Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4243
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athātaḥ prayogīyam adhyāyaṃ vyācakṣmahe // (1.1) Par.?
tatraślokacatuṣṭayaṃ prāgadhigantavyam // (2) Par.?
sāgnīnāṃ carakamataṃ phalamūlādyauṣadhaṃ yadaviruddham / (3.1) Par.?
tadyadi rasānupītaṃ bhavettadā tvaritam ullāghaḥ // (3.2) Par.?
mātrāvṛddhiḥ kāryā tulyāyāmupakṛtau kramādviduṣā / (4.1) Par.?
mātrāhrāsaḥ kāryo vaiguṇye tyāgasamaye ca // (4.2) Par.?
valmīkakūpatarutalarathyādevālayaśmaśāneṣu / (5.1) Par.?
jātā vidhināpi hṛtā oṣadhyaḥ siddhidā na syuḥ // (5.2) Par.?
kacakaciti na dantāgre kurvanti samāni ketakīrajasā / (6.1) Par.?
yojyāni hi prayoge rasoparasalohacūrṇāni // (6.2) Par.?
sarvaprayogayogyatayā rasendramāraṇāya śāmbhavīmudrāmabhidadhmaḥ // (7) Par.?
antardhūma (?)
adhastāpa uparyāpo madhye pāradagandhakau / (8.1) Par.?
yadi syātsudṛḍhā mudrā mandabhāgyo'pi sidhyati // (8.2) Par.?
yadi kāryam ayoyantraṃ tadā tatsāra iṣyate // (9) Par.?
same gandhe tu rogaghno dviguṇe rājayakṣmanut / (10.1) Par.?
jīrṇe guṇatraye gandhe kāminīdarpanāśanaḥ // (10.2) Par.?
caturguṇe tu tejasvī sarvaśāstraviśāradaḥ / (11.1) Par.?
bhavetpañcaguṇe siddhaḥ ṣaḍguṇe mṛtyujidbhavet // (11.2) Par.?
ṣaḍguṇe rogaghna itiyaduktaṃ tattu bahirdhūmamūrcchāyām evādhigantavyam tatra gandhasya samagrajāraṇābhāvāt svarṇādipiṣṭikāyāmapi rītiriyam // (12) Par.?
medicine:: storage
vaṃśe vā māhiṣe śṛṅge sthāpayet sādhitaṃ rasam // (13) Par.?
amṛtaṃ ca viṣaṃ proktaṃ śivena ca rasāyanam / (14.1) Par.?
amṛtaṃ vidhisaṃyuktaṃ vidhihīnaṃ tu tadviṣam // (14.2) Par.?
gandhāmṛta
bhasmasūtaṃ dvidhā gandhaṃ śataṃ kanyāmbumarditam / (15.1) Par.?
ruddhvā laghupuṭe pacyāduddhṛtya madhusarpiṣā // (15.2) Par.?
niṣkamātraṃ jarāmṛtyuṃ hanti gandhāmṛto rasaḥ / (16.1) Par.?
samūlaṃ bhṛṅgarājaṃ tu chāyāśuṣkaṃ vimardayet // (16.2) Par.?
tatsamaṃ triphalācūrṇaṃ sarvatulyā sitā bhavet / (17.1) Par.?
palaikaṃ bhakṣayeccānu varṣānmṛtyujarāpaham // (17.2) Par.?
hemasundararasaḥ
mṛtasūtasya pādāṃśaṃ hemabhasma prakalpayet / (18.1) Par.?
kṣīrājyamadhunā miśraṃ māṣaikaṃ kāntapātrake // (18.2) Par.?
lohayen māṣaṣaṭkaṃ tu jarāmṛtyuvināśanam / (19.1) Par.?
vākucīcūrṇakarṣaikaṃ dhātrīphalarasaplutam / (19.2) Par.?
anupānaṃ lihennityaṃ syādraso hemasundaraḥ // (19.3) Par.?
candrodayarasaḥ
palaṃ mṛdu svarṇadalaṃ rasendrātpalāṣṭakaṃ ṣoḍaśagandhakasya / (20.1) Par.?
śoṇaiḥ sukārpāsabhavaprasūnaiḥ sarvaṃ vimardyātha kumārikādbhiḥ // (20.2) Par.?
tatkācakumbhe nihitaṃ sugāḍhe mṛtkarpaṭais taddivasatrayaṃ ca / (21.1) Par.?
pacetkramāgnau sikatākhyayantre tato rasaḥ pallavarāgaramyaḥ // (21.2) Par.?
saṃgṛhya caitasya palaṃ palaṃ palāni catvāri karpūrarajas tathaiva / (22.1) Par.?
jātīphalaṃ śoṣaṇam indrapuṣpaṃ kastūrikāyā iha śāṇa ekaḥ // (22.2) Par.?
candrodayo'yaṃ kathito 'sya vallo bhukto'hivallo dalamadhyavartī / (23.1) Par.?
madonmadānāṃ pramadāśatānāṃ garvādhikatvaṃ ślathayatyakāṇḍe // (23.2) Par.?
śṛtaṃ ghanībhūtam atīvadugdhaṃ gurūṇi māṃsāni samaṇḍakāni / (24.1) Par.?
māṣānnapiṣṭāni bhavanti pathyānyānandadāyīnyaparāṇi cātra // (24.2) Par.?
ratikāle ratānte ca sevito'yaṃ raseśvaraḥ / (25.1) Par.?
mānahāniṃ karotyeṣa pramadānāṃ suniścitam // (25.2) Par.?
kṛtrimaṃ sthāvaraṃ caiva jaṅgamaṃ caiva yad viṣam / (26.1) Par.?
na vikārāya bhavati sādhakendrasya vatsarāt // (26.2) Par.?
yathāmṛtyuñjayo 'bhyāsānmṛtyuṃ jayati dehinām / (27.1) Par.?
tathāyaṃ sādhakendrasya jarāmaraṇanāśanaḥ // (27.2) Par.?
valīpalitanāśanas tanudhṛtāṃ vayaḥstambhanaḥ / (28.1) Par.?
samastagadakhaṇḍanaḥ pracurarogapañcānanaḥ / (28.2) Par.?
gṛhe ca rasarāḍayaṃ bhavati yasya candrodayaḥ / (28.3) Par.?
sa pañcaśaradarpito mṛgadṛśāṃ bhaved vallabhaḥ // (28.4) Par.?
mṛtyuñjayarasaḥ
baliḥ sūto nimbūrasavimṛdito bhasmasikatāhvaye yantre kṛtvā samaravikaṇāṭaṅkaṇarajaḥ / (29.1) Par.?
trighasraṃ luṅgāmbholavakadalitaḥ kṣaudrahaviṣā vilīḍho māṣaiko dalayati samastaṃ gadagaṇam // (29.2) Par.?
jarāṃ varṣaikena kṣapayati ca puṣṭiṃ vitanute tanau tejaskāraṃ ramayati vadhūnāmapi śatam / (30.1) Par.?
rasaḥ śrīmānmṛtyuñjaya iti girīśena gaditaḥ prabhāvaṃ ko vānyaḥ kathayitumapāraṃ prabhavati // (30.2) Par.?
gandhadāha
piṣṭiḥ kāryā gandhakenendumauler ūrdhvaṃ cādho gandhamādāya tulyam / (31.1) Par.?
dhāryā madhye pakvamūṣā tuṣāgnau sthāpyā cetthaṃ manyate gandhadāhaḥ // (31.2) Par.?
ānandasūtarasaḥ
śuddhaṃ rasaṃ samaviṣaṃ praharaṃ vimardya tadgolakaṃ kanakacāruphale nidhāya / (32.1) Par.?
dolāgataṃ pañcadinaṃ viṣamuṣṭitoye prakṣālya tatpunarapīha tathā dvivāram // (32.2) Par.?
tatsūtake giriśalocanayugmagandhaṃ yuktyāvajārya kuru bhasma samaṃ ca tasya / (33.1) Par.?
vaikrāntabhasma jayapālanavāṃśakārdhaṃ sarvair viṣaṃ dviguṇitaṃ mṛditaṃ ca khalve // (33.2) Par.?
ghasratrayaṃ kanakabhṛṅgarasena gāḍham āveśya bhājanatale viṣadhūpabhāji / (34.1) Par.?
bhṛṅgadraveṇa śithilaṃ laghukācakūpyām āpūrya ruddhavadanāṃ sikatākhyayantre // (34.2) Par.?
tāṃ vāsarārtham upadīpya nisargaśītāṃ dṛṣṭvā vicūrṇya gadaśāliṣu śālimātram / (35.1) Par.?
ānandasūtam akhilāmayakumbhisiṃhaṃ gadyāṇakārdhasitayā saha dehi paścāt // (35.2) Par.?
rogānurūpamanupānamapi prakāśaṃ kṣoṇībhujāṃ pracurapūjanamāpnuhi tvam / (36.1) Par.?
kīrtyā diśo dhavalaya sphuradindukāntyā vaidyeśvareti virudaṃ bhaja vaidyarāja // (36.2) Par.?
arkānaleśvararasaḥ
mākṣīkakanakau gandhaṃ bhrāmayitvā vicūrṇayet / (37.1) Par.?
rasaṃ gandhād dvibhāgaṃ ca sikatāyantragaṃ pacet // (37.2) Par.?
dinamevaṃ ca tāraṃ vā jarārogaharaṃ mahat / (38.1) Par.?
ravicandreśvararasaḥ
rasena piṣṭvā svarṇaṃ vā tāpyaṃ paścād vimiśrayet // (38.2) Par.?
tāpyasthāne mṛtaṃ tālaṃ tārakarmaṇi kasyacit / (39.1) Par.?
rasasaṃkhyānpuṭāndadyādgandhairvā vīryavṛddhaye // (39.2) Par.?
prāṇikalpadrumaguṭī
sūtaṃ gandhaṃ kāntapāṣāṇamiśraṃ brāhmair bījair mardayed ekaghasram / (40.1) Par.?
golaṃ kṛtvā ṭaṅkaṇena praveṣṭya paścānmṛtsnāgomayābhyāṃ dhamettam // (40.2) Par.?
śuṣkaṃ yantre sattvapātapradhāne kiṭṭaḥ sūto baddhatāmeti nūnam / (41.1) Par.?
baddhaṃ paścāt sārakācaprayogāddhemnā tulyaṃ sūtamāvartayettu // (41.2) Par.?
vaktre golaḥ sthāpito vatsarārthaṃ rogān sarvānhanti saukhyaṃ karoti / (42.1) Par.?
yadvā dugdhe golakaṃ pācayitvā dadyād dugdhaṃ pippalībhiḥ kṣaye tat // (42.2) Par.?
lauhe pātre pācayitvā tu deyaṃ śuṣke pāṇḍau kāmale pittaroge / (43.1) Par.?
vāte golaṃ vyoṣavātāritaile paktvā tailaṃ gandhayuktaṃ dadīta // (43.2) Par.?
bhārṅgīmuṇḍīkāsamardāṭarūṣadrāvair golaṃ pācayecchleṣmanuttyai / (44.1) Par.?
kāse śvāse taṃ ca dadyāt kaṣāyaṃ mādhvīkāktaṃ pippalīcūrṇayuktam // (44.2) Par.?
yasmin roge yaḥ kaṣāyo'sti coktastasmin golaṃ pācayitvā kaṣāye / (45.1) Par.?
dadyāttattadroganāśāya pathyaṃ tattadroge kīrtitaṃ yattadeva // (45.2) Par.?
ukto golaḥ prāṇikalpadrumo'yaṃ pūjāṃ kṛtvā yojayedbhaktiyogāt / (46.1) Par.?
rasaśārdūlarasaḥ
rasasya dviguṇaṃ gandhaṃ śuddhaṃ saṃmardayed dinam / (46.2) Par.?
pratilauhaṃ sūtatulyamaṣṭalauhaṃ mṛtaṃ kṣipet // (46.3) Par.?
brāhmī jayantī nirguṇḍī madhuyaṣṭī punarnavā / (47.1) Par.?
nīlikā girikarṇyarkakṛṣṇadhattūrakaṃ yavāḥ // (47.2) Par.?
āṭarūṣaḥ kākamācī dravairāsāṃ vimardayet / (48.1) Par.?
guñjātrayaṃ catuṣkaṃ vā sarvarogeṣu yojayet / (48.2) Par.?
rogoktamanupānaṃ vā kavoṣṇaṃ vā jalaṃ pibet // (48.3) Par.?
trinetrarasaḥ
rasagandhakatāmrāṇi sindhuvārarasaudanam / (49.1) Par.?
mardayedātape paścādvālukāyantramadhyagam // (49.2) Par.?
ruddhvā mūṣāgataṃ yāmatrayaṃ tīvrāgninā pacet / (50.1) Par.?
tadguñjā sarvarogeṣu parṇakhaṇḍikayā saha // (50.2) Par.?
dātavyā dehasiddhyarthaṃ puṣṭivīryabalāya ca / (51.1) Par.?
raso'yaṃ hematārābhyām api sidhyati kanyayā // (51.2) Par.?
amṛtārṇavarasaḥ
sūtabhasma caturbhāgaṃ lauhabhasma tathāṣṭakam / (52.1) Par.?
meghabhasma ca ṣaḍbhāgaṃ śuddhagandhasya pañcakam // (52.2) Par.?
bhāvayettriphalākvāthais tat sarvaṃ bhṛṅgajairdravaiḥ / (53.1) Par.?
śigruvahṇikaṭukyadbhiḥ saptadhā bhāvayetpṛthak // (53.2) Par.?
sarvatulyā kaṇā yojyā guḍairmiśraṃ purātanaiḥ / (54.1) Par.?
niṣkamātraṃ sadā khādejjarāṃ mṛtyuṃ nihantyalam // (54.2) Par.?
brahmāyuḥsyāccaturmāsai raso'yamamṛtārṇavaḥ / (55.1) Par.?
tilakauraṇṭapatrāṇi guḍena bhakṣayedanu // (55.2) Par.?
ratneśvararasaḥ
ardhaṃ pāradatulyena tāraṃ tāmreṇa melayet / (56.1) Par.?
mārayet sikatāyantre śilāhiṅgulagandhakaiḥ // (56.2) Par.?
ayaṃ ratneśvaraḥ sūtaḥ sarvatraiva prayujyate / (57.1) Par.?
hemno 'ntaryojito hyeṣo hematāṃ pratipadyate // (57.2) Par.?
śeṣo'rkaścedgandhakairvā kunaṭyā vāhatadvipaiḥ / (58.1) Par.?
śodhayet kanakaṃ samyag anyair vā kālikāpahaiḥ / (58.2) Par.?
varṇahrāse tu tāpyena kārayedvarṇamuttamam // (58.3) Par.?
durnāmāri
praṇamya śaṅkaraṃ rudraṃ daṇḍapāṇiṃ maheśvaram / (59.1) Par.?
jīvitārogyamanvicchannārado'pṛcchadīśvaram // (59.2) Par.?
sukhopāyena he nātha śastrakṣārāgnibhirvinā / (60.1) Par.?
durbalānāṃ ca bhīrūṇāṃ cikitsāṃ vaktumarhasi // (60.2) Par.?
tacchiṣyavacanaṃ śrutvā lokānāṃ hitakāmyayā / (61.1) Par.?
arśasāṃ nāśanaṃ śreṣṭhaṃ bhaiṣajyam idam īritam // (61.2) Par.?
pāṇḍivajrādilohānām ādāyānyatamaṃ śubham / (62.1) Par.?
kṛtvā nirmalam ādau tu kunaṭyā mākṣikeṇa ca // (62.2) Par.?
pattūramūlakalkena svarasena dahettataḥ / (63.1) Par.?
vahnau nikṣipya vidhivacchālāṅgāreṇa nirdhamet // (63.2) Par.?
jvālā ca tasya roddhavyā triphalāyā rasena ca / (64.1) Par.?
tato vijñāya galitaṃ śaṅkunordhvaṃ samutkṣipet // (64.2) Par.?
triphalāyā rase pūte tadākṛṣya tu nirvapet / (65.1) Par.?
na samyaggalitaṃ yattu tenaiva vidhinā punaḥ // (65.2) Par.?
dhmātaṃ nirvāpayettasmiṃllauhaṃ tattriphalārase / (66.1) Par.?
yallauhaṃ na mṛtaṃ tatra pācyaṃ bhūyo'pi pūrvavat // (66.2) Par.?
māraṇānna mṛtaṃ yacca tat tyaktavyam alauhavat / (67.1) Par.?
tataḥ saṃśoṣya vidhivaccūrṇayellauhabhājane // (67.2) Par.?
lohakhalve tathā piṃṣyād dṛṣadi ślakṣṇacūrṇitam / (68.1) Par.?
kṛtvā lohamaye pātre sārdre vā liptarandhake // (68.2) Par.?
rasaiḥ paṅkasamaṃ kṛtvā pacettadgomayāgninā / (69.1) Par.?
puṭāni kramaśo dadyātpṛthageṣāṃ vidhānataḥ // (69.2) Par.?
triphalārdrakabhṛṅgāṇāṃ keśarājasya buddhimān / (70.1) Par.?
mānakandakabhallātavahnīnāṃ sūraṇasya ca // (70.2) Par.?
hastikarṇapalāśasya kuliśasya tathaiva ca / (71.1) Par.?
puṭe puṭe cūrṇayitvā lohātṣoḍaśikaṃ palam // (71.2) Par.?
tanmānaṃ triphalāyāśca palenādhikam āharet / (72.1) Par.?
aṣṭabhāgāvaśiṣṭe tu rase tasyāḥ paced budhaḥ // (72.2) Par.?
aṣṭau palāni dattvā tu sarpiṣo lohabhājane / (73.1) Par.?
tāmre vā lohadarvyā tu cālayed vidhipūrvakam // (73.2) Par.?
tataḥ pākavidhānajñaḥ svacche cordhve ca sarpiṣi / (74.1) Par.?
mṛdumadhyādibhedena gṛhṇīyātpākamanyataḥ // (74.2) Par.?
ārabheta vidhānena kṛtakautukamaṅgalaḥ / (75.1) Par.?
ghṛtabhrāmarasaṃyuktaṃ lihed ā raktikaṃ kramāt // (75.2) Par.?
vardhamānānupānaṃ ca gavyaṃ kṣīrottamaṃ matam / (76.1) Par.?
gavyābhāve'pyajāyāśca snigdhavṛṣyādibhojanam // (76.2) Par.?
sadyo vahṇikaraṃ caiva bhasmakaṃ ca niyacchati / (77.1) Par.?
hanti vātaṃ tathā pittaṃ kuṣṭhāni viṣamajvaram // (77.2) Par.?
gulmākṣipāṇḍurogāṃśca tandrālasyamarocakam / (78.1) Par.?
pariṇāmabhavaṃ śūlaṃ pramehamapabāhukam // (78.2) Par.?
śvayathuṃ rudhirasrāvaṃ durnāmānaṃ viśeṣataḥ / (79.1) Par.?
balakṛd bṛṃhaṇaṃ caiva kāntidaṃ svaravardhanam // (79.2) Par.?
śarīralāghavakaramārogyaṃ puṣṭivardhanam / (80.1) Par.?
āyuṣyaṃ śrīkaraṃ caiva vayastejaskaraṃ tathā // (80.2) Par.?
saśrīkaputrajananaṃ valīpalitanāśanam / (81.1) Par.?
durnāmārir ayaṃ nāmnā dṛṣṭo vārān sahasraśaḥ / (81.2) Par.?
nirmūlaṃ dahyate śīghraṃ yathā tūlaṃ ca vahṇinā // (81.3) Par.?
saukumāryālpakāyatve madyasevāṃ samācaret / (82.1) Par.?
jīrṇamadyāni yuktāni bhojanaiḥ saha pāyayet // (82.2) Par.?
lāvatittirivartīramayūraśaśakādayaḥ / (83.1) Par.?
caṭakaḥ kalaviṅkaśca vartako haritālakaḥ // (83.2) Par.?
śyenakaśca bṛhallāvo vanaviṣkirakādayaḥ / (84.1) Par.?
pārāvatamṛgādīnāṃ māṃsaṃ jāṅgalajaṃ tathā // (84.2) Par.?
madguro rohitaḥ śreṣṭhaḥ śakulaśca viśeṣataḥ / (85.1) Par.?
matsyarājā ime proktā hitamatsyeṣu yojayet // (85.2) Par.?
praśastaṃ vārtākaphalaṃ paṭolaṃ bṛhatīphalam / (86.1) Par.?
pralambābhīruvetrāgrajātukaṃ taṇḍulīyakam // (86.2) Par.?
vāstukaṃ dhānyaśākaṃ ca karṇālukapunarnavām / (87.1) Par.?
nārikelaṃ ca kharjūraṃ dāḍimaṃ lavalīphalam // (87.2) Par.?
śṛṅgāṭakaṃ ca pakvāmraṃ drākṣā tālaphalāni ca / (88.1) Par.?
jātikoṣaṃ lavaṅgaṃ ca pūgaṃ tāmbūlapatrakam / (88.2) Par.?
hitānyetāni vasūni lohametatsamaśnatām // (88.3) Par.?
nāśnīyāllakucaṃ kolakarkandhubadarāṇi ca / (89.1) Par.?
jambīraṃ bījapūraṃ ca tintiḍīkaramardakam // (89.2) Par.?
ānūpāni ca māṃsāni krakaraṃ puṇḍrakādikam / (90.1) Par.?
haṃsasārasadātyūhacāṣakrauñcabalākikāḥ // (90.2) Par.?
māṣakandakarīrāṇi caṇakaṃ ca kaliṅgakam / (91.1) Par.?
kūṣmāṇḍakaṃ ca karkoṭīṃ kebukaṃ ca viśeṣataḥ // (91.2) Par.?
kañcaṭaṃ kāravellaṃ ca kaśeruṃ karkaṭīṃ tathā / (92.1) Par.?
vidalāni ca sarvāṇi kakārādīṃśca varjayet // (92.2) Par.?
śaṅkareṇa samākhyāto yakṣarājānukampayā / (93.1) Par.?
jagatāmupakārāya durnāmārirayaṃ dhruvam // (93.2) Par.?
sthānādapaiti meruśca pṛthvī paryeti vāyunā / (94.1) Par.?
patanti candratārāśca mithyā cedahamabruvam // (94.2) Par.?
brahmaghnāśca kṛtaghnāśca krūrāścāsatyavādinaḥ / (95.1) Par.?
varjanīyā vidagdhena bhaiṣajyagurunindakāḥ // (95.2) Par.?
iron:: doṣa:: removal
munirasapiṣṭaviḍaṅgaṃ munirasalīḍhaṃ cirasthitaṃ gharme / (96.1) Par.?
drāvayati lohadoṣān vahṇirnavanītapiṇḍamiva // (96.2) Par.?
kṛmiripucūrṇaṃ līḍhaṃ sahitaṃ svarasena vaṅgasenasya / (97.1) Par.?
kṣapayatyacirānniyataṃ lohājīrṇodbhavaṃ śūlam // (97.2) Par.?
jīrṇe lauhe tvapatati cūrṇaṃ bhuñjīta siddhisārākhyam / (98.1) Par.?
lauhavyāpannaśyati vivardhate jāṭharo vahṇiḥ // (98.2) Par.?
siddhasāra
pathyāsaindhavaśuṇṭhīmāgadhikānāṃ pṛthaksamo bhāgaḥ / (99.1) Par.?
trivṛtābhāgau nimbūbhāvyaṃ syāt siddhisārākhyam // (99.2) Par.?
āragvadhasya majjābhī recanaṃ kiṭṭaśāntaye / (100.1) Par.?
bhavedyadatisārastu dugdhaṃ pītvā tu taṃ jayet // (100.2) Par.?
raktidvādaśakād ūrdhvaṃ vṛddhirasya bhayapradā // (101) Par.?
kāle malapravṛttirlāghavamudare viśuddhir udgāre / (102.1) Par.?
aṅgeṣu nāvasādo manaḥprasādo'sya paripāke // (102.2) Par.?
nāgārjuno munīndraḥ śaśāsa yallohaśāstram atigahanam / (103.1) Par.?
tasyārthasya smṛtaye vayametadviśadākṣarairbrūmaḥ // (103.2) Par.?
mene muniḥ svatantre yaḥ pākaṃ na palapañcakādarvāk / (104.1) Par.?
subahuprayogadoṣād ūrdhvaṃ ca palatrayodaśakāt // (104.2) Par.?
tatrāyasi pacanīye pañcapalādau trayodaśapalakānte / (105.1) Par.?
lauhāttriguṇā triphalā grāhyā ṣaḍbhiḥ palairadhikā // (105.2) Par.?
māraṇapuṭanasthālīpākās triphalaikabhāgasaṃpādyāḥ / (106.1) Par.?
triphalābhāgadvitayaṃ grahaṇīyaṃ lauhapākārtham // (106.2) Par.?
sarvatrāyaḥ puṭanādyarthaikāṃśe śarāvasaṃkhyātam / (107.1) Par.?
pratipalameva triguṇaṃ pāthaḥ kvāthārthamādeyam // (107.2) Par.?
saptapalādau bhāge pañcadaśānte'mbhasāṃ śarāvaiśca / (108.1) Par.?
tryādyaikādaśakāntair adhikaṃ tadvāri kartavyam // (108.2) Par.?
tatrāṣṭamo vibhāgaḥ śeṣaḥ kvāthasya yatnataḥ sthāpyaḥ / (109.1) Par.?
tena hi māraṇapuṭanasthālīpākā bhaviṣyanti // (109.2) Par.?
pākārthe tu triphalābhāgadvitaye śarāvasaṃkhyātam / (110.1) Par.?
pratipalamambu samaṃ syādadhikaṃ dvābhyāṃ śarāvābhyām // (110.2) Par.?
tatra caturtho bhāgaḥ śeṣo nipuṇaiḥ prayatnato grāhyaḥ / (111.1) Par.?
ayasaḥ pākārthatvātsa ca sarvasmāt pradhānatamaḥ // (111.2) Par.?
pākārthamaśmasāre pañcapalādau trayodaśapalānte / (112.1) Par.?
dugdhaśarāvadvitayaṃ pādair ekādikair adhikam // (112.2) Par.?
pañcapalādirmātrā tadabhāve tadanusārato grāhyam / (113.1) Par.?
caturādikam ekāntaṃ śaktāvadhikaṃ trayodaśakāt // (113.2) Par.?
iron:: prakṣepacūrṇa
triphalātrikaṭukacitrakakāntakrāmakaviḍaṅgacūrṇāni / (114.1) Par.?
jātīphalasya jātīkoṣailākaṅkolalavaṅgānām / (114.2) Par.?
sitakṛṣṇajīrakayor api cūrṇānyayasā samāni syuḥ // (114.3) Par.?
triphalātrikaṭuviḍaṅgā niyatā anye yathāprakṛti bodhyāḥ / (115.1) Par.?
kālāyasadoṣahṛte jātīphalāderlavaṅgakāntasya / (115.2) Par.?
kṣepaḥ prāptyanurūpaḥ sarvasyonasya caikādyaiḥ // (115.3) Par.?
kāntakrāmakamekaṃ niḥśeṣaṃ doṣamapaharatyayasaḥ // (116) Par.?
dviguṇatriguṇacaturguṇamājyaṃ grāhyaṃ yathāprakṛti // (117) Par.?
yadi bheṣajabhūyastvaṃ stokatvaṃ vā tathāpi cūrṇānām / (118.1) Par.?
ayasā sāmyaṃ saṃkhyā bhūyo'lpatvena bhūyo'lpā // (118.2) Par.?
evaṃ dhātvanusārāttattatkathitauṣadhasya bādhena / (119.1) Par.?
sarvatraiva vidheyas tattatkathitasyauṣadhasyohaḥ // (119.2) Par.?
lauhamāraṇam
kāntādilauhamāraṇavidhānasarvasvam ucyate tāvat / (120.1) Par.?
yasya kṛte tallauhaṃ paktavyaṃ tasya śubhe divase // (120.2) Par.?
samṛdaṅgārakarālitanatabhūbhāge śivaṃ samabhyarcya / (121.1) Par.?
vaidikavidhinā vahṇiṃ nidhāya dattvāhutīstatra // (121.2) Par.?
dharmāt sidhyati sarvaṃ śreyastaddharmasiddhaye kimapi / (122.1) Par.?
śaktyanurūpaṃ dadyād dvijāya saṃtoṣiṇe guṇine // (122.2) Par.?
saṃtoṣya karmakāraṃ prasādapūgādidānasatpānaiḥ / (123.1) Par.?
ādau tadaśmasāraṃ nirmalamekāntataḥ kuryāt // (123.2) Par.?
??
tadanu kuṭhāracchinnātriphalāgirikarṇikāsthisaṃhāraiḥ / (124.1) Par.?
karikarṇacchadamūlaśatāvarīkeśarājākhyaiḥ // (124.2) Par.?
śāliṃ ca mūlakāśīmūlaprāvṛḍjabhṛṅgarājaiś ca / (125.1) Par.?
liptvā dagdhavyaṃ taddṛṣṭakriyalauhakāreṇa // (125.2) Par.?
cirajalabhāvitanirmalaśālāṅgāreṇa parita ācchādya / (126.1) Par.?
kuśalādhmāpitabhastrānavaratamuktena pavanena // (126.2) Par.?
??
vahṇerbāhyajvālā boddhavyā jātu naiva kuñcikayā / (127.1) Par.?
mṛllavaṇasalilabhājā kiṃ tu svacchāmbusaṃplutayā // (127.2) Par.?
drugs:: lose potency by impurities
dravyāntarasaṃyogāt svāṃ śaktiṃ bheṣajāni muñcanti / (128.1) Par.?
maladhūlimat sarvaṃ sarvatra vivarjayettasmāt // (128.2) Par.?
metals:: method for melting
sandaṃśena gṛhītvāntaḥ prajvalitāgnimadhyamupanīya / (129.1) Par.?
galati yathāyathamagre tathaiva mṛdu vardhayennipuṇaḥ // (129.2) Par.?
nirvāpaṇa:: method
talanihitordhvamukhāṅkuśalagnaṃ triphalājale vinikṣipya / (130.1) Par.?
nirvāpayedaśeṣaṃ śeṣaṃ triphalāmbu rakṣecca // (130.2) Par.?
iron/metals:: parīkṣā:: unmeltable
yallauhaṃ na mṛtaṃ tatpunarapi paktavyam uktamārgeṇa / (131.1) Par.?
yanna mṛtaṃ tathāpi tat tyaktavyam alauhameva hi yat // (131.2) Par.?
jāraṇā (?):: => kṣālana
tadanu ghanalauhapātre kālāyasamudgareṇa saṃcūrṇya / (132.1) Par.?
dattvā bahuśaḥ salilaṃ prakṣālyāṅgāram uddhṛtya // (132.2) Par.?
tadayaḥ kevalam agnau śuṣkīkṛtyāthavātape paścāt / (133.1) Par.?
lauhaśilāyāṃ piṃṣyādasite'śmani vā tadaprāptau // (133.2) Par.?
sthālīpāka
atha kṛtvāyo bhāṇḍe dattvā triphalāmbu śeṣamanyadvā / (134.1) Par.?
prathamaṃ sthālīpākaṃ dadyād ā tatkṣayāt tadanu // (134.2) Par.?
gajakarṇapatramūlaśatāvarībhṛṅgakeśarājarasaiḥ / (135.1) Par.?
prāgvat sthālīpākaṃ kuryātpratyekamekaṃ vā // (135.2) Par.?
puṭapāka
hastapramāṇavadanaṃ śvabhraṃ hastaikakhāti samamadhyam / (136.1) Par.?
kṛtvā kaṭāhasadṛśaṃ tatra karīṣaṃ tuṣaṃ ca kāṣṭhaṃ ca // (136.2) Par.?
antarghanataram ardhaṃ suṣiraṃ paripūrya dahanamāyojya / (137.1) Par.?
paścādayasaścūrṇaṃ ślakṣṇaṃ paṅkopamaṃ kuryāt // (137.2) Par.?
triphalāmbubhṛṅgakeśaraśatāvarīkandamāṇasahajarasaiḥ / (138.1) Par.?
bhallātakakarikarṇacchadamūlapunarnavāsvarasaiḥ // (138.2) Par.?
kṣiptvātha lauhapātre mārde vā lauhamārdapātrābhyām / (139.1) Par.?
tulyābhyāṃ pṛṣṭhenācchādyānte randhram ālipya // (139.2) Par.?
tatpuṭapātraṃ tatra śvabhrajvalane nidhāya bhūyobhiḥ / (140.1) Par.?
kāṣṭhakarīṣatuṣais tat saṃchādyāharniśaṃ dahetprājñaḥ // (140.2) Par.?
evaṃ navabhiramībhir meṣajarājaiḥ pacettu puṭapākam / (141.1) Par.?
pratyekamekamebhirmilitairvā tricaturān vārān // (141.2) Par.?
puṭapāka:: grinding after each ~
prati puṭanaṃ tatpiṃṣyāt sthālīpākaṃ vidhāya tathaiva tat / (142.1) Par.?
tādṛśi dṛṣadi na piṃṣyād vigaladrajasā tu yujyate yatra // (142.2) Par.?
tadayaścūrṇaṃ piṣṭaṃ ghṛṣṭaṃ ghanasūkṣmavāsasi ślakṣṇam / (143.1) Par.?
yadi rajasā sadṛśaṃ syātketakyāstarhi tadbhadram // (143.2) Par.?
puṭane sthālīpāke 'dhikṛtapuruṣe svabhāvarugadhigamāt / (144.1) Par.?
kathitamapi heyam auṣadham ucitam upādeyam anyad api // (144.2) Par.?
abhyastakarmavidhibhir vālakuśāgrīyabuddhibhir alakṣyam / (145.1) Par.?
lauhasya pākamadhunā nāgārjunaśiṣṭamabhidadhmaḥ // (145.2) Par.?
lauhapāka (heating/melting iron)
lohārakūṭatāmrakaṭāhe dṛḍhamṛnmaye praṇamya śivam / (146.1) Par.?
tadayaḥ pacedacapalaḥ kāṣṭhendhanena vahṇinā mṛdunā // (146.2) Par.?
nikṣipya triphalājalam uditaṃ yattad ghṛtaṃ ca dugdhaṃ ca / (147.1) Par.?
saṃcālya lauhamayyā darvyā lagnaṃ samutpāṭya // (147.2) Par.?
pāka (melting, heating):: three grades
mṛdumadhyakharabhāvaiḥ pākas trividho 'tra vakṣyate puṃsām / (148.1) Par.?
pittasamīraṇaśleṣmaprakṛtīnāṃ madhyamastu samaḥ // (148.2) Par.?
pāka:: detecting the intensity
abhyaktadarvilauhaṃ sukhaduḥkhaskhalanayogi mṛdu madhyam / (149.1) Par.?
ujjhitadarvikharaṃ paribhāṣante kecidācāryāḥ // (149.2) Par.?
anye vihīnadarvīpralepam ākhūtkarākṛtiṃ bruvate / (150.1) Par.?
mṛdu madhyam ardhacūrṇaṃ sikatāpuñjopamaṃ tu kharam // (150.2) Par.?
trividho'pi pāka īdṛk sarveṣāṃ guṇakṛdeva na tu viphalaḥ / (151.1) Par.?
prakṛtiviśeṣe sūkṣmau guṇadoṣau janayatītyalpam // (151.2) Par.?
prakṣepa
vijñāya pākameva drāgavatārya kṣitau kṣaṇān kiyataḥ / (152.1) Par.?
viśrāmya tatra lauhe triphalādeḥ prakṣipeccūrṇam // (152.2) Par.?
yadi karpūraprāptirbhavati tato vigalite taduṣṇatve / (153.1) Par.?
cūrṇīkṛtamanurūpaṃ kṣipenna vā na yadi tallābhaḥ // (153.2) Par.?
iron:: molten:: storage
pakvaṃ tadaśmasāraṃ suciraghṛtasthityabhāvirūkṣatve / (154.1) Par.?
godohanādibhāṇḍe lauhabhāṇḍābhāve sati sthāpyam // (154.2) Par.?
yadi tu pariplutihetor ghṛtam īkṣetādhikaṃ tato'nyasmin / (155.1) Par.?
bhāṇḍe nidhāya rakṣed bhāvyupayogo hyanena mahān // (155.2) Par.?
iron:: snehana
ayasi virūkṣībhūte snehastriphalāghṛtena saṃpādyaḥ / (156.1) Par.?
etattato guṇottaramityamunā snehanīyaṃ tat // (156.2) Par.?
iron:: sevana
atyantakaphaprakṛter bhakṣaṇam ayaso 'munaiva śaṃsanti / (157.1) Par.?
kevalam apīdam aśitaṃ janatyayaso guṇān kiyataḥ // (157.2) Par.?
athavā vaktavyavidhisaṃskṛtakṛṣṇābhracūrṇam ādāya / (158.1) Par.?
lohacaturthārdhasamadvitricatuḥpañcaguṇabhāgam // (158.2) Par.?
prakṣipyāyaḥ prāgvatpacedubhābhyāṃ bhavedrajo yāvat / (159.1) Par.?
tāvanmānānusmṛteḥ syāttriphalādidravyaparimāṇam // (159.2) Par.?
idam āpyāyakam idam atipittanud idameva kāntibalajananam / (160.1) Par.?
stabhnāti tṛṭkṣudhau param adhikādhikamātrayā kṣiptam // (160.2) Par.?
abhra:: śodhana:: niścandrika
kṛṣṇābhram bhekavapur vajrākhyaṃ caikapatrakaṃ kṛtvā / (161.1) Par.?
kāṣṭhamayodūkhalake cūrṇaṃ muśalena kurvīta // (161.2) Par.?
bhūyo dṛṣadi ca piṣṭaṃ vāsaḥ sūkṣmāvakāśatalagalitam / (162.1) Par.?
maṇḍūkaparṇikāyāḥpracurarase sthāpayet tridinam // (162.2) Par.?
uddhṛtya tadrasādatha piṃṣyāddhaimantikadhānyabhaktasya / (163.1) Par.?
akṣodātyantāmlasvacchajalena prayatnena // (163.2) Par.?
maṇḍūkaparṇikāyāḥ pūrvarasenaiva mardanaṃ kuryāt / (164.1) Par.?
sthālīpākaṃ puṭanaṃ cādyairapi bhṛṅgarājādyaiḥ // (164.2) Par.?
arkādipatramadhye kṛtvā piṇḍaṃ nidhāya bhastrāgnau / (165.1) Par.?
tāvaddahenna yāvannīlo'gnirdṛśyate suciram // (165.2) Par.?
nirvāpayecca dugdhe dugdhaṃ prakṣālya vāriṇā tadanu / (166.1) Par.?
piṣṭvā ghṛṣṭvā gālya vastre cūrṇaṃ niścandrakaṃ kuryāt // (166.2) Par.?
siddhalauhasevana
nānāvidharukśāntyai puṣṭyai kāntyai śivaṃ samabhyarcya / (167.1) Par.?
suviśuddhe'hani puṇye tadamṛtamādāya lauhākhyam // (167.2) Par.?
daśakṛṣṇalaparimāṇaṃ śaktivayobhedam ākalayya punaḥ / (168.1) Par.?
idamadhikaṃ tad adhikataram iyadeva na mātṛmodakavat // (168.2) Par.?
samamasṛṇāmalapātre lauhe lauhena mardayecca punaḥ / (169.1) Par.?
dattvā madhvanurūpaṃ tadanu ghṛtaṃ yojayed adhikam // (169.2) Par.?
bandhaṃ gṛhṇāti yathā madhvapṛthaktvena paṅkamaviśiṃṣat / (170.1) Par.?
idamiha dṛṣṭopakaraṇametad adṛṣṭaṃ tu mantreṇa // (170.2) Par.?
svāhāntena vimardo bhavati phaḍantena lauhabalarakṣā / (171.1) Par.?
sanamaskāreṇa balirbhakṣaṇamayaso hūmanteṇa // (171.2) Par.?
oṃ amṛtodbhavāya svāhā oṃ amṛte hūṃ phaṭ / (172.1) Par.?
oṃ namaścaṇḍavajrapāṇaye mahāyakṣasenādhipataye suraguruvidyāmahābalāya svāhā / (172.2) Par.?
oṃ amṛte hūm / (172.3) Par.?
jagdhvā tadamṛtasāraṃ nīraṃ vā kṣīramevānupibet / (172.4) Par.?
kāntakrāmakamamalaṃ saṃcarvya rasaṃ pibed gilenna tu tat // (172.5) Par.?
ācamya ca tāmbūlaṃ lābhe ghanasārasahitamupayojyam // (173) Par.?
nātyupaviṣṭo nāpyatibhāṣī nātisthitas tiṣṭhet // (174) Par.?
atyantavātaśītātapayānasnānavegarodhādīn / (175.1) Par.?
jahyācca divānidrāsahitaṃ cākālabhuktaṃ ca // (175.2) Par.?
vātakṛtaḥ pittakṛtaḥ sarvān kaṭvamlatiktakaṣāyān / (176.1) Par.?
tatkṣaṇavināśahetūn maithunakopaśramān dūre // (176.2) Par.?
aśitaṃ tadayaḥ paścātpatatu na vā pāṭavaṃ chaḍu prathatām / (177.1) Par.?
ārtirbhavatu navāntre kūjati bhoktavyamavyājam // (177.2) Par.?
prathamaṃ pītvā dugdhaṃ śālyannaṃ viśadasiddham aklinnam / (178.1) Par.?
ghṛtasaṃplutam aśnīyānmāṃsair vaihaṅgamaiḥ prāyaḥ // (178.2) Par.?
uttamamūṣarabhūcaraviṣkiramāṃsaṃ tathājam aiṇādi / (179.1) Par.?
anyadapi jalacarāṇāṃ pṛthuromāpekṣayā jyāyaḥ // (179.2) Par.?
māṃsālābhe matsyā adoṣalāḥ sthūlasadguṇā grāhyāḥ / (180.1) Par.?
madgurarohitaśakulā dagdhāḥ palalānmanāṅnyūnāḥ // (180.2) Par.?
śṛṅgāṭakaphalakaśerukadalīphalatālanārikelādi / (181.1) Par.?