Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4516
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāta udaracikitsitaṃ vyākhyāsyāmaḥ / (1.1) Par.?
iti ha smāhur ātreyādayo maharṣayaḥ / (1.2) Par.?
doṣātimātropacayāt srotomārganirodhanāt / (1.3) Par.?
sambhavatyudaraṃ tasmān nityam enaṃ virecayet // (1.4) Par.?
pāyayet tailam airaṇḍaṃ samūtraṃ sapayo 'pi vā / (2.1) Par.?
māsaṃ dvau vāthavā gavyaṃ mūtraṃ māhiṣam eva vā // (2.2) Par.?
pibed gokṣīrabhuk syād vā karabhīkṣīravartanaḥ / (3.1) Par.?
dāhānāhātitṛṇmūrchāparītas tu viśeṣataḥ // (3.2) Par.?
rūkṣāṇāṃ bahuvātānāṃ doṣasaṃśuddhikāṅkṣiṇām / (4.1) Par.?
snehanīyāni sarpīṃṣi jaṭharaghnāni yojayet // (4.2) Par.?
ṣaṭpalaṃ daśamūlāmbumastudvyāḍhakasādhitam / (5.1) Par.?
nāgaratripalaṃ prasthaṃ ghṛtatailāt tathāḍhakam // (5.2) Par.?
mastunaḥ sādhayitvaitat pibet sarvodarāpaham / (6.1) Par.?
kaphamārutasambhūte gulme ca paramaṃ hitam // (6.2) Par.?
caturguṇe jale mūtre dviguṇe citrakāt pale / (7.1) Par.?
kalke siddhaṃ ghṛtaprasthaṃ sakṣāraṃ jaṭharī pibet // (7.2) Par.?
yavakolakulatthānāṃ pañcamūlasya cāmbhasā / (8.1) Par.?
surāsauvīrakābhyāṃ ca siddhaṃ vā pāyayed ghṛtam // (8.2) Par.?
ebhiḥ snigdhāya saṃjāte bale śānte ca mārute / (9.1) Par.?
sraste doṣāśaye dadyāt kalpadṛṣṭaṃ virecanam // (9.2) Par.?
paṭolamūlaṃ triphalāṃ niśāṃ vellaṃ ca kārṣikam / (10.1) Par.?
kampillanīlinīkumbhabhāgān dvitricaturguṇān // (10.2) Par.?
pibet saṃcūrṇya mūtreṇa peyāpūrvaṃ tato rasaiḥ / (11.1) Par.?
virikto jāṅgalairadyāt tataḥ ṣaḍdivasaṃ payaḥ // (11.2) Par.?
śṛtaṃ pibed vyoṣayutaṃ pītam evaṃ punaḥ punaḥ / (12.1) Par.?
hanti sarvodarāṇyetaccūrṇaṃ jātodakānyapi // (12.2) Par.?
gavākṣīṃ śaṅkhinīṃ dantīṃ tilvakasya tvacaṃ vacām / (13.1) Par.?
pibet karkandhumṛdvīkākolāmbhomūtrasīdhubhiḥ // (13.2) Par.?
yavānī hapuṣā dhānyaṃ śatapuṣpopakuñcikā / (14.1) Par.?
kāravī pippalīmūlam ajagandhā śaṭhī vacā // (14.2) Par.?
citrako 'jājikaṃ vyoṣaṃ svarṇakṣīrī phalatrayam / (15.1) Par.?
dvau kṣārau pauṣkaraṃ mūlaṃ kuṣṭhaṃ lavaṇapañcakam // (15.2) Par.?
viḍaṅgaṃ ca samāṃśāni dantyā bhāgatrayaṃ tathā / (16.1) Par.?
trivṛdviśāle dviguṇe sātalā ca caturguṇā // (16.2) Par.?
eṣa nārāyaṇo nāma cūrṇo rogagaṇāpahaḥ / (17.1) Par.?
nainaṃ prāpyābhivardhante rogā viṣṇum ivāsurāḥ // (17.2) Par.?
takreṇodaribhiḥ peyo gulmibhir badarāmbunā / (18.1) Par.?
ānāhavāte surayā vātaroge prasannayā // (18.2) Par.?
dadhimaṇḍena viṭsaṅge dāḍimāmbhobhirarśasaiḥ / (19.1) Par.?
parikarte savṛkṣāmlairuṣṇāmbubhirajīrṇake // (19.2) Par.?
bhagandare pāṇḍuroge kāse śvāse galagrahe / (20.1) Par.?
hṛdroge grahaṇīdoṣe kuṣṭhe mande 'nale jvare // (20.2) Par.?
daṃṣṭrāviṣe mūlaviṣe sagare kṛtrime doṣe / (21.1) Par.?
yathārhaṃ snigdhakoṣṭhena peyam etad virecanam // (21.2) Par.?
hapuṣāṃ kāñcanakṣīrīṃ triphalāṃ nīlinīphalam / (22.1) Par.?
trāyantīṃ rohiṇīṃ tiktāṃ sātalāṃ trivṛtāṃ vacām // (22.2) Par.?
saindhavaṃ kālalavaṇaṃ pippalīṃ ceti cūrṇayet / (23.1) Par.?
dāḍimatriphalāmāṃsarasamūtrasukhodakaiḥ // (23.2) Par.?
peyo 'yaṃ sarvagulmeṣu plīhni sarvodareṣu ca / (24.1) Par.?
śvitre kuṣṭheṣvajarake sadane viṣame 'nale // (24.2) Par.?
śophārśaḥpāṇḍurogeṣu kāmalāyāṃ halīmake / (25.1) Par.?
vātapittakaphāṃścāśu virekeṇa prasādhayet // (25.2) Par.?
nīlinīṃ niculaṃ vyoṣaṃ kṣārau lavaṇapañcakam / (26.1) Par.?
citrakaṃ ca pibeccūrṇaṃ sarpiṣodaragulmanut // (26.2) Par.?
pūrvavacca pibed dugdhaṃ kṣāmaḥ śuddho 'ntarāntarā / (27.1) Par.?
kārabhaṃ gavyam ājaṃ vā dadyād ātyayike gade // (27.2) Par.?
snehān eva virekārthe durbalebhyo viśeṣataḥ / (28.1) Par.?
harītakīsūkṣmarajaḥprasthayuktaṃ ghṛtāḍhakam // (28.2) Par.?
agnau vilāpya mathitaṃ khajena yavapallake / (29.1) Par.?
nidhāpayet tato māsād uddhṛtaṃ gālitaṃ pacet // (29.2) Par.?
harītakīnāṃ kvāthena dadhnā cāmlena saṃyutam / (30.1) Par.?
udaraṃ garaṃ aṣṭhīlām ānāhaṃ gulmavidradhī // (30.2) Par.?
hantyetat kuṣṭham unmādam apasmāraṃ ca pānataḥ / (31.1) Par.?
snukkṣīrayuktād gokṣīrācchṛtaśītāt khajāhatāt // (31.2) Par.?
yajjātam ājyaṃ snukkṣīrasiddhaṃ tacca tathāguṇam / (32.1) Par.?
kṣīradroṇaṃ sudhākṣīraprasthārdhasahitaṃ dadhi // (32.2) Par.?
jātaṃ mathitvā tatsarpis trivṛtsiddhaṃ ca tadguṇam / (33.1) Par.?
tathā siddhaṃ ghṛtaprasthaṃ payasyaṣṭaguṇe pibet // (33.2) Par.?
snukkṣīrapalakalkena trivṛtāṣaṭpalena ca / (34.1) Par.?
eṣāṃ cānu pibet peyāṃ rasaṃ svādu payo 'thavā // (34.2) Par.?
ghṛte jīrṇe viriktaśca koṣṇaṃ nāgarasādhitam / (35.1) Par.?
pibed ambu tataḥ peyāṃ tato yūṣaṃ kulatthajam // (35.2) Par.?
pibed rūkṣas tryahaṃ tvevaṃ bhūyo vā pratibhojitaḥ / (36.1) Par.?
punaḥ punaḥ pibet sarpirānupūrvyānayaiva ca // (36.2) Par.?
ghṛtānyetāni siddhāni vidadhyāt kuśalo bhiṣak / (37.1) Par.?
gulmānāṃ garadoṣāṇām udarāṇāṃ ca śāntaye // (37.2) Par.?
pīlukalkopasiddhaṃ vā ghṛtam ānāhabhedanam / (38.1) Par.?
tailvakaṃ nīlinīsarpiḥ snehaṃ vā miśrakaṃ pibet // (38.2) Par.?
hṛtadoṣaḥ kramād aśnan laghuśālyodanaprati / (39.1) Par.?
upayuñjīta jaṭharī doṣaśoṣanivṛttaye // (39.2) Par.?
harītakīsahasraṃ vā gomūtreṇa payo'nupaḥ / (40.1) Par.?
sahasraṃ pippalīnāṃ vā snukkṣīreṇa subhāvitam // (40.2) Par.?
pippalīvardhamānaṃ vā kṣīrāśī vā śilājatu / (41.1) Par.?
tadvad vā gugguluṃ kṣīraṃ tulyārdrakarasaṃ tathā // (41.2) Par.?
citrakāmaradārubhyāṃ kalkaṃ kṣīreṇa vā pibet / (42.1) Par.?
māsaṃ yuktas tathā hastipippalīviśvabheṣajam // (42.2) Par.?
viḍaṅgaṃ citrako dantī cavyaṃ vyoṣaṃ ca taiḥ payaḥ / (43.1) Par.?
kalkaiḥ kolasamaiḥ pītvā pravṛddham udaraṃ jayet // (43.2) Par.?
bhojyaṃ bhuñjīta vā māsaṃ snuhīkṣīraghṛtānvitam / (44.1) Par.?
utkārikāṃ vā snukkṣīrapītapathyākaṇākṛtām // (44.2) Par.?
pārśvaśūlam upastambhaṃ hṛdgrahaṃ ca samīraṇaḥ / (45.1) Par.?
yadi kuryāt tatas tailaṃ bilvakṣārānvitam pibet // (45.2) Par.?
pakvaṃ vā ṭuṇṭukabalāpalāśatilanālajaiḥ / (46.1) Par.?
kṣāraiḥ kadalyapāmārgatarkārījaiḥ pṛthakkṛtaiḥ // (46.2) Par.?
kaphe vātena pitte vā tābhyāṃ vāpyāvṛte 'nile / (47.1) Par.?
balinaḥ svauṣadhayutaṃ tailam eraṇḍajaṃ hitam // (47.2) Par.?
devadārupalāśārkahastipippaliśigrukaiḥ / (48.1) Par.?
sāśvakarṇaiḥ sagomūtraiḥ pradihyād udaraṃ bahiḥ // (48.2) Par.?
vṛścikālīvacāśuṇṭhīpañcamūlapunarnavāt / (49.1) Par.?
varṣābhūdhānyakuṣṭhācca kvāthair mūtraiśca secayet // (49.2) Par.?
viriktamlānam udaraṃ sveditaṃ śālvaṇādibhiḥ / (50.1) Par.?
vāsasā veṣṭayed evaṃ vāyur nādhmāpayet punaḥ // (50.2) Par.?
suviriktasya yasya syād ādhmānaṃ punareva tam / (51.1) Par.?
susnigdhairamlalavaṇair nirūhaiḥ samupācaret // (51.2) Par.?
sopastambho 'pi vā vāyurādhmāpayati yaṃ naram / (52.1) Par.?
tīkṣṇāḥ sakṣāragomūtrāḥ śasyante tasya vastayaḥ // (52.2) Par.?
iti sāmānyataḥ proktāḥ siddhā jaṭhariṇāṃ kriyāḥ / (53.1) Par.?
vātodare 'tha balinaṃ vidāryādiśṛtaṃ ghṛtam // (53.2) Par.?
pāyayeta tataḥ snigdhaṃ sveditāṅgaṃ virecayet / (54.1) Par.?
bahuśas tailvakenainaṃ sarpiṣā miśrakeṇa vā // (54.2) Par.?
kṛte saṃsarjane kṣīraṃ balārtham avacārayet / (55.1) Par.?
prāg utkleśān nivartyaṃ ca bale labdhe kramāt payaḥ // (55.2) Par.?
yūṣai rasair vā mandāmlalavaṇairedhitānalam / (56.1) Par.?
sodāvartaṃ punaḥ snigdhasvinnam āsthāpayet tataḥ // (56.2) Par.?
tīkṣṇādhobhāgayuktena daśamūlikavastinā / (57.1) Par.?
tilorubūkatailena vātaghnāmlaśṛtena ca // (57.2) Par.?
sphuraṇākṣepasaṃdhyasthipārśvapṛṣṭhatrikārtiṣu / (58.1) Par.?
rūkṣaṃ baddhaśakṛdvātaṃ dīptāgnim anuvāsayet // (58.2) Par.?
avirecyasya śamanā vastikṣīraghṛtādayaḥ / (59.1) Par.?
balinaṃ svādusiddhena paitte saṃsnehya sarpiṣā // (59.2) Par.?
śyāmātribhaṇḍītriphalāvipakvena virecayet / (60.1) Par.?
sitāmadhughṛtāḍhyena nirūho 'sya tato hitaḥ // (60.2) Par.?
nyagrodhādikaṣāyeṇa snehavastiśca tacchṛtaḥ / (61.1) Par.?
durbalaṃ tvanuvāsyādau śodhayet kṣīravastibhiḥ // (61.2) Par.?
jāte cāgnibale snigdhaṃ bhūyo bhūyo virecayet / (62.1) Par.?
kṣīreṇa satrivṛtkalkenorubūkaśṛtena vā // (62.2) Par.?
sātalātrāyamāṇābhyāṃ śṛtenāragvadhena vā / (63.1) Par.?
sakaphe vā samūtreṇa satiktājyena sānile // (63.2) Par.?
payasānyatamenaiṣāṃ vidāryādiśṛtena vā / (64.1) Par.?
bhuñjīta jaṭharaṃ cāsya pāyasenopanāhayet // (64.2) Par.?
punaḥ kṣīraṃ punar vastiṃ punareva virecanam / (65.1) Par.?
krameṇa dhruvam ātiṣṭhan yattaḥ pittodaraṃ jayet // (65.2) Par.?
vatsakādivipakvena kaphe saṃsnehya sarpiṣā / (66.1) Par.?
svinnaṃ snukkṣīrasiddhena balavantaṃ virecitam // (66.2) Par.?
saṃsarjayet kaṭukṣārayuktairannaiḥ kaphāpahaiḥ / (67.1) Par.?
mūtratryūṣaṇatailāḍhyo nirūho 'sya tato hitaḥ // (67.2) Par.?
muṣkakādikaṣāyeṇa snehavastiśca tacchṛtaḥ / (68.1) Par.?
bhojanaṃ vyoṣadugdhena kaulatthena rasena vā // (68.2) Par.?
staimityārucihṛllāse mande 'gnau madyapāya ca / (69.1) Par.?
dadyād ariṣṭān kṣārāṃśca kaphastyānasthirodare // (69.2) Par.?
hiṅgūpakulye triphalāṃ devadāru niśādvayam / (70.1) Par.?
bhallātakaṃ śigruphalaṃ kaṭukāṃ tiktakaṃ vacāṃ // (70.2) Par.?
śuṇṭhīṃ mādrīṃ ghanaṃ kuṣṭhaṃ saralaṃ paṭupañcakam / (71.1) Par.?
dāhayej jarjarīkṛtya dadhisnehacatuṣkavat // (71.2) Par.?
antardhūmaṃ tataḥ kṣārād biḍālapadakaṃ pibet / (72.1) Par.?
madirādadhimaṇḍoṣṇajalāriṣṭasurāsavaiḥ // (72.2) Par.?
udaraṃ gulmam aṣṭhīlāṃ tūṇyau śophaṃ viṣūcikām / (73.1) Par.?
plīhahṛdrogagudajān udāvartaṃ ca nāśayet // (73.2) Par.?
jayed ariṣṭagomūtracūrṇāyaskṛtipānataḥ / (74.1) Par.?
sakṣāratailapānaiśca durbalasya kaphodaram // (74.2) Par.?
upanāhyaṃ sasiddhārthakiṇvair bījaiśca mūlakāt / (75.1) Par.?
kalkitairudaraṃ svedam abhīkṣṇaṃ cātra yojayet // (75.2) Par.?
saṃnipātodare kuryān nātikṣīṇabalānale / (76.1) Par.?
doṣodrekānurodhena pratyākhyāya kriyām imām // (76.2) Par.?
dantīdravantīphalajaṃ tailaṃ pāne ca śasyate / (77.1) Par.?
kriyānivṛtte jaṭhare tridoṣe tu viśeṣataḥ // (77.2) Par.?
dadyād āpṛcchya tajjñātīn pātuṃ madyena kalkitam / (78.1) Par.?
mūlaṃ kākādanīguñjākaravīrakasaṃbhavam // (78.2) Par.?
pānabhojanasaṃyuktaṃ dadyād vā sthāvaraṃ viṣam / (79.1) Par.?
yasmin vā kupitaḥ sarpo vimuñcati phale viṣam // (79.2) Par.?
tenāsya doṣasaṃghātaḥ sthiro līno vimārgagaḥ / (80.1) Par.?
bahiḥ pravartate bhinno viṣeṇāśu pramāthinā // (80.2) Par.?
tathā vrajatyagadatāṃ śarīrāntaram eva vā / (81.1) Par.?
hṛtadoṣaṃ tu śītāmbusnātaṃ taṃ pāyayet payaḥ // (81.2) Par.?
peyāṃ vā trivṛtaḥ śākaṃ māṇḍūkyā vāstukasya vā / (82.1) Par.?
kālaśākaṃ yavākhyaṃ vā khādet svarasasādhitam // (82.2) Par.?
niramlalavaṇasnehaṃ svinnāsvinnam anannabhuk / (83.1) Par.?
māsam ekaṃ tataścaiva tṛṣitaḥ svarasaṃ pibet // (83.2) Par.?
evaṃ vinirhṛte śākair doṣe māsāt paraṃ tataḥ / (84.1) Par.?
durbalāya prayuñjīta prāṇabhṛt kārabhaṃ payaḥ // (84.2) Par.?
plīhodare yathādoṣaṃ snigdhasya sveditasya ca / (85.1) Par.?
sirāṃ bhuktavato dadhnā vāmabāhau vimokṣayet // (85.2) Par.?
labdhe bale ca bhūyo 'pi snehapītaṃ viśodhitam / (86.1) Par.?
samudraśuktijaṃ kṣāraṃ payasā pāyayet tathā // (86.2) Par.?
amlasrutaṃ viḍakaṇācūrṇāḍhyaṃ naktamālajam / (87.1) Par.?
śaubhāñjanasya vā kvāthaṃ saindhavāgnikaṇānvitam // (87.2) Par.?
hiṅgvādicūrṇaṃ kṣārājyaṃ yuñjīta ca yathābalam / (88.1) Par.?
pippalīnāgaraṃ dantīsamāṃśaṃ dviguṇābhayam // (88.2) Par.?
viḍārdhāṃśayutaṃ cūrṇam idam uṣṇāmbunā pibet / (89.1) Par.?
viḍaṅgaṃ citrakaṃ saktūn saghṛtān saindhavaṃ vacām // (89.2) Par.?
dagdhvā kapāle payasā gulmaplīhāpahaṃ pibet / (90.1) Par.?
tailonmiśrair badarakapattraiḥ saṃmarditaiḥ samupanaddhaḥ // (90.2) Par.?
musalena pīḍito 'nu ca yāti plīhā payobhujo nāśam / (91.1) Par.?
rohītakalatāḥ kᄆptāḥ khaṇḍaśaḥ sābhayā jale // (91.2) Par.?
mūtre vāsunuyāt tacca saptarātrasthitaṃ pibet / (92.1) Par.?
kāmalāplīhagulmārśaḥkṛmimehodarāpaham // (92.2) Par.?
rohītakatvacaḥ kṛtvā palānāṃ pañcaviṃśatim / (93.1) Par.?
koladviprasthasaṃyuktaṃ kaṣāyam upakalpayet // (93.2) Par.?
pālikaiḥ pañcakolais tu taiḥ samastaiśca tulyayā / (94.1) Par.?
rohītakatvacā piṣṭair ghṛtaprasthaṃ vipācayet // (94.2) Par.?
plīhābhivṛddhiṃ śamayatyetad āśu prayojitam / (95.1) Par.?
kadalyās tilanālānāṃ kṣāreṇa kṣurakasya ca // (95.2) Par.?
tailaṃ pakvaṃ jayet pānāt plīhānaṃ kaphavātajam / (96.1) Par.?
aśāntau gulmavidhinā yojayed agnikarma ca // (96.2) Par.?
aprāptapicchāsalile plīhni vātakapholbaṇe / (97.1) Par.?
paittike jīvanīyāni sarpīṃṣi kṣīravastayaḥ // (97.2) Par.?
raktāvasekaḥ saṃśuddhiḥ kṣīrapānaṃ ca śasyate / (98.1) Par.?
yakṛti plīhavat karma dakṣiṇe tu bhuje sirām // (98.2) Par.?
svinnāya baddhodariṇe mūtratīkṣṇauṣadhānvitam / (99.1) Par.?
satailalavaṇaṃ dadyān nirūhaṃ sānuvāsanam // (99.2) Par.?
parisraṃsīni cānnāni tīkṣṇaṃ cāsmai virecanam / (100.1) Par.?
udāvartaharaṃ karma kāryaṃ yaccānilāpaham // (100.2) Par.?
chidrodaram ṛte svedācchleṣmodaravad ācaret / (101.1) Par.?
jātaṃ jātaṃ jalaṃ srāvyam evaṃ tad yāpayed bhiṣak // (101.2) Par.?
apāṃ doṣaharāṇyādau yojayed udakodare / (102.1) Par.?
mūtrayuktāni tīkṣṇāni vividhakṣāravanti ca // (102.2) Par.?
dīpanīyaiḥ kaphaghnaiśca tam āhārairupācaret / (103.1) Par.?
kṣāraṃ chāgakarīṣāṇāṃ srutaṃ mūtre 'gninā pacet // (103.2) Par.?
ghanībhavati tasmiṃśca karṣāṃśaṃ cūrṇitaṃ kṣipet / (104.1) Par.?
pippalī pippalīmūlaṃ śuṇṭhī lavaṇapañcakam // (104.2) Par.?
nikumbhakumbhatriphalāsvarṇakṣīrīviṣāṇikāḥ / (105.1) Par.?
svarjikākṣāraṣaḍgranthāsātalāyavaśūkajam // (105.2) Par.?
kolābhā guṭikāḥ kṛtvā tataḥ sauvīrakāplutāḥ / (106.1) Par.?
pibed ajarake śophe pravṛddhe codakodare // (106.2) Par.?
ityauṣadhair apraśame triṣu baddhodarādiṣu / (107.1) Par.?
prayuñjīta bhiṣak śastram ārtabandhunṛpārthitaḥ // (107.2) Par.?
snigdhasvinnatanor nābheradho baddhakṣatāntrayoḥ / (108.1) Par.?
pāṭayed udaraṃ muktvā vāmataścaturaṅgulāt // (108.2) Par.?
caturaṅgulamānaṃ tu niṣkāsyāntrāṇi tena ca / (109.1) Par.?
nirīkṣyāpanayed vālamalalepopalādikam // (109.2) Par.?
chidre tu śalyam uddhṛtya viśodhyāntraparisravam / (110.1) Par.?
markoṭair daṃśayecchidraṃ teṣu lagneṣu cāharet // (110.2) Par.?
kāyaṃ mūrdhno 'nu cāntrāṇi yathāsthānaṃ niveśayet / (111.1) Par.?
aktāni madhusarpirbhyām atha sīvyed bahir vraṇam // (111.2) Par.?
tataḥ kṛṣṇamṛdālipya badhnīyād yaṣṭimiśrayā / (112.1) Par.?
nivātasthaḥ payovṛttiḥ snehadroṇyāṃ vaset tataḥ // (112.2) Par.?
sajale jaṭhare tailairabhyaktasyānilāpahaiḥ / (113.1) Par.?
svinnasyoṣṇāmbunākakṣam udare paṭṭaveṣṭite // (113.2) Par.?
baddhacchidroditasthāne vidhyed aṅgulamātrakam / (114.1) Par.?
nidhāya tasmin nāḍīṃ ca srāvayed ardham ambhasaḥ // (114.2) Par.?
athāsya nāḍīm ākṛṣya tailena lavaṇena ca / (115.1) Par.?
vraṇam abhyajya baddhvā ca veṣṭayed vāsasodaram // (115.2) Par.?
tṛtīye 'hni caturthe vā yāvad ā ṣoḍaśaṃ dinam / (116.1) Par.?
tasya viśramya viśramya srāvayed alpaśo jalam // (116.2) Par.?
viveṣṭayed gāḍhataraṃ jaṭharaṃ vāsasā ślatham / (117.1) Par.?
niḥsrute laṅghitaḥ peyām asnehalavaṇāṃ pibet // (117.2) Par.?
syāt kṣīravṛttiḥ ṣaṇmāsāṃstrīn peyāṃ payasā pibet / (118.1) Par.?
trīṃścānyān payasaivādyāt phalāmlena rasena vā // (118.2) Par.?
alpaśo 'snehalavaṇaṃ jīrṇaṃ śyāmākakodravam / (119.1) Par.?
prayato vatsareṇaivaṃ vijayeta jalodaram // (119.2) Par.?
varjyeṣu yantrito diṣṭe nātyadiṣṭe jitendriyaḥ / (120.1) Par.?
sarvam evodaraṃ prāyo doṣasaṃghātajaṃ yataḥ // (120.2) Par.?
ato vātādiśamanī kriyā sarvatra śasyate / (121.1) Par.?
vahnir mandatvam āyāti doṣaiḥ kukṣau prapūrite // (121.2) Par.?
tasmād bhojyāni bhojyāni dīpanāni laghūni ca / (122.1) Par.?
sapañcamūlānyalpāmlapaṭusnehakaṭūni ca // (122.2) Par.?
bhāvitānāṃ gavāṃ mūtre ṣaṣṭikānāṃ ca taṇḍulaiḥ / (123.1) Par.?
yavāgūṃ payasā siddhāṃ prakāmaṃ bhojayen naram // (123.2) Par.?
pibed ikṣurasaṃ cānu jaṭharāṇāṃ nivṛttaye / (124.1) Par.?
svaṃ svaṃ sthānaṃ vrajantyeṣāṃ vātapittakaphās tathā // (124.2) Par.?
atyarthoṣṇāmlalavaṇaṃ rūkṣaṃ grāhi himaṃ guru / (125.1) Par.?
guḍaṃ tailakṛtaṃ śākaṃ vāri pānāvagāhayoḥ // (125.2) Par.?
āyāsādhvadivāsvapnayānāni ca parityajet / (126.1) Par.?
nātyacchasāndramadhuraṃ takraṃ pāne praśasyate // (126.2) Par.?
sakaṇālavaṇaṃ vāte pitte soṣaṇaśarkaram / (127.1) Par.?
yavānīsaindhavājājīmadhuvyoṣaiḥ kaphodare // (127.2) Par.?
tryūṣaṇakṣāralavaṇaiḥ saṃyutaṃ nicayodare / (128.1) Par.?
madhutailavacāśuṇṭhīśatāhvākuṣṭhasaindhavaiḥ // (128.2) Par.?
plīhni baddhe tu hapuṣāyavānīpaṭvajājibhiḥ / (129.1) Par.?
sakṛṣṇāmākṣikaṃ chidre vyoṣavat salilodare // (129.2) Par.?
gauravārocakānāhamandavahnyatisāriṇām / (130.1) Par.?
takraṃ vātakaphārtānām amṛtatvāya kalpate // (130.2) Par.?
prayogāṇāṃ ca sarveṣām anu kṣīraṃ prayojayet / (131.1) Par.?
sthairyakṛt sarvadhātūnāṃ balyaṃ doṣānubandhahṛt / (131.2) Par.?
bheṣajāpacitāṅgānāṃ kṣīram evāmṛtāyate // (131.3) Par.?
Duration=0.54070806503296 secs.