Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Poetology

Show parallels  Show headlines
Use dependency labeler
Chapter id: 2255
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
caturmukhamukhāmbhojavanahaṃsavadhūr mama / (1.1) Par.?
mānase ramatāṃ dīrghaṃ sarvaśuklā sarasvatī // (1.2) Par.?
pūrvaśāstrāṇi saṃhṛtya prayogān upalakṣya ca / (2.1) Par.?
yathāsāmarthyam asmābhiḥ kriyate kāvyalakṣaṇam // (2.2) Par.?
iha śiṣṭānuśiṣṭānāṃ śiṣṭānām api sarvathā / (3.1) Par.?
vācām eva prasādena lokayātrā pravartate // (3.2) Par.?
idam andhaṃ tamaḥ kṛtsnaṃ jāyeta bhuvanatrayam / (4.1) Par.?
yadi śabdāhvayaṃ jyotir āsaṃsāraṃ na dīpyate // (4.2) Par.?
ādirājayaśobimbam ādarśaṃ prāpya vāṅmayam / (5.1) Par.?
teṣām asaṃnidhāne 'pi na svayaṃ paśya naśyati // (5.2) Par.?
gaur gauḥ kāmadughā samyak prayuktā smaryate budhaiḥ / (6.1) Par.?
duṣprayuktā punar gotvaṃ prayoktuḥ saiva śaṃsati // (6.2) Par.?
tad alpam api nopekṣyaṃ kāvye duṣṭaṃ kathaṃcana / (7.1) Par.?
syād vapuḥ sundaram api śvitreṇaikena durbhagam // (7.2) Par.?
guṇadoṣān aśāstrajñaḥ kathaṃ vibhajate naraḥ / (8.1) Par.?
kim andhasyādhikāro 'sti rūpabhedopalabdhiṣu // (8.2) Par.?
ataḥ prajānāṃ vyutpattim abhisaṃdhāya sūrayaḥ / (9.1) Par.?
vācāṃ vicitramārgāṇāṃ nibabandhuḥ kriyāvidhim // (9.2) Par.?
taiḥ śarīraṃ ca kāvyānām alaṃkārāś ca darśitāḥ / (10.1) Par.?
śarīraṃ tāvadiṣṭārthavyavacchinnā padāvalī // (10.2) Par.?
padyaṃ gadyaṃ ca miśraṃ ca tat tridhaiva vyavasthitam / (11.1) Par.?
padyaṃ catuṣpadī tac ca vṛttaṃ jātir iti dvidhā // (11.2) Par.?
chandovicityāṃ sakalas tatprabandho nidarśitaḥ / (12.1) Par.?
sā vidyā naur vivikṣūṇāṃ gambhīraṃ kāvyasāgaram // (12.2) Par.?
muktakaṃ kulakaṃ kośaḥ saṃghāta iti tādṛśaḥ / (13.1) Par.?
sargabandhāṃśarūpatvād anuktaḥ padyavistaraḥ // (13.2) Par.?
sargabandho mahākāvyam ucyate tasya lakṣaṇam / (14.1) Par.?
āśīr namaskriyā vastunirdeśo vāpi tanmukham // (14.2) Par.?
itihāsakathodbhūtam itarad vā sadāśrayam / (15.1) Par.?
caturvargaphalāyattaṃ caturodāttanāyakam // (15.2) Par.?
nagarārṇavaśailartucandrārkodayavarṇanaiḥ / (16.1) Par.?
udyānasalilakrīḍāmadhupānaratotsavaiḥ // (16.2) Par.?
vipralambhair vivāhaiś ca kumārodayavarṇanaiḥ / (17.1) Par.?
mantradūtaprayāṇājināyakābhyudayair api // (17.2) Par.?
alaṃkṛtam asaṃkṣiptaṃ rasabhāvanirantaram / (18.1) Par.?
sargair anativistīrṇaiḥ śravyavṛttaiḥ susaṃdhibhiḥ // (18.2) Par.?
sarvatra bhinnavṛttāntair upetaṃ lokarañjanam / (19.1) Par.?
kāvyaṃ kalpottarasthāyi jāyate sadalaṃkṛti // (19.2) Par.?
nyūnam apy atra yaiḥ kaiścid aṅgaiḥ kāvyaṃ na duṣyati / (20.1) Par.?
yady upātteṣu sampattir ārādhayati tadvidaḥ // (20.2) Par.?
guṇataḥ prāg upanyasya nāyakaṃ tena vidviṣām / (21.1) Par.?
nirākaraṇam ity eṣa mārgaḥ prakṛtisundaraḥ // (21.2) Par.?
vaṃśavīryaśrutādīni varṇayitvā ripor api / (22.1) Par.?
tajjayān nāyakotkarṣavarṇanaṃ ca dhinoti naḥ // (22.2) Par.?
apādaḥ padasaṃtāno gadyam ākhyāyikā kathā / (23.1) Par.?
iti tasya prabhedau dvau tayor ākhyāyikā kila // (23.2) Par.?
nāyakenaiva vācyānyā nāyakenetareṇa vā / (24.1) Par.?
svaguṇāviṣkriyā doṣo nātra bhūtārthaśaṃsinaḥ // (24.2) Par.?
api tv aniyamo dṛṣṭas tatrāpy anyair udīraṇāt / (25.1) Par.?
anyo vaktā svayaṃ veti kīdṛg vā bhedalakṣaṇam // (25.2) Par.?
vaktraṃ cāparavaktraṃ ca socchvāsatvaṃ ca bhedakam / (26.1) Par.?
cihnam ākhyāyikāyāś cet prasaṅgena kathāsv api // (26.2) Par.?
āryādivatpraveśaḥ kiṃ na vaktrāparavaktrayoḥ / (27.1) Par.?
bhedaś ca dṛṣṭo lambhādir ucchvāso vāstu kiṃ tataḥ // (27.2) Par.?
tat kathākhyāyikety ekā jātiḥ saṃjñādvayāṅkitā / (28.1) Par.?
atraivāntarbhaviṣyanti śeṣāś cākhyānajātayaḥ // (28.2) Par.?
kanyāharaṇasaṃgrāmavipralambhodayādayaḥ / (29.1) Par.?
sargabandhasamā eva naite vaiśeṣikā guṇāḥ // (29.2) Par.?
kavibhāvakṛtaṃ cihnam anyatrāpi na duṣyati / (30.1) Par.?
mukham iṣṭārthasaṃsiddhyai kiṃ hi na syāt kṛtātmanām // (30.2) Par.?
miśrāṇi nāṭakādīni teṣām anyatra vistaraḥ / (31.1) Par.?
gadyapadyamayī kācit campūr ity abhidhīyate // (31.2) Par.?
tad etad vāṅmayaṃ bhūyaḥ saṃskṛtaṃ prākṛtaṃ tathā / (32.1) Par.?
apabhraṃśaś ca miśraṃ cety āhur āryāś caturvidham // (32.2) Par.?
saṃskṛtaṃ nāma daivī vāg anvākhyātā maharṣibhiḥ / (33.1) Par.?
tadbhavas tatsamo deśīty anekaḥ prākṛtakramaḥ // (33.2) Par.?
mahārāṣṭrāśrayāṃ bhāṣāṃ prakṛṣṭaṃ prākṛtaṃ viduḥ / (34.1) Par.?
sāgaraḥ sūktiratnānāṃ setubandhādi yanmayam // (34.2) Par.?
śaurasenī ca gauḍī ca lāṭī cānyā ca tādṛśī / (35.1) Par.?
yāti prākṛtam ity evaṃ vyavahāreṣu saṃnidhim // (35.2) Par.?
ābhīrādigiraḥ kāvyeṣv apabhraṃśa iti smṛtāḥ / (36.1) Par.?
śāstreṣu saṃskṛtād anyad apabhraṃśatayoditam // (36.2) Par.?
saṃskṛtaṃ sargabandhādi prākṛtaṃ skandhakādikam / (37.1) Par.?
osarādīny apabhraṃśo nāṭakādi tu miśrakam // (37.2) Par.?
kathāpi sarvabhāṣābhiḥ saṃskṛtena ca badhyate / (38.1) Par.?
bhūtabhāṣāmayīṃ prāhur adbhutārthāṃ bṛhatkathām // (38.2) Par.?
lāsyacchalitaśampādi prekṣārtham itarat punaḥ / (39.1) Par.?
śravyam eveti saiṣāpi dvayī gatir udāhṛtā // (39.2) Par.?
vaidarbha/gauḍa
asty aneko girāṃ mārgaḥ sūkṣmabhedaḥ parasparam / (40.1) Par.?
tatra vaidarbhagauḍīyau varṇyete prasphuṭāntarau // (40.2) Par.?
śleṣaḥ prasādaḥ samatā mādhuryaṃ sukumāratā / (41.1) Par.?
arthavyaktir udāratvam ojaḥkāntisamādhayaḥ // (41.2) Par.?
iti vaidarbhamārgasya prāṇā daśa guṇāḥ smṛtāḥ / (42.1) Par.?
eṣāṃ viparyayaḥ prāyo lakṣyate gauḍavartmani // (42.2) Par.?
śliṣṭam aspṛṣṭaśaithilyam alpaprāṇākṣarottaram / (43.1) Par.?
śithilaṃ mālatīmālā lolālikalilā yathā // (43.2) Par.?
anuprāsadhiyā gauḍais tad iṣṭaṃ bandhagauravāt / (44.1) Par.?
vaidarbhair mālatīdāma laṅghitaṃ bhramarair iti // (44.2) Par.?
prasādavat prasiddhārtham indor indīvaradyuti / (45.1) Par.?
lakṣma lakṣmīṃ tanotīti pratītisubhagaṃ vacaḥ // (45.2) Par.?
vyutpannam iti gauḍīyair nātirūḍham apīṣyate / (46.1) Par.?
yathānatyarjunābjanmasadṛkṣāṅko balakṣaguḥ // (46.2) Par.?
samaṃ bandheṣv aviṣamaṃ te mṛdusphuṭamadhyamāḥ / (47.1) Par.?
bandhā mṛdusphuṭonmiśravarṇavinyāsayonayaḥ // (47.2) Par.?
kokilālāpavācālo mām eti malayānilaḥ / (48.1) Par.?
ucchalacchīkarācchācchanirjharāmbhaḥkaṇokṣitaḥ // (48.2) Par.?
candanapraṇayodgandhir mando malayamārutaḥ / (49.1) Par.?
spardhate ruddhamaddhairyo vararāmāmukhānilaiḥ // (49.2) Par.?
ity anālocya vaiṣamyam arthālaṃkāraḍambarau / (50.1) Par.?
apekṣamāṇā vavṛdhe paurastyā kāvyapaddhatiḥ // (50.2) Par.?
madhuraṃ rasavad vāci vastuny api rasasthitiḥ / (51.1) Par.?
yena mādyanti dhīmanto madhuneva madhuvratāḥ // (51.2) Par.?
yayā kayācicchrutyā yat samānam anubhūyate / (52.1) Par.?
tadrūpā hi padāsattiḥ sānuprāsā rasāvahā // (52.2) Par.?
eṣa rājā yadā lakṣmīṃ prāptavān brāhmaṇapriyaḥ / (53.1) Par.?
tataḥ prabhṛti dharmasya loke 'sminn utsavo 'bhavat // (53.2) Par.?
itīdaṃ nādṛtaṃ gauḍair anuprāsas tu tatpriyaḥ / (54.1) Par.?
anuprāsād api prāyo vaidarbhair idam iṣyate // (54.2) Par.?
anuprāsa (def.)
varṇāvṛttir anuprāsaḥ pādeṣu ca padeṣu ca / (55.1) Par.?
pūrvānubhavasaṃskārabodhinī yadyadūratā // (55.2) Par.?
candre śaranniśottaṃse kundastabakavibhrame / (56.1) Par.?
indranīlanibhaṃ lakṣma saṃdadhāty anilaḥ śriyam // (56.2) Par.?
cāru candramasaṃ bhīru bimbaṃ paśyaitad ambare / (57.1) Par.?
manmano manmathākrāntaṃ nirdayaṃ hantum udyatam // (57.2) Par.?
ity anuprāsam icchanti nātidūrāntaraśrutim / (58.1) Par.?
na tu rāmāmukhāmbhojasadṛśaś candramā iti // (58.2) Par.?
smaraḥ kharaḥ khalaḥ kāntaḥ kāyaḥ kopaś ca naḥ kṛśaḥ / (59.1) Par.?
cyuto māno 'dhiko rāgo moho jāto 'savo gatāḥ // (59.2) Par.?
ityādi bandhapāruṣyaṃ śaithilyaṃ ca nigacchati / (60.1) Par.?
ato naivam anuprāsaṃ dākṣiṇātyāḥ prayuñjate // (60.2) Par.?
āvṛttiṃ varṇasaṃghātagocarāṃ yamakaṃ viduḥ / (61.1) Par.?
tat tu naikāntamadhuram ataḥ paścād vidhāsyate // (61.2) Par.?
kāmaṃ sarvo 'py alaṃkāro rasam arthe niṣiñcati / (62.1) Par.?
tathāpyagrāmyataivaitaṃ bhāraṃ vahati bhūyasā // (62.2) Par.?
kanye kāmayamānaṃ māṃ na tvaṃ kāmayase katham / (63.1) Par.?
iti grāmyo 'yam arthātmā vairasyāya prakalpate // (63.2) Par.?
kāmaṃ kandarpacāṇḍālo mayi vāmākṣi nirdayaḥ / (64.1) Par.?
tvayi nirmatsaro diṣṭyety agrāmyo 'rtho rasāvahaḥ // (64.2) Par.?
śabde 'pi grāmyatāstyeva sā sabhyetarakīrtanāt / (65.1) Par.?
yathā yakārādipadaṃ ratyutsavanirūpaṇe // (65.2) Par.?
padasaṃdhānavṛttyā vā vākyārthatvena vā punaḥ / (66.1) Par.?
duṣpratītikaraṃ grāmyaṃ yathā yā bhavataḥ priyā // (66.2) Par.?
kharaṃ prahṛtya viśrāntaḥ puruṣo vīryavān iti / (67.1) Par.?
evamādi na śaṃsanti mārgayor ubhayor api // (67.2) Par.?
bhaginībhagavatyādi sarvatraivānumanyate / (68.1) Par.?
vibhaktam iti mādhuryam ucyate sukumāratā // (68.2) Par.?
sukumāratā (def.)
aniṣṭhurākṣaraprāyaṃ sukumāram iheṣyate / (69.1) Par.?
bandhaśaithilyadoṣas tu darśitaḥ sarvakomale // (69.2) Par.?
maṇḍalīkṛtya barhāṇi kaṇṭhair madhuragītibhiḥ / (70.1) Par.?
kalāpinaḥ pranṛtyanti kāle jīmūtamālini // (70.2) Par.?
ity anūrjita evārtho nālaṃkāro 'pi tādṛśaḥ / (71.1) Par.?
sukumāratayaivaitad ārohati satāṃ manaḥ // (71.2) Par.?
dīptam ity aparair bhūmnā kṛcchrodyam api badhyate / (72.1) Par.?
nyakṣeṇa kṣayitaḥ pakṣaḥ kṣatriyāṇāṃ kṣaṇād iti // (72.2) Par.?
arthavyaktir aneyatvam arthasya hariṇoddhṛtā / (73.1) Par.?
bhūḥ khurakṣuṇṇanāgāsṛglohitād udadher iti // (73.2) Par.?
mahī mahāvarāheṇa lohitād uddhṛtodadheḥ / (74.1) Par.?
itīyatyeva nirdiṣṭe neyatvam uragāsṛjaḥ // (74.2) Par.?
nedṛśaṃ bahu manyate mārgayor ubhayor api / (75.1) Par.?
na hi pratītiḥ subhagā śabdanyāyavilaṅghinī // (75.2) Par.?
utkarṣavān guṇaḥ kaścid yasminn ukte pratīyate / (76.1) Par.?
tadudārāhvayaṃ tena sanāthā kāvyapaddhatiḥ // (76.2) Par.?
arthināṃ kṛpaṇā dṛṣṭis tvanmukhe patitā sakṛt / (77.1) Par.?
tadavasthā punar deva nānyasya mukham īkṣate // (77.2) Par.?
iti tyāgasya vākye 'sminn utkarṣaḥ sādhu lakṣyate / (78.1) Par.?
anenaiva pathānyatra samānanyāyam ūhyatām // (78.2) Par.?
ślāghyair viśeṣaṇair yuktam udāraṃ kaiścid iṣyate / (79.1) Par.?
yathā līlāmbujakrīḍāsarohemāṅgadādayaḥ // (79.2) Par.?
ojas (def.)
ojaḥ samāsabhūyastvam etad gadyasya jīvitam / (80.1) Par.?
padye 'py adākṣiṇātyānām idam ekaṃ parāyaṇam // (80.2) Par.?
tad gurūṇāṃ laghūnāṃ ca bāhulyālpatvamiśraṇaiḥ / (81.1) Par.?
uccāvacaprakāraṃ tad dṛśyam ākhyāyikādiṣu // (81.2) Par.?
astamastakaparyastasamastārkāṃśusaṃstarā / (82.1) Par.?
pīnastanasthitātāmrakamravastreva vāruṇī // (82.2) Par.?
iti padye 'pi paurastyā badhnanty ojasvinīr giraḥ / (83.1) Par.?
anye tv anākulaṃ hṛdyam icchanty ojo girāṃ yathā // (83.2) Par.?
payodharataṭotsaṅgalagnasaṃdhyātapāṃśukā / (84.1) Par.?
kasya kāmāturaṃ ceto vāruṇī na kariṣyati // (84.2) Par.?
kāntaṃ sarvajagatkāntaṃ laukikārthānatikramāt / (85.1) Par.?
tac ca vārttābhidhāneṣu varṇanāsvapi dṛśyate // (85.2) Par.?
gṛhāṇi nāma tāny eva taporāśir bhavādṛśaḥ / (86.1) Par.?
saṃbhāvayati yāny eva pāvanaiḥ pādapāṃsubhiḥ // (86.2) Par.?
anayor anavadyāṅgi stanayor jṛmbhamāṇayoḥ / (87.1) Par.?
avakāśo na paryāptas tava bāhulatāntare // (87.2) Par.?
iti saṃbhāvyam evaitad viśeṣākhyānasaṃskṛtam / (88.1) Par.?
kāntaṃ bhavati sarvasya lokayātrānuvartinaḥ // (88.2) Par.?
lokātīta ivātyartham adhyāropya vivakṣitaḥ / (89.1) Par.?
yo 'rthas tenāti tuṣyanti vidagdhā netare janāḥ // (89.2) Par.?
devadhiṣṇyam ivārādhyam adyaprabhṛti no gṛham / (90.1) Par.?
yuṣmatpādarajaḥpātadhautaniḥśeṣakilbiṣam // (90.2) Par.?
alpaṃ nirmitam ākāśam anālocyaiva vedhasā / (91.1) Par.?
idam evaṃvidhaṃ bhāvi bhavatyāḥ stanajṛmbhaṇam // (91.2) Par.?
idam atyuktir ity uktam etad gauḍopalālitam / (92.1) Par.?
prasthānaṃ prākpraṇītaṃ tu sāram anyasya vartmanaḥ // (92.2) Par.?
anyadharmas tato'nyatra lokasīmānurodhinā / (93.1) Par.?
samyag ādhīyate yatra sa samādhiḥ smṛto yathā // (93.2) Par.?
kumudāni nimīlanti kamalāny unmiṣanti ca / (94.1) Par.?
iti netrakriyādhyāsāllabdhā tadvācinī śrutiḥ // (94.2) Par.?
niḥṣṭhyūtodgīrṇavāntādi gauṇavṛttivyapāśrayam / (95.1) Par.?
atisundaram anyatra grāmyakakṣāṃ vigāhate // (95.2) Par.?
padmāny arkāṃśuniḥṣṭhyūtāḥ pītvā pāvakavipruṣaḥ / (96.1) Par.?
bhūyo vamantīva mukhair udgīrṇāruṇareṇubhiḥ // (96.2) Par.?
iti hṛdyam ahṛdyaṃ tu niḥṣṭhīvati vadhūr iti / (97.1) Par.?
yugapan naikadharmāṇām adhyāsaś ca smṛto yathā // (97.2) Par.?
gurugarbhabharaklāntāḥ stanantyo meghapaṅktayaḥ / (98.1) Par.?
acalādhityakotsaṅgam imāḥ samadhiśerate // (98.2) Par.?
utsaṅgaśayanaṃ sakhyāḥ stananaṃ gauravaṃ klamaḥ / (99.1) Par.?
itīme garbhiṇīdharmā bahavo'pyatra darśitāḥ // (99.2) Par.?
tad etat kāvyasarvasvaṃ samādhir nāma yo guṇaḥ / (100.1) Par.?
kavisārthaḥ samagro'pi tam ekam anugacchati // (100.2) Par.?
iti mārgadvayaṃ bhinnaṃ tatsvarūpanirūpaṇāt / (101.1) Par.?
tadbhedās tu na śakyante vaktuṃ pratikavi sthitāḥ // (101.2) Par.?
ikṣukṣīraguḍādīnāṃ mādhuryasyāntaraṃ mahat / (102.1) Par.?
tathāpi na tad ākhyātuṃ sarasvatyāpi śakyate // (102.2) Par.?
naisargikī ca pratibhā śrutaṃ ca bahu nirmalam / (103.1) Par.?
amandaś cābhiyogo 'syāḥ kāraṇaṃ kāvyasampadaḥ // (103.2) Par.?
na vidyate yady api pūrvavāsanāguṇānubandhi pratibhānam adbhutam / (104.1) Par.?
śrutena yatnena ca vāg upāsitā dhruvaṃ karoty eva kamapy anugraham // (104.2) Par.?
tadastatandrair aniśaṃ sarasvatī śramād upāsyā khalu kīrtim īpsubhiḥ / (105.1) Par.?
kṛśe kavitve 'pi janāḥ kṛtaśramāḥ vidagdhagoṣṭhīṣu vihartum īśate // (105.2) Par.?
Duration=0.3621768951416 secs.