / (60.5) Par.?
tatraikena dhūrtena gacchan sa brāhmaṇo 'bhihitaḥ bho brāhmaṇa kim iti tvayā kukkuraḥ skandhenohyate / (60.6) Par.?
vipreṇoktaṃ nāyaṃ śvā kintu yajñacchāgaḥ / (60.7) Par.?
athāntarasthitenānyena dhūrtena tathaivoktam / (60.8) Par.?
tad ākarṇya brāhmaṇaś chāgaṃ bhūmau nidhāya muhur nirīkṣya punaḥ skandhe kṛtvā dolāyamānamatiś calitaḥ / (60.9) Par.?
yataḥ / (60.10) Par.?
matir dolāyate satyaṃ satām api khaloktibhiḥ / (60.11) Par.?
tābhir viśvāsitaś cāsau mriyate citrakarṇavat // (60.12) Par.?
rājāha katham etat / (61.1) Par.?
sa kathayati / (61.2) Par.?
asti kasmiṃścid vanoddeśe madotkaṭo nāma siṃhaḥ / (61.3) Par.?
tasya sevakās trayaḥ kāko vyāghro jambukaś ca / (61.4) Par.?
atha tair bhramadbhiḥ sārthabhraṣṭaḥ kaścid uṣṭro dṛṣṭaḥ / (61.5) Par.?
pṛṣṭaś ca kuto bhavān āgataḥ sārthād bhraṣṭaḥ / (61.6) Par.?
sa cātmavṛttāntam akathayat / (61.7) Par.?
tatas tair nītvā siṃhāyāsau samarpitaḥ / (61.8) Par.?
tena cābhayavācaṃ dattvā citrakarṇa iti nāma kṛtvā sthāpitaḥ / (61.9) Par.?
atha kadācit siṃhasya śarīravaikalyād bhūrivṛṣṭikāraṇāc cāhāram alabhamānās te vyagrā babhūvuḥ / (61.10) Par.?
tatas tair ālocitam / (61.11) Par.?
citrakarṇam eva yathā svāmī vyāpādayati tathānuṣṭhīyatām / (61.12) Par.?
kim anena kaṇṭakabhujāsmākam / (61.13) Par.?
vyāghra uvāca svāminābhayavācaṃ dattvānugṛhīto 'yaṃ tat katham evaṃ sambhavati / (61.14) Par.?
kāko brūte iha samaye parikṣīṇaḥ svāmī pāpam api kariṣyati / (61.15) Par.?
yataḥ / (61.16) Par.?
tyajet kṣudhārtā mahilā svaputraṃ khādet kṣudhārtā bhujagī svamaṇḍam / (61.17) Par.?
bubhukṣitaḥ kiṃ na karoti pāpaṃ kṣīṇā narā niṣkaruṇā bhavanti // (61.18) Par.?
anyac ca / (62.1) Par.?
mattaḥ pramattaś conmattaḥ śrāntaḥ kruddho bubhukṣitaḥ / (62.2) Par.?
lubdho bhīrus tvarāyuktaḥ kāmukaś ca na dharmavit // (62.3) Par.?
iti saṃcintya sarve siṃhāntikaṃ jagmuḥ / (63.1) Par.?
siṃhenoktamāhārārthaṃ kiṃcit prāptam / (63.2) Par.?
tair uktam deva yatnād api prāptaṃ kiṃcit / (63.3) Par.?
siṃhenoktaṃ ko 'dhunā jīvanopāyaḥ / (63.4) Par.?
kāko vadati deva svādhīnāhāraparityāgāt sarvanāśo 'yam upasthitaḥ / (63.5) Par.?
siṃhenoktamatrāhāraḥ kaḥ svādhīnaḥ / (63.6) Par.?
kākaḥ karṇe kathayati citrakarṇa iti / (63.7) Par.?
siṃho bhūmiṃ spṛṣṭvā karṇau spṛśati / (63.8) Par.?
abravīc cābhayavācaṃ dattvā dhṛto 'yam asmābhiḥ / (63.9) Par.?
tat katham evaṃ sambhavati tathā hi / (63.10) Par.?