Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2258
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto bandhanādhyāyaṃ vyācakṣmahe / (1.1) Par.?
svābhāvikadravatve sati vahninānucchidyamānatvaṃ mūrtibaddhatvam // (1.2) Par.?
vipinauṣadhipākasiddham etadghṛtatailādyapi durnivāravīryam / (2.1) Par.?
kimayaṃ punar īśvarāṅgajanmā ghanajāmbūnadacandrabhānujīrṇaḥ // (2.2) Par.?
19 saṃskāras
etatsādhakānyūnaviṃśatikarmāṇi bhavanti / (3.1) Par.?
mardanamūrchanotthāpanasvedanapātanabodhananiyamanasaṃdīpanānuvāsanagaganādigrāsapramāṇacāraṇagarbhadrutibāhyadrutiyogajāraṇarañjanasāraṇakrāmaṇavedhanabhakṣaṇāni // (3.2) Par.?
rel. rites before starting the saṃskāras
sampūjya śrīguruṃ kanyāṃ baṭukaṃ ca gaṇādhipam / (4.1) Par.?
yoginīṃ kṣetrapālāṃśca caturdhābalipūrvakam // (4.2) Par.?
sūtaṃ rahasyanilaye sumuhūrte vidhorbale / (5.1) Par.?
khalve pāṣāṇaje lohe sudṛḍhe sārasambhave // (5.2) Par.?
tādṛśasvacchamasṛṇacaturaṅgulamardake / (6.1) Par.?
nikṣipya siddhamantreṇa rakṣitaṃ dvitrisevakaiḥ // (6.2) Par.?
bhiṣag vimardayeccūrṇair militaiḥ ṣoḍaśāṃśataḥ / (7.1) Par.?
sūtasya gālitair vastrairvakṣyamāṇadravādibhiḥ // (7.2) Par.?
mardayenmūrchayetsūtaṃ punarutthāpya saptaśaḥ / (8.1) Par.?
mercury:: śodhana
rakteṣṭakāniśādhūmasārorṇābhasmatumbikaiḥ / (8.2) Par.?
jambīradravasaṃyuktair nāgadoṣāpanuttaye // (8.3) Par.?
viśālāṅkolacūrṇena vaṅgadoṣaṃ vimuñcati / (9.1) Par.?
rājavṛkṣasya mūlasya cūrṇena saha kanyayā // (9.2) Par.?
maladoṣāpanuttyarthaṃ mardanotthāpane śubhe / (10.1) Par.?
kṛṣṇadhattūrakadrāvaiś cāñcalyavinivṛttaye // (10.2) Par.?
triphalākanyakātoyair viṣadoṣopaśāntaye / (11.1) Par.?
giridoṣaṃ trikaṭunā kanyātoyena yatnataḥ // (11.2) Par.?
citrakasya ca cūrṇena sakanyenāgnināśanam / (12.1) Par.?
āranālena coṣṇena pratidoṣaṃ viśodhayet / (12.2) Par.?
evaṃ saṃśodhitaḥ sūtaḥ saptadoṣavivarjitaḥ / (12.3) Par.?
jāyate kāryakartā ca hy anyathā kāryanāśanaḥ // (12.4) Par.?
mercury:: utthāpana
utthāpanāvaśiṣṭaṃ tu cūrṇaṃ pātanayantrake / (13.1) Par.?
dhṛtvordhvabhāṇḍe saṃlagnaṃ saṃharetpāradaṃ bhiṣak // (13.2) Par.?
svedana
rasaṃ caturguṇe vastre baddhvā dolākṛtaṃ pacet / (14.1) Par.?
dinaṃ vyoṣavarāvahnikanyākalkeṣu kāñjike / (14.2) Par.?
doṣaśeṣāpanuttyarthamidaṃ svedanamucyate // (14.3) Par.?
kāñjika:: production
nānādhānyair yathāprāptais tuṣavarjair jalānvitaiḥ / (15.1) Par.?
mṛdbhāṇḍaṃ pūritaṃ rakṣed yāvadamlatvamāpnuyāt // (15.2) Par.?
tanmadhye ghanavāṅmuṇḍī viṣṇukrāntāpunarnavā / (16.1) Par.?
mīnākṣī caiva sarpākṣī sahadevī śatāvarī // (16.2) Par.?
triphalā girikarṇī ca haṃsapādī ca citrakaḥ / (17.1) Par.?
samūlakāṇḍaṃ piṣṭvā tu yathālābhaṃ vinikṣipet // (17.2) Par.?
pūrvāmlabhāṇḍamadhye tu dhānyāmlakamidaṃ bhavet / (18.1) Par.?
svedanādiṣu sarvatra rasarājasya yojayet // (18.2) Par.?
atyamlamāranālaṃ vā tadabhāve prayojayet / (19.1) Par.?
ūrdhvapātana
bhāgās trayo rasasyārkacūrṇasyaiko'tha nimbukaiḥ / (19.2) Par.?
etatsaṃmardayettāvadyāvadāyāti piṇḍatām // (19.3) Par.?
tatpiṇḍaṃ talabhāṇḍasthamūrdhvabhāṇḍe jalaṃ kṣipet / (20.1) Par.?
kṛtvālavālaṃ kenāpi dattvā vārdraṃ hi plotakam // (20.2) Par.?
saṃmudryāgnim adhastasya caturyāmaṃ prabodhayet / (21.1) Par.?
yuktyordhvabhāṇḍasaṃlagnaṃ gṛhṇīyātpāradaṃ tataḥ // (21.2) Par.?
ūrdhvapātanamityuktaṃ bhiṣagbhiḥ sūtaśodhane / (22.1) Par.?
saṃdhirodha:: importance
sasūtabhāṇḍavadanam anyad gilati bhāṇḍakam / (22.2) Par.?
tathā saṃdhir dvayoḥ kāryaḥ pātanātrayayantrake // (22.3) Par.?
sizes, measures:: taught by the Guru
yantrapramāṇaṃ vadanādgurorjñeyaṃ vicakṣaṇaiḥ / (23.1) Par.?
rasasya mānāniyamāt kathituṃ naiva śakyate // (23.2) Par.?
adhaḥpātana
navanītāhvayaṃ sūtaṃ ghṛṣṭvā jambhāmbhasā dinam / (24.1) Par.?
vānarīśigruśikhibhir lavaṇāsurisaṃyutaiḥ // (24.2) Par.?
naṣṭapiṣṭaṃ rasaṃ jñātvā lepayedūrdhvabhāṇḍake / (25.1) Par.?
ūrdhvabhāṇḍodaraṃ liptvā tv adhogaṃ jalasaṃbhṛtam // (25.2) Par.?
saṃdhilepaṃ dvayoḥ kṛtvā tadyantraṃ bhuvi pūrayet / (26.1) Par.?
upariṣṭātpuṭe datte jale patati pāradaḥ // (26.2) Par.?
adhaḥpātanam ityuktaṃ siddhādyaiḥ sūtakarmaṇi / (27.1) Par.?
tiryakpātana
ghaṭe rasaṃ vinikṣipya sajalaṃ ghaṭam anyakam / (27.2) Par.?
tiryaṅmukhaṃ dvayoḥ kṛtvā tanmukhaṃ rodhayet sudhīḥ // (27.3) Par.?
rasādho jvālayedagniṃ yāvatsūto jalaṃ viśet / (28.1) Par.?
tiryakpātanamityuktaṃ siddhair nāgārjunādibhiḥ // (28.2) Par.?
3 pātanas:: removal of vaṅga and nāga
miśritau cedrase nāgavaṅgau vikrayahetunā / (29.1) Par.?
tābhyāṃ syātkṛtrimo doṣas tanmuktiḥ pātanatrayāt // (29.2) Par.?
bodhana:: removal of impotency
evaṃ kaparditaḥ sūtaḥ ṣaṇḍhatvam adhigacchati / (30.1) Par.?
tanmuktaye'sya kriyate bodhanaṃ kathyate hi tat // (30.2) Par.?
viśvāmitrakapāle vā kācakūpyām athāpi vā / (31.1) Par.?
sṛṣṭyambujaṃ vinikṣipya tatra tanmajjanāvadhi // (31.2) Par.?
pūrayettridinaṃ bhūmyāṃ rājahastapramāṇataḥ / (32.1) Par.?
anena sūtarājo'yaṃ ṣaṇḍhabhāvaṃ vimuñcati // (32.2) Par.?
dīpana? bodhana?
lavaṇenāmlapiṣṭena haṇḍikāntargataṃ rasam / (33.1) Par.?
ācchādyāmlajalaṃ kiṃcit kṣiptvā śarāveṇa rodhayet // (33.2) Par.?
ūrdhvaṃ laghupuṭaṃ deyaṃ labdhāśvāso bhavedrasaḥ / (34.1) Par.?
svedana zur Wiederherstellung von Hg
kadarthanenaiva napuṃsakatvam evaṃ bhavedasya rasasya paścāt / (34.2) Par.?
vīryaprakarṣāya ca bhūrjapattre svedyo jale saindhavacūrṇagarbhe // (34.3) Par.?
niyamana
sarpākṣīciñcikāvandhyābhṛṅgābdakanakāmbubhiḥ / (35.1) Par.?
dinaṃ saṃsveditaḥ sūto niyamāt sthiratāṃ vrajet // (35.2) Par.?
dīpana
kāsīsaṃ pañcalavaṇaṃ rājikāmaricāni ca / (36.1) Par.?
dviśigrubījamekatra ṭaṅkaṇena samanvitam // (36.2) Par.?
āloḍya kāñjike dolāyantre pākād dinais tribhiḥ / (37.1) Par.?
dīpanaṃ jāyate samyak sūtarājasya jāraṇe // (37.2) Par.?
dīpana
athavā citrakadrāvaiḥ kāñjike tridinaṃ pacet / (38.1) Par.?
dīpanaṃ jāyate tasya rasarājasya cottamam // (38.2) Par.?
anuvāsana
dīpitaṃ rasarājastu jambīrarasasaṃyutam / (39.1) Par.?
dinaikaṃ dhārayed gharme mṛtpātre vā śilodbhave // (39.2) Par.?
jāraṇa:: definition
jāraṇā hi nāma pātanagālanavyatirekeṇa ghanahemādigrāsapūrvakapūrvāvasthāpratipannatvam // (40) Par.?
kiṃca ghanahemādijīrṇasya kṛtakṣetrīkaraṇānām eva śarīriṇāṃ bhakṣaṇe 'dhikāra ityabhihitam // (41) Par.?
jāraṇa:: rel. meaning
phalaṃ cāsya svayamīśvareṇoktam / (42.1) Par.?
sarvapāpakṣaye jāte prāpyate rasajāraṇā / (42.2) Par.?
tatprāptau prāptameva syādvijñānaṃ muktilakṣaṇam // (42.3) Par.?
mokṣābhivyañjakaṃ devi jāraṇaṃ sādhakasya tu / (43.1) Par.?
khalvastu piṇḍikā devi rasendro liṅgamucyate // (43.2) Par.?
mardanaṃ vandanaṃ caiva grāsaḥ pūjā vidhīyate / (44.1) Par.?
yāvaddināni vahnistho jāraṇe dhāryate rasaḥ // (44.2) Par.?
tāvad varṣasahasrāṇi śivaloke mahīyate / (45.1) Par.?
dinamekaṃ rasendrasya yo dadāti hutāśanam // (45.2) Par.?
dravanti tasya pāpāni kurvannapi na lipyate / (46.1) Par.?
ajārayantaḥ pavihemagandhaṃ vāñchanti sūtātphalam apyudāram / (46.2) Par.?
kṣetrādanuptādapi sasyajātaṃ kṛṣīvalāste bhiṣajaśca mandāḥ // (46.3) Par.?
jāraṇa:: medic. properties according to the weight of sulfur
tulye tu gandhake jīrṇe śuddhācchataguṇo rasaḥ / (47.1) Par.?
dviguṇe gandhake jīrṇe sarvakuṣṭhaharaḥ paraḥ // (47.2) Par.?
triguṇe gandhake jīrṇe sarvajāḍyavināśanaḥ / (48.1) Par.?
caturguṇe tatra jīrṇe valīpalitanāśanaḥ // (48.2) Par.?
gandhe pañcaguṇe jīrṇe kṣayakṣayakaro rasaḥ / (49.1) Par.?
ṣaḍguṇe gandhake jīrṇe sarvarogaharo rasaḥ / (49.2) Par.?
avaśyamityuvācedaṃ devīṃ śrībhairavaḥ svayam // (49.3) Par.?
jāraṇa
gandhapiṣṭikayā tatra golaḥ syādgandhajāraṇe // (50) Par.?
tasmācchataguṇo vyomasattve jīrṇe tu tatsame / (51.1) Par.?
tāpyakharparatālādisattve jīrṇe guṇāvahaḥ // (51.2) Par.?
hemni jīrṇe sahasraikaguṇasaṃghapradāyakaḥ / (52.1) Par.?
vajrādijīrṇasūtasya guṇān vetti śivaḥ svayam // (52.2) Par.?
devyā rajo bhavedgandho dhātuḥ śukraṃ tathābhrakam / (53.1) Par.?
āliṅgane samathau dvau priyatvācchivaretasaḥ // (53.2) Par.?
śivaśaktisamāyogātprāpyate paramaṃ padam / (54.1) Par.?
yathā syājjāraṇā bahvī tathā syādguṇado rasaḥ // (54.2) Par.?
mercury:: grāsārthin
vajrakaṇṭakavajrāgraṃ viddhamaṣṭāṅgulaṃ mṛdā / (55.1) Par.?
vilipya gomayālpāgnau puṭitaṃ tatra śoṣitam // (55.2) Par.?
tryahaṃ vajribile kṣipto grāsārthī jāyate rasaḥ / (56.1) Par.?
grasate gandhahemādi vajrasattvādikaṃ kṣaṇāt // (56.2) Par.?
mercury:: grāsārthin
mūrchādhyāyoktaṣaḍguṇabalijīrṇaḥ piṣṭikotthitarasaḥ khalve'tyantaṃ bubhukṣito ghanahemavajrasattvādi tvaritameva grasatītyanyaḥ prakāraḥ / (57.1) Par.?
etatprakriyādvayamapi kṛtvā vyavaharantyanye // (57.2) Par.?
mercury:: grāsārthin
satutthaṭaṅkaṇasvarjipaṭutāmre tryahoṣitam / (58.1) Par.?
kāñjikaṃ bhāvitaṃ tena gandhādyaṃ kṣarati kṣaṇāt // (58.2) Par.?
viḍe sakāñjike kṣipto rasaḥ syād grāsalālasaḥ / (59.1) Par.?
grasate sarvalohāni sarvasattvāni vajrakam // (59.2) Par.?
viḍa:: vaḍavānala
śaṅkhacūrṇaṃ ravikṣīrairātape bhāvayeddinam / (60.1) Par.?
tadvajjambīrajadrāvair dinaikaṃ dhūmasārakam // (60.2) Par.?
sauvarcalamajāmūtrair bhāvyaṃ yāmacatuṣṭayam / (61.1) Par.?
kaṇṭakārīṃ ca saṃkvāthya dinaikaṃ naramūtrakaiḥ // (61.2) Par.?
svarjikṣāraṃ tintiḍīkaṃ kāsīsaṃ tu śilājatu / (62.1) Par.?
jambīrotthadravair bhāvyaṃ pṛthagyāmacatuṣṭayam // (62.2) Par.?
nistuṣaṃ jayapālaṃ ca mūlakānāṃ dravairdinam / (63.1) Par.?
saindhavaṃ ṭaṅkaṇaṃ guñjāṃ dinaṃ śigrujaṭāmbhasā // (63.2) Par.?
etatsarvaṃ samāṃśaṃ tu mardyaṃ jambīrajadravaiḥ / (64.1) Par.?
tadgolaṃ rakṣayedyatnād viḍo'yaṃ vaḍavānalaḥ // (64.2) Par.?
anena marditaḥ sūtaḥ saṃsthitas taptakhalvake / (65.1) Par.?
svarṇādisarvalohāni sattvāni grasate kṣaṇāt // (65.2) Par.?
viḍa:: anonymous:: production
mūlakārdrakavahnīnāṃ kṣāraṃ gomūtragālitam / (66.1) Par.?
vastrapūto dravo grāhyo gandhakaṃ tena bhāvayet / (66.2) Par.?
śatavāraṃ khare gharme viḍo'yaṃ hemajāraṇe // (66.3) Par.?
viḍa:: anonymous:: production
mūlakārdrakacitrāṇāṃ kṣārair gomūtragālitaiḥ / (67.1) Par.?
gandhakaḥ śataśo bhāvyo viḍo'yaṃ jāraṇe mataḥ // (67.2) Par.?
viḍa:: anonymous:: production
vāstūkairaṇḍakadalīdevadālīpunarnavāḥ / (68.1) Par.?
vāsāpalāśaniculatilakāñcanamokṣakāḥ // (68.2) Par.?
sarvāṅgaṃ khaṇḍaśaśchinnaṃ nātiśuṣkaṃ śilātale / (69.1) Par.?
dagdhaṃ kāṇḍaṃ tilānāṃ ca pañcāṅgaṃ mūlakasya ca // (69.2) Par.?
plāvayenmūtravargeṇa jalaṃ tasmātparisrutam / (70.1) Par.?
lohapātre pacedyantre haṃsapākāgnimānavit // (70.2) Par.?
bāṣpāṇāṃ budbudānāṃ ca bahūnāmudgamo yadā / (71.1) Par.?
tadā kāsīsasaurāṣṭrīkṣāratrayakaṭutrayam // (71.2) Par.?
gandhakaśca sito hiṅgu lavaṇāni ca ṣaṭ tathā / (72.1) Par.?
eṣāṃ cūrṇaṃ kṣipeddevi lohasampuṭamadhyataḥ // (72.2) Par.?
saptāhaṃ bhūgataṃ paścāddhāryas tu pracuro viḍaḥ / (73.1) Par.?
atra sakalakṣāraiś ca sāmyaṃ tilakāṇḍānāṃ nityanāthapādā likhanti / (73.2) Par.?
haṃsapākayantra
kharparaṃ sikatāpūrṇaṃ kṛtvā tasyopari kṣipet / (73.3) Par.?
tulyaṃ ca kharparaṃ tatra śanairmṛdvagninā pacet // (73.4) Par.?
pañcakṣārais tathā mūtrair lavaṇaṃ ca viḍaṃ tathā / (74.1) Par.?
haṃsapākaṃ samākhyātaṃ yantraṃ tadvārttikottamaiḥ // (74.2) Par.?
viḍa:: anonymous:: production
gomūtrairgandhakaṃ gharme śatavāraṃ vibhāvayet / (75.1) Par.?
śigrumūladravais tadvaddagdhaṃ śaṅkhaṃ vibhāvayet // (75.2) Par.?
etadgandhakaśaṅkhābhyāṃ samāṃśair viḍasaindhavaiḥ / (76.1) Par.?
etair vimarditaḥ sūto grasate sarvalohakam // (76.2) Par.?
viḍa:: anonymous:: production
bhāvayennimbukakṣāraṃ devadālīphaladravaiḥ / (77.1) Par.?
ekaviṃśativāraṃ tu viḍo'yaṃ sattvajāraṇe // (77.2) Par.?
evaṃ viḍāntarāṇyapi granthāntarād anusartavyāni // (78) Par.?
jāraṇa:: pariṇāma
catuḥṣaṣṭyaṃśakaṃ hemapattraṃ māyūramāyunā / (79.1) Par.?
viliptaṃ taptakhalvasthe rase dattvā vimardayet / (79.2) Par.?
dinaṃ jambīratoyena grāse grāse tv ayaṃ vidhiḥ // (79.3) Par.?
śanaiḥ saṃsvedayedbhūrje baddhvā sapaṭukāñjike / (80.1) Par.?
bhāṇḍake tridinaṃ sūtaṃ jīrṇasvarṇaṃ samuddharet // (80.2) Par.?
adhikastolitaścetsyātpunaḥ svedyaḥ samāvadhi / (81.1) Par.?
dvātriṃśatṣoḍaśāṣṭāṃśakrameṇa vasu jārayet // (81.2) Par.?
rūpyādiṣu ca sattveṣu vidhirevaṃvidhaḥ smṛtaḥ / (82.1) Par.?
cullikālavaṇaṃ gandhamabhāve śikhipittataḥ // (82.2) Par.?
taptakhalva
ajāśakṛttuṣāgniṃ ca khānayitvā bhuvi kṣipet / (83.1) Par.?
tasyopari sthitaṃ khalvaṃ taptakhalvamiti smṛtam // (83.2) Par.?
dolāyantra
sagrāsaṃ pañcaṣaḍbhāgairyavakṣārairvimardayet / (84.1) Par.?
sūtakāt ṣoḍaśāṃśena gandhenāṣṭāṃśakena vā // (84.2) Par.?
tato vimardya jambīrarase vā kāñjike'thavā / (85.1) Par.?
dolāpāko vidhātavyo dolāyantramidaṃ smṛtam // (85.2) Par.?
kacchapayantre jāraṇam āha
śaśvadbhṛtāmbupātrasthaśarāvacchidrasaṃsthitā / (86.1) Par.?
pakvamūṣā jale tasyāṃ raso'ṣṭāṃśaviḍāvṛtaḥ // (86.2) Par.?
saṃruddho lohapātryātha dhmāto grasati kāñcanam / (87.1) Par.?
vālukopari puṭo yuktyā mahāmudrayā ca nirvāhaḥ // (87.2) Par.?
aticipiṭapātryā pidhāya saṃlipya vahninā yojyaḥ / (88.1) Par.?
jāraṇa
kuṇḍāmbhasi lohamaye saviḍaṃ sagrāsam īśajaṃ pātre / (88.2) Par.?
aticipiṭalohapātryā pidhāya saṃlipya vahninā yojyaḥ // (88.3) Par.?
jāraṇa:: importance for alchemy and rasāyana
iyataiva rasāyanatvaṃ paryavasiti kiṃtu vādasya na prādhānyam / (89.1) Par.?
sampratyubhayoreva prādhānyena jāraṇocyate // (89.2) Par.?
pakṣacheda:: aim
ghanarahitabījajāraṇasamprāptadalādisiddhikṛtakṛtyāḥ / (90.1) Par.?
kṛpaṇāḥ prāpya samudraṃ varāṭikālābhasaṃtuṣṭāḥ // (90.2) Par.?
vinaikam abhrasattvaṃ nānyo rasapakṣakartanasamarthaḥ / (91.1) Par.?
tena niruddhaprasaro niyamyate badhyate ca sukham // (91.2) Par.?
abhra:: subtypes:: colour
raktaṃ pītaṃ ca hemārthe kṛṣṇaṃ hemaśarīrayoḥ / (92.1) Par.?
tārakarmaṇi tacchuklaṃ kācakiṭṭaṃ sadā tyajet // (92.2) Par.?
jāraṇa:: samukha (?)
truṭiśo dattvā mṛditaṃ soṣṇe khalve'bhrasattvahemādi / (96.1) Par.?
carati rasendraḥ kṣitikhagavetasajambīrabījapūrāmlaiḥ / (96.2) Par.?
pūrvasādhitakāñjikenāpi // (96.3) Par.?
abhrakajāraṇam ādau garbhadrutijāraṇaṃ ca hemno'nte / (97.1) Par.?
yo jānāti na vādī vṛthaiva so 'rthakṣayaṃ kurute // (97.2) Par.?
garbhadruti
vyomasattvaṃ samāṃśena tāpyasattvena saṃyutam / (98.1) Par.?
sākalyena careddevi garbhadrāvī bhavedrasaḥ // (98.2) Par.?
evaṃ tārābhrādayaḥ svasvaripuṇā nirvyūḍhāḥ prayojanamavalokya prayojyāḥ / (99.1) Par.?
garbhadruti (2); śulvābhra
kamalaghanamākṣikāṇāṃ cūrṇaṃ samabhāgayojitaṃ milati / (99.2) Par.?
tacchulvābhraṃ śīghraṃ carati rasendro dravati garbhe // (99.3) Par.?
garbhadruti:: definition
garbhadrutim antareṇa jāraṇaiva na syādatastallakṣaṇamāha / (100.1) Par.?
vahnivyatireke 'pi rasagrāsīkṛtānāṃ lohānāṃ dravatvaṃ garbhadrutiḥ // (100.2) Par.?
bīja:: production
bījānāṃ saṃskāraḥ kartavyastāpyasattvasaṃyogāt / (101.1) Par.?
tena dravanti garbhā rasarājasyāmlavargayogena // (101.2) Par.?
bīja:: anonymous:: production
śilayā nihato nāgastāpyaṃ vā sindhunā hatam / (102.1) Par.?
tābhyāṃ tu māritaṃ bījaṃ sūtake dravati kṣaṇāt // (102.2) Par.?
??
paṭvamlakṣāragomūtrasnuhīkṣīrapralepite / (103.1) Par.?
bahiśca baddhaṃ vastreṇa bhūrje grāsaniveśitam / (103.2) Par.?
kṣārāranālamūtreṣu svedayettridinaṃ bhiṣak // (103.3) Par.?
mercury:: purification after jāraṇa
uṣṇenaivāranālena kṣālayejjāritaṃ rasam / (104.1) Par.?
taṃ ca kiṃcinmale'naṣṭe gharṣayedutthite rase // (104.2) Par.?
malapraviṣṭaṃ rasamalpenaiva jambharasena siktaṃ yāvadutthānaṃ gharṣayedityarthaḥ / (105.1) Par.?
tadā na truṭiriti gurusaṃketaḥ // (105.2) Par.?
jāraṇa:: with kacchapayantra
krameṇānena dolāyāṃ jāryaṃ grāsacatuṣṭayam / (106.1) Par.?
tataḥ kacchapayantreṇa jvalane jārayedrasam // (106.2) Par.?
jāraṇa
nāndīpayasi śarāvodarakuharaniviṣṭalohasampuṭagaḥ / (107.1) Par.?
harayonir antarā saṃjarati puṭairgaganagandhādi // (107.2) Par.?
aṅgāreṇa karīṣeṇa vā puṭadānam // (108) Par.?
jāraṇa:: weight of added substances, daṇḍadhārin etc.
catuḥṣaṣṭyaṃśakaḥ pūrvo dvātriṃśāṃśo dvitīyakaḥ / (109.1) Par.?
tṛtīyaḥ ṣoḍaśāṃśastu caturtho 'ṣṭāṃśa eva ca // (109.2) Par.?
catuḥṣaṣṭyaṃśakagrāsāddaṇḍadhārī bhavedrasaḥ / (110.1) Par.?
jalaukāvad dvitīye tu grāsayoge sureśvari // (110.2) Par.?
grāsena tu tṛtīyena kākaviṣṭhāsamo bhavet / (111.1) Par.?
grāsena tu caturthena dadhimaṇḍasamo bhavet // (111.2) Par.?
anyad durjaratvānna likhitam // (112) Par.?
jāraṇa:: weight of added substances
bhagavadgovindapādāstu kalāṃśameva grāsaṃ likhanti / (113.1) Par.?
yathā pañcabhirevaṃ grāsair ghanasattvaṃ jārayitvādau / (113.2) Par.?
garbhadrāve nipuṇo jārayati bījaṃ kalāṃśena // (113.3) Par.?
tanmate catuḥṣaṣṭicatvāriṃśattriṃśadviṃśatiṣoḍaśāṃśāḥ pañca grāsāḥ // (114) Par.?
garbhadruti:: suitable kṣāras
jambīrabījapūracāṅgerīvetasāmlasaṃyogāt / (115.1) Par.?
kṣārā bhavanti nitarāṃ garbhadrutijāraṇe śastāḥ // (115.2) Par.?
mercury:: rañjana
tārakarmaṇyasya na tathā prayogo dṛśyate / (116.1) Par.?
kevalaṃ nirmalaṃ tāmraṃ vāpitaṃ daradena tu / (116.2) Par.?
kurute triguṇaṃ jīrṇaṃ lākṣārasanibhaṃ rasam // (116.3) Par.?
mercury:: rañjana
gandhakena hataṃ nāgaṃ jārayet kamalodare / (117.1) Par.?
etasya triguṇe jīrṇe lākṣābho jāyate rasaḥ // (117.2) Par.?
etattu nāgasaṃdhānaṃ na rasāyanakarmaṇi // (118) Par.?
mercury:: rañjana
kiṃvā yathoktasiddhabījopari triguṇatāmrajāraṇāt tadbījaṃ samajīrṇaṃ svātantryeṇaiva rañjayati // (119) Par.?
bīja:: production
kuṭilaṃ vimalā tīkṣṇaṃ samacūrṇaṃ prakalpayet / (120.1) Par.?
puṭitaṃ pañcavāraṃ tu tāre vāhyaṃ śanairdhamet / (120.2) Par.?
yāvaddaśaguṇaṃ tat tu tāvadbījaṃ bhavecchubham // (120.3) Par.?
bīja:: production
sattvaṃ tālodbhavaṃ vaṅgaṃ samaṃ kṛtvā tu dhārayet / (121.1) Par.?
taccūrṇaṃ vāhayettāre guṇān yāvattu ṣoḍaśa // (121.2) Par.?
pratibījamidaṃ śreṣṭhaṃ pāradasya nibandhanam / (122.1) Par.?
cāraṇātsāraṇāccaiva sahasrāṃśena vidhyati // (122.2) Par.?
bīja:: => śatavedhirasa
vaṅgābhraṃ vāhayettāre guṇāni dvādaśaiva tu / (123.1) Par.?
etadbīje same jīrṇe śatavedhī bhavedrasaḥ // (123.2) Par.?
bīja:: hemabīja
kunaṭīhatakariṇā vā raviṇā vā tāpyagandhakahatena / (124.1) Par.?
daradanihatāsinā vā trir vyūḍhaṃ hema tadbījam // (124.2) Par.?
balinā vyūḍhaṃ kevalamarkamapi / (125.1) Par.?
bīja:: => rasabandhana
nāgābhraṃ vāhayeddhemni dvādaśaiva guṇāni ca / (125.2) Par.?
pratibījamidaṃ śreṣṭhaṃ pāradasya tu bandhanam // (125.3) Par.?
nāgabīja
mākṣikeṇa hataṃ tāmraṃ nāgaṃ ca rañjayenmuhuḥ / (126.1) Par.?
taṃ nāgaṃ vāhayedbīje dviṣoḍaśaguṇāni ca // (126.2) Par.?
bījaṃ tv idaṃ varaṃ śreṣṭhaṃ nāgabījaṃ prakīrtitam / (127.1) Par.?
samacāritamātreṇa sahasrāṃśena vidhyati // (127.2) Par.?
bīja:: rañjana of ~
mañjiṣṭhā kiṃśukaṃ caiva khadiraṃ raktacandanam / (128.1) Par.?
karavīraṃ devadāru saralo rajanīdvayam // (128.2) Par.?
anyāni raktapuṣpāṇi piṣṭvā lākṣārasena tu / (129.1) Par.?
tilaṃ vipācayettena kuryād bījādirañjanam // (129.2) Par.?
sāraṇātaila:: production
dviguṇe raktapuṣpāṇāṃ raktapītagaṇasya ca / (130.1) Par.?
kvāthe caturguṇaṃ kṣīraṃ tailamekaṃ sureśvari // (130.2) Par.?
jyotiṣmatīkarañjākhyakaṭutumbīsamudbhavam / (131.1) Par.?
pāṭalākākatuṇḍāhvamahārāṣṭrīrasaiḥ pṛthak // (131.2) Par.?
bhekasūkarameṣāhimatsyakūrmajalaukasām / (132.1) Par.?
vasayā caikayā yuktaṃ ṣoḍaśāṃśaiḥ supeṣitaiḥ // (132.2) Par.?
bhūlatāmalamākṣīkadvaṃdvamelāpakauṣadhaiḥ / (133.1) Par.?
pācitaṃ gālitaṃ caiva sāraṇātailamucyate // (133.2) Par.?
atra gandharvatailamapi rasahṛdayasvarasāt // (134) Par.?
dvandvamelāpaka
ūrṇāṭaṅkaṇagirijatumahiṣīkarṇākṣimalendragopakarkaṭakā dvaṃdvamelāpakauṣadhāni // (135) Par.?
"rañjakataila"
yathāprāptaiḥ śvetapuṣpair nānāvṛkṣasamudbhavaiḥ / (136.1) Par.?
rasaṃ caturguṇaṃ yojyaṃ kaṅgunītailamadhyataḥ // (136.2) Par.?
pacettailāvaśeṣaṃ tu tasmiṃstaile niṣecayet / (137.1) Par.?
drāvitaṃ tārabījaṃ tu hy ekaviṃśativārakam // (137.2) Par.?
rañjitaṃ jāyate tattu rasarājasya rañjanam / (138.1) Par.?
kuṭile balam atyadhikaṃ rāgastīkṣṇe ca pannage snehaḥ / (138.2) Par.?
rāgasnehabalāni tu kamale nityaṃ praśaṃsanti // (138.3) Par.?
balamāste 'bhrakasattve jāraṇarāgāḥ pratiṣṭhitāstīkṣṇe / (139.1) Par.?
bandhaśca sāralauhe krāmaṇamatha nāgavaṅgagatam // (139.2) Par.?
krāmati tīkṣṇena rasastīkṣṇena ca jīryate grāsaḥ / (140.1) Par.?
hemno yonistīkṣṇaṃ rāgān gṛhṇāti tīkṣṇena // (140.2) Par.?
tadapi ca daradena hataṃ kṛtvā vā mākṣikeṇa ravisahitam / (141.1) Par.?
vāsitamapi vāsanayā ghanavaccāryaṃ ca jāryaṃ ca // (141.2) Par.?
mercury:: bandhana
sarvair ebhir lauhair mākṣikamṛditair drutaistathā garbhe / (142.1) Par.?
viḍayogena ca jīrṇe rasarājo bandham upayāti // (142.2) Par.?
??
nirbījaṃ samajīrṇe pādone ṣoḍaśāṃśaṃ tu / (143.1) Par.?
ardhena pādakanakaṃ pādenaikena tulyakanakaṃ ca // (143.2) Par.?
samādijīrṇasya sāraṇāyogyatvaṃ śatādivedhakatvaṃ ca / (144.1) Par.?
ito nyūnajīrṇasya pattralepārdhakāra eva // (144.2) Par.?
patralepa
atyamlitam udvartitatārāriṣṭādipatram atiśuddham / (145.1) Par.?
ālipya rasena tataḥ krāmaṇaliptaṃ puṭeṣu viśrāntam // (145.2) Par.?
puṭaprakāra
puṭaḥ prāyeṇa cullikādhastādasya // (146) Par.?
varṇapuṭa
ardhena miśrayitvā hemnā śreṣṭhena taddalaṃ puṭitam / (147.1) Par.?
kṣitikhagapaṭuraktamṛdā varṇapuṭo'yaṃ tato deyaḥ // (147.2) Par.?
ardhenetyupalakṣaṇam // (148) Par.?
gold:: production
tārārkamarkaṭaśiraḥśilāgandhān pracūrṇayet / (149.1) Par.?
pacedbhūyaḥ kṣipan gandhaṃ yathā sūto na gacchati / (149.2) Par.?
pakvaṃ taddhemapatrasthaṃ hematāṃ pratipadyate // (149.3) Par.?
??
rajjubhir bhekaraṅgādyaiḥ stambhayoḥ sāralauhayoḥ / (150.1) Par.?
badhyate rasamātaṅgo yuktyā śrīgurudattayā // (150.2) Par.?
gold:: production
śilācatuṣkaṃ gandheśau kācakūpyāṃ suvarṇakṛt / (151.1) Par.?
kīlālāyaḥkṛto yogaḥ khaṭikālavaṇādhikaḥ // (151.2) Par.?
gold:: production (?)
maṇḍūkapāradaśilābalayaḥ samānāḥ saṃmarditāḥ kṣitibileśayamantrajihvaiḥ / (152.1) Par.?
yantrottamena gurubhiḥ pratipāditena svalpairdinairiha patati na vismayadhvam // (152.2) Par.?
bīja:: lauhabheki
lohaṃ gandhaṃ ṭaṅkaṇaṃ bhrāmayitvā tenonmiśraṃ bhekam āvartayettu / (153.1) Par.?
bīja:: tāratālakī
tālaṃ kṛtvā turyavaṅgāntarāle rūpyasyāntastacca siddhoktabīje // (153.2) Par.?
itīdaṃ lauhabhekitāratālakīti siddhamate bījadvayam // (154) Par.?
??
drutadardurapūtilauhatāpaḥ kurute hiṅgulakhaṇḍapakṣakhaṇḍam / (155.1) Par.?
śaśihelihiraṇyamūṣikā dhruvam akṣoṇadhiyāmanena lakṣmīm // (155.2) Par.?
mercury (?):: stabilisation
daradaguṭikāś candrakṣodair nirantaram āvṛtās taraṇikanakaiḥ kiṃvā gandhāśmanā saha bhūriṇā / (156.1) Par.?
racaya sikatāyantre yuktyā muhur muhur ityasau hutabhuji vasanna sthemānaṃ kathañcana muñcati // (156.2) Par.?
bāhyadruti
atha bāhyadrutayaḥ / (157.1) Par.?
etāstu kevalamāroṭameva militā nibadhnanti / (157.2) Par.?
phalamasya kalpapramitamāyuḥ / (157.3) Par.?
kiṃvā pūrvoktagrāsakramajāritāḥ pūrvoktaphalapradā bhavanti / (157.4) Par.?
ucyate sa samajīrṇaścāyaṃ śatavedhī dviguṇajīrṇaḥ sahasravedhī / (157.5) Par.?
evaṃ lakṣāyutakoṭivedhī samanusartavyaḥ / (157.6) Par.?
catuḥṣaṣṭiguṇajīrṇastu dhūmasparśāvalokaśabdato'pi vidhyati // (157.7) Par.?
sāraṇa:: proper crucible
andhamūṣā tu kartavyā gostanākārasannibhā / (158.1) Par.?
saiva chidrānvitā madhye gambhīrā sāraṇocitā // (158.2) Par.?
sāraṇa:: procedure
asyāmeva mūṣāyāṃ tattailamapagatakalkavimalamāpūrya tasminnadhikam ūṣmātmani drutabījaprakṣepasamakālameva samāvartanīyaḥ sūtavarastadanu sadyo mūṣānanam ācchādanīyam etat tailāktapaṭakhaṇḍagranthibandhena aruṇasitabījābhyām amunā sāraṇakarmaṇā militaścetsāritaḥ samyak saṃyamitaśca vijñeyaḥ pratisāritastu dviguṇabījena tadvadanusāritastu triguṇabījena atra trividhāyāmeva sāraṇāyāmaruṇasitakarmaṇoḥ krāmaṇārtham īṣatpannagavaṅgau viśrāṇanīyāviti / (159.1) Par.?
=> koṭivedhirasa
sārito jāritaścaiva punaḥ sāritajāritaḥ / (159.2) Par.?
saptaśṛṅkhalikāyogātkoṭivedhī bhavedrasaḥ / (159.3) Par.?
ityādīni karmāṇi punaḥ kevalamīśvarānugrahasādhyatvānna prapañcitāni // (159.4) Par.?
śilayā nihato nāgo vaṅgaṃ vā tālakena śuddhena / (160.1) Par.?
kramaśaḥ pīte śukle krāmaṇametatsamuddiṣṭam // (160.2) Par.?
viḍavaṭī
khoṭakaṃ svarṇasaṃtulyaṃ samāvarttaṃ tu kārayet / (161.1) Par.?
mākṣikaṃ kāntapāṣāṇaṃ śilāgandhaṃ samaṃ samam // (161.2) Par.?
bhūnāgairmardayedyāmaṃ vallamātraṃ vaṭīkṛtam / (162.1) Par.?
eṣā viḍavaṭī khyātā yojyā sarvatra jāraṇe // (162.2) Par.?
mercury:: rañjana => śatavedhin
daradaṃ mākṣikaṃ gandhaṃ rājāvartaṃ pravālakam / (163.1) Par.?
śilātutthaṃ ca kuṅkuṣṭhaṃ samacūrṇaṃ prakalpayet // (163.2) Par.?
vargābhyāṃ pītaraktābhyāṃ kaṅguṇītailakaiḥ saha / (164.1) Par.?
bhāvayeddivasān pañca sūryatāpe punaḥ punaḥ // (164.2) Par.?
jāritaṃ sūtakhoṭaṃ ca kalkenānena saṃyutam / (165.1) Par.?
vālukāhaṇḍimadhyasthaṃ śarāvapuṭamadhyagam // (165.2) Par.?
tridinaṃ pācayeccullyāṃ kalko deyaḥ punaḥ punaḥ / (166.1) Par.?
rañjito jāyate sūtaḥ śatavedhī na saṃśayaḥ // (166.2) Par.?
mercury:: rañjana (?)
lauhaṃ gandhaṃ ṭaṅkaṇaṃ dhmātametat tulyaṃ cūrṇair bhānubhekāhivaṅgaiḥ / (167.1) Par.?
sūtaṃ gandhaṃ sarvasāmyena kūpyāmīṣatsādhyaṃ cātra no vismayadhvam // (167.2) Par.?
hemakṛṣṭi:: production
rasadaradatāpyagandhakamanaḥśilābhiḥ krameṇa vṛddhābhiḥ / (168.1) Par.?
puṭamṛtaśulbaṃ tāre trirvyūḍhaṃ hemakṛṣṭiriyam // (168.2) Par.?
śatāṃśavidhi (1)
aṣṭānavatibhāgaṃ ca rūpyamekaṃ ca hāṭakam / (169.1) Par.?
sūtaikena ca vedhaḥ syācchatāṃśavidhir īritaḥ // (169.2) Par.?
śatāṃśavidhi (2)
candrasyaikonapañcāśattathā śuddhasya bhāsvataḥ / (170.1) Par.?
vahnirekaḥ śambhurekaḥ śatāṃśavidhirīritaḥ // (170.2) Par.?
dvāveva rajatayonitāmrayonitvenopacaryete / (171.1) Par.?
evaṃ sahasravedhādayo jāraṇabījavaśād anusartavyāḥ // (171.2) Par.?
vedhavidhāna
catvāraḥ prativāpāḥ sulakṣayā matsyapittabhāvitayā / (172.1) Par.?
tāre vā śulbe vā tārāriṣṭe'thavā kṛṣṭau // (172.2) Par.?
tadanu krāmaṇamṛditaḥ sikthakapariveṣṭito deyaḥ / (173.1) Par.?
atividrute ca tasmin vedho'sau kuntavedhena // (173.2) Par.?
tadanu siddhatailenāplāvya bhasmāvachādanapūrvakam avatārya svāṅgaśaityaparyantam apekṣitavyamiti // (174) Par.?
selling factitious gold/silver
viddhaṃ rasena yaddravyaṃ pakṣārdhaṃ sthāpayedbhuvi / (175.1) Par.?
tata ānīya nagare vikrīṇīta vicakṣaṇaḥ // (175.2) Par.?
bubhukṣitavidhiḥ
samarpitaḥ saindhavakhaṇḍakoṭare vidhāya piṣṭiṃ sikatākhyayantre / (176.1) Par.?
viśuddhagandhādibhirīṣadagninā samastam aśnātyaśanīyam īśajaḥ // (176.2) Par.?
rañjana (??)
karṣāṣṭaṅkaṇakañjalīharirasair gandhasya ca dvau rajaḥ siddhākhyaṃ sakalaiḥ kṛtaṃ palamatha dvitraiśca lohaiḥ śritam / (177.1) Par.?
bhūyo gandhayutaṃ caturdaśapuṭaiḥ syādindragopāruṇaṃ tattāre laghunā puṭena dhamanenārkachavīm īhate // (177.2) Par.?
karṣā iti bahuvacanāttrayaḥ / (178.1) Par.?
karmāsya tridhā patralepeneti jñeyam // (178.2) Par.?
gold:: production
tulyaṃ tāraṃ tāmram ādāya svacchaṃ tāvattaptaṃ gandhacūrṇe kunaṭyām / (179.1) Par.?
nyastaṃ yāvajjīryate khaṇḍaśo'tha prājyairgādhaiḥ pācayetkācakūpyām // (179.2) Par.?
khaṇḍākāraṃ tādṛśaṃ ṭaṅkaṇena svarṇāntaḥsthaṃ bhasmamūṣāntarāle / (180.1) Par.?
dhmātaṃ sādhu syātsuvarṇaṃ satāraṃ hīne varṇe rañjayenmākṣikeṇa // (180.2) Par.?
copper:: preparing a dravīkāraka
tālatāmraśilāgandhasaṃyutaṃ daradaṃ yadi / (181.1) Par.?
kūpikāyāṃ muhuḥ pakvaṃ dravakāri tadā matam // (181.2) Par.?
kṣetrīkaraṇam
snigdhaṃ svinnaṃ viriktaṃ yannīrujaṃ siddhabheṣajaiḥ / (182.1) Par.?
etatkṣetraṃ samāsena rasabījārpaṇakṣayam // (182.2) Par.?
pañcakarmāṇi
snigdhaṃ prātastridinaṃ ghṛtasaindhavapānena svinnaṃ vastrādipuṭavahninā viriktam icchābhedinā vāntaṃ vacādirasena palāśabījaviḍaṅgaguḍamodakabhakṣaṇāt kīṭapātanam api kartavyam / (183.1) Par.?
nīrujaṃ saṃvatsaramayanaṃ vā pariśodhitaiḥ śṛṅgārābhralakṣmīvilāsādyabhrasattvapradhānaprayogair iti // (183.2) Par.?
nimbakvāthaṃ bhasmasūtaṃ vacācūrṇayutaṃ pibet / (184.1) Par.?
pītāntaṃ vamanaṃ tena jāyate kleśavarjitam // (184.2) Par.?
pañcakarmabhayatrastaiḥ sukumārairnarairiha / (185.1) Par.?
recanānte idaṃ sevyaṃ sarvadoṣāpanuttaye // (185.2) Par.?
akṣetrīkaraṇe sūto mṛto'pi viṣavadbhavet / (186.1) Par.?
phalasiddhiḥ kutastasya subījasyoṣare yathā // (186.2) Par.?
akṛte kṣetrīkaraṇe rasāyanaṃ yo naraḥ prayuñjīta / (187.1) Par.?
tasya krāmati na rasaḥ sarvāṅgadoṣakṛdbhavati // (187.2) Par.?
kartavyaṃ kṣetrakaraṇaṃ sarvasmiṃśca rasāyane / (188.1) Par.?
na kṣetrakaraṇāddevi kiṃcit kuryād rasāyanam // (188.2) Par.?
iti śuddho jātabalaḥ śālyodanajāṅgalādimudgarasaiḥ / (189.1) Par.?
kṣetrīkṛtanijadehaḥ kurvīta rasāyanaṃ matimān // (189.2) Par.?
mṛtābhraṃ bhakṣayenmāsam ekam ādau vicakṣaṇaḥ / (190.1) Par.?
paścātsa yojyatāṃ dehe kṣetrīkaraṇamicchatā // (190.2) Par.?
ghanasattvapādajīrṇo 'rdhakāntajīrṇaśca tīkṣṇasamajīrṇaḥ / (191.1) Par.?
kṣetrīkaraṇāya rasaḥ prayujyate bhūya ārogyāya // (191.2) Par.?
yo'gnisahatvaṃ prāptaḥ saṃjāto hematārakartā ca / (192.1) Par.?
śuddho rasaśca bhuktau vidhinā siddhiprado bhavati // (192.2) Par.?
mercury:: jīrṇa:: right measure
ghanasattvakāntatāmrasaṅkaratīkṣṇādijīrṇasya / (193.1) Par.?
sūtasya guñjāvṛddhyā māṣakamātraṃ parā mātrā // (193.2) Par.?
guñjāmātraṃ rasaṃ devi hemajīrṇaṃ tu bhakṣayet / (194.1) Par.?
dviguṇaṃ tārajīrṇasya ravijīrṇasya ca trayam // (194.2) Par.?
tīkṣṇābhrakāntamāṣaikaṃ prāyo mātreti kīrtitā / (195.1) Par.?
vajravaikrāntajīrṇaṃ tu bhakṣayetsarṣapopamam // (195.2) Par.?
nāgavaṅgādibhir baddhaṃ viṣopaviṣabandhitam / (196.1) Par.?
mūtraśukrahaṭhād baddhaṃ tyajetkalpe rasāyane // (196.2) Par.?
mercury:: jīrṇa:: longevity
bhasmanastīkṣṇajīrṇasya lakṣāyuḥ palabhakṣaṇāt / (197.1) Par.?
evaṃ bhuktvā daśapalaṃ tīkṣṇajīrṇasya mānavaḥ / (197.2) Par.?
tadā jīvenmahākalpaṃ pralayānte śivaṃ vrajet // (197.3) Par.?
bhasmanaḥ śulbajīrṇasya lakṣāyuḥ palabhakṣaṇāt / (198.1) Par.?
koṭyāyurbrāhmamāyuṣyaṃ vaiṣṇavaṃ rudrajīvitam / (198.2) Par.?
dvitricatuḥpañcaṣaṣṭhe mahākalpāyurīśvaraḥ // (198.3) Par.?
bhasmano hemajīrṇasya lakṣāyuḥ palabhakṣaṇāt / (199.1) Par.?
viṣṇurudraśivatvaṃ ca dvitricaturbhirāpnuyāt // (199.2) Par.?
guñjāmātraṃ hemajīrṇaṃ jñātvā cāgnibalābalam / (200.1) Par.?
ghṛtena madhunā cādyāttāmbūlaṃ kāminīṃ tyajet // (200.2) Par.?
eko hi doṣaḥ sūkṣmo'sti bhakṣite bhasmasūtake / (201.1) Par.?
trisaptāhādvarārohe kāmāndho jāyate naraḥ // (201.2) Par.?
nārīsaṃgādvinā devi hyajīrṇaṃ tasya jāyate / (202.1) Par.?
maithunāccalite śukre jāyate prāṇasaṃśayaḥ // (202.2) Par.?
yuvatyā jalpanaṃ kāryaṃ tāvattanmaithunaṃ tyajet // (203) Par.?
brahmacaryeṇa vā yogī sadā seveta sūtakam / (204.1) Par.?
samādhikaraṇaṃ tasya krāmaṇaṃ paramaṃ matam // (204.2) Par.?
prabhāte bhakṣayetsūtaṃ pathyaṃ yāmadvayādhike / (205.1) Par.?
na laṅghayet triyāmaṃ tu madhyāhne caiva bhojayet // (205.2) Par.?
sakaṇāmamṛtāṃ bhuktvā male baddhe svapenniśi / (206.1) Par.?
tāmbūlāntargate sūte kiṭṭabandho na jāyate // (206.2) Par.?
mercury:: sevana:: rules of conduct
atipānaṃ cātyaśanam atinidrāṃ prajāgaram / (207.1) Par.?
strīṇām atiprasaṅgaṃ cāpyadhvānaṃ ca vivarjayet // (207.2) Par.?
atikopaṃ cātiharṣaṃ nātiduḥkham atispṛhām / (208.1) Par.?
śuṣkavādaṃ jalakrīḍām aticintāṃ ca varjayet // (208.2) Par.?
kakārāṣṭaka
kūṣmāṇḍakaṃ karkaṭīṃ ca kaliṅgaṃ kāravellakam / (209.1) Par.?
kusumbhikāṃ ca karkoṭīṃ kadalīṃ kākamācikām // (209.2) Par.?
kakārāṣṭakametaddhi varjayedrasabhakṣakaḥ / (210.1) Par.?
pātakaṃ ca na kartavyaṃ paśusaṅgaṃ ca varjayet // (210.2) Par.?
catuṣpathe na gantavyaṃ viṇmūtraṃ ca na laṅghayet / (211.1) Par.?
dhīrāṇāṃ nindanaṃ devi strīṇāṃ nindāṃ ca varjayet // (211.2) Par.?
satyena vacanaṃ brūyādapriyaṃ na vadedvacaḥ / (212.1) Par.?
kulatthānatasītailaṃ tilānmāṣānmasūrakān // (212.2) Par.?
kapotān kāñjikaṃ caiva takrabhaktaṃ ca varjayet / (213.1) Par.?
hemacandrādayaḥ prāhuḥ kukkuṭānapi varjayet // (213.2) Par.?
kaṭvamlatiktalavaṇaṃ pittalaṃ vātalaṃ ca yat / (214.1) Par.?
badaraṃ nārikelaṃ ca sahakāraṃ suvarcalam // (214.2) Par.?
nāgaraṅgaṃ kāmaraṅgaṃ śobhāñjanamapi tyajet / (215.1) Par.?
na vādajalpanaṃ kuryāddivā cāpi na paryaṭet // (215.2) Par.?
naivedyaṃ naiva bhuñjati karpūraṃ varjayetsadā / (216.1) Par.?
kuṅkumālepanaṃ varjyaṃ na svapetkuśalaḥ kṣitau // (216.2) Par.?
na ca hanyātkumārīṃ ca mātulānīṃ ca varjayet / (217.1) Par.?
kṣudhārto naiva tiṣṭheta hyajīrṇaṃ naiva kārayet / (217.2) Par.?
divārātraṃ japenmantraṃ nāsatyavacanaṃ vadet // (217.3) Par.?
hitaṃ mudgānnadugdhājyaśālyannāni sadā yataḥ / (218.1) Par.?
śākaṃ paunarnavaṃ devi meghanādaṃ savāstukam // (218.2) Par.?
saindhavaṃ nāgaraṃ mustāṃ padmamūlāni bhakṣayet / (219.1) Par.?
ātmajñānaṃ kathā pūjā śivasya ca viśeṣataḥ // (219.2) Par.?
etāṃstu samayādbhadre na laṅghed rasabhakṣaṇe / (220.1) Par.?
evaṃ caiva mahāvyādhīn rase'jīrṇe tu lakṣayet // (220.2) Par.?
rasājīrṇaśamanam
kārṣikaṃ svarjikakṣāraṃ kāravellīrasaplutam / (221.1) Par.?
gomūtraṃ saindhavayutaṃ tasya saṃsrāvaṇaṃ param // (221.2) Par.?
sindhukarkoṭigomūtraṃ kāravellīrasaplutam / (222.1) Par.?
sauvarcalasamopetaṃ rasājīrṇī pibed budhaḥ // (222.2) Par.?
śarapuṅkhāṃ suradālīṃ paṭolabījaṃ ca kākamācīṃ ca / (223.1) Par.?
ekatamāṃ tu kvathitām avijīrṇarasāyane tu pibet // (223.2) Par.?
kathamapi yadyajñānānnāgādikalaṅkito raso bhuktaḥ / (224.1) Par.?
tatsrāvaṇāya vijñaḥ pibecchiphāṃ kāravellabhavām // (224.2) Par.?
niṣiddhavarjaṃ matimānvicitrarasabhojanaṃ kuryāt / (225.1) Par.?
sravati na yathā rasendro na ca naśyati jāṭharo vahniḥ // (225.2) Par.?
kṣārakṣoṇīruhāṇāṃ vidhivadavahitāḥ kṣāram ākalpayadhvam / (226.1) Par.?
kāsīsasvarjikābhyāṃ paṭucayanarasārakṣapāpakṣiṭaṅkaiḥ // (226.2) Par.?
kūpībhiḥ pātayadhvaṃ bahu bahulayavakṣāramambho hi kalpyam / (227.1) Par.?
tasminnādhatta dhīrāḥ sakavalam agajāvallabhaṃ jāraṇāya // (227.2) Par.?
Duration=0.75876402854919 secs.