Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4238
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athābhrīyaṃ vyācakṣmahe // (1.1) Par.?
tatkila nikhilajarāmaraṇaparihāreṇa sudhārasasadhrīcīnatvam aṅgīkaroti / (2.1) Par.?
sādhanānāmasya bahubhirbahudhopavarṇitānāṃ rasamaṅgalīyamanyatamaṃ vilikhāmaḥ // (2.2) Par.?
abhra:: vajra
yadañjananibhaṃ kṣiptaṃ na vahnau vikṛtiṃ vrajet / (3.1) Par.?
vajrasaṃjñaṃ hi tadyojyamabhraṃ sarvatra netarat // (3.2) Par.?
abhra:: subtypes
vajraṃ bhekavapuḥ kṛṣṇamabhrakaṃ trividhaṃ matam / (4.1) Par.?
tataḥ kṛṣṇaṃ samādāya pācayet kāṇḍike rase // (4.2) Par.?
abhra:: subtypes:: quality
tataḥ kṛṣṇaṃ samādāyetyanena kṛṣṇatvasāmānyād vajrakṛṣṇābhrayor grahaṇam / (5.1) Par.?
bhekavapustu haritapītādivarṇaṃ na grāhyamiti // (5.2) Par.?
abhra:: sattvapātana
cūrṇīkṛtaṃ gaganapatramathāranāle dhṛtvā dinaikam avaśoṣya ca sūraṇasya / (6.1) Par.?
bhāvyaṃ rasaistadanu mūlarasaiḥ kadalyāḥ pādāṃśaṭaṅkaṇayutaṃ śapharaiḥ sametam // (6.2) Par.?
piṇḍīkṛtaṃ tu bahudhā mahiṣīmalena saṃśoṣya koṣṭhagatamāśu dhameddhaṭhāgnau / (7.1) Par.?
sattvaṃ patatyatirasāyanajāraṇārthaṃ yogyaṃ bhavet sakalalauhaguṇādhikaṃ ca // (7.2) Par.?
abhra:: sattva:: ekīkaraṇa
kaṇaśo yadbhavetsattvaṃ mūṣāyāṃ praṇidhāya tat / (8.1) Par.?
mitrapañcakayugdhmātamekībhavati ghoṣavat // (8.2) Par.?
pañcamitra
ghṛtamadhugugguluguñjāṭaṅkaṇamiti pañcamitrasaṃjñaṃ ca / (9.1) Par.?
melayati sarvadhātūnaṅgārāgnau tu dhamanena // (9.2) Par.?
samagandhamabhrasattvaṃ saṭaṅkaṇaṃ śūkamūṣayā dhmātam / (10.1) Par.?
sārdhaṃ tatsattvarajaḥ sapāradaṃ sakalakāryakaram // (10.2) Par.?
abhra:: sattva:: śodhana, māraṇa
ayodhātuvacchodhanamāraṇametasya // (11) Par.?
abhra:: sattva:: sevana
cūrṇam abhrakasattvasya kāntalohasya vā tataḥ / (12.1) Par.?
tīkṣṇasya mahādevi triphalākvāthabhāvitam // (12.2) Par.?
yāvadañjanasaṃkāśaṃ vastracchannaṃ viśoṣya ca / (13.1) Par.?
bhṛṅgāmalakasāreṇa haridrāyā rasena ca // (13.2) Par.?
miśritaṃ krauñcajaghṛtamadhusaṃmiśritaṃ tataḥ / (14.1) Par.?
lohasampuṭamadhyasthaṃ māsaṃ dhānye pratiṣṭhitam // (14.2) Par.?
ghṛtena madhunā lihyātkṣetrīkaraṇamuttamam / (15.1) Par.?
evaṃ varṣaprayogena sahasrāyurbhavennaraḥ // (15.2) Par.?
abhra:: vajra:: śodhana
vajrābhraṃ ca dhamedvahnau tataḥ kṣīre vinikṣipet / (16.1) Par.?
bhinnapatraṃ tu tatkṛtvā taṇḍulīyāmlayordravaiḥ / (16.2) Par.?
bhāvayedaṣṭayāmaṃ tadevaṃ śudhyati cābhrakam // (16.3) Par.?
dhānyābhrabhasmaprayogasyāruṇakṛṣṇabhedena prakāradvayaṃ vilikhyate // (17) Par.?
abhra:: māraṇa
kṛtvā dhānyābhrakaṃ tattu śoṣayitvā tu mardayet / (18.1) Par.?
arkakṣīraudanaṃ mardyamarkamūladraveṇa vā // (18.2) Par.?
veṣṭayedarkapatraistu samyaggajapuṭe pacet / (19.1) Par.?
punarmardyaṃ punaḥ pācyaṃ saptavāraṃ prayatnataḥ // (19.2) Par.?
tato vaṭajaṭākvāthaistadvaddeyaṃ puṭatrayam / (20.1) Par.?
mriyate nātra sandehaḥ sarvarogeṣu yojayet // (20.2) Par.?
abhra:: māraṇa
abhraṃ ṭaṅkaṇasampiṣṭaṃ sthālyāṃ mṛdayasoḥ pacet / (21.1) Par.?
mriyate nātra sandeho guṇādhikyāya vauṣadhaiḥ // (21.2) Par.?
taṇḍulīyakabṛhatīnāgavallītagarapunarnavāhilamocikāmaṇḍūkaparṇītiktikākhuparṇikāmadanārkārdrakapalāśasūtamātṛkādibhir mardanapuṭanairapi māraṇīyam // (22) Par.?
abhra:: māraṇa (?)
dhānyābhrakasya bhāgaikaṃ dvau bhāgau ṭaṅkaṇasya ca / (23.1) Par.?
piṣṭvā tadandhamūṣāyāṃ ruddhvā tīvrāgninā pacet / (23.2) Par.?
svabhāvaśītalaṃ cūrṇaṃ sarvayogeṣu yojayet // (23.3) Par.?
abhra:: māraṇa
dhānyābhrakaṃ samādāya mustākvāthaiḥ puṭatrayam / (24.1) Par.?
tadvatpunarnavānīraiḥ kāsamardarasaistathā // (24.2) Par.?
nāgavallīrasaiḥ sūryakṣīrairdeyaṃ pṛthak pṛthak / (25.1) Par.?
dinaṃ dinaṃ mardayitvā kvāthairvaṭajaṭodbhavaiḥ // (25.2) Par.?
dattvā puṭatrayaṃ paścāttriḥ puṭenmusalīrasaiḥ / (26.1) Par.?
trirgokṣurakaṣāyeṇa triḥpuṭedvānarīrasaiḥ // (26.2) Par.?
mocakandarasaiḥ pācyaṃ trirātraṃ kokilākṣakaiḥ / (27.1) Par.?
rasaiḥ puṭecca lodhrasya kṣīrādekapuṭaṃ tataḥ // (27.2) Par.?
dadhnā ghṛtena madhunā svacchayā sitayā tathā / (28.1) Par.?
ekamekaṃ puṭaṃ dadyādabhrasyaivaṃ mṛtirbhavet // (28.2) Par.?
sarvarogaharaṃ vyoma jāyate yogavāhakam / (29.1) Par.?
kāminīmadadarpaghnaṃ śastaṃ puṃstvopaghātinām // (29.2) Par.?
vṛṣyamāyuṣkaraṃ śukravṛddhisantānakārakam / (30.1) Par.?
abhra:: māraṇa (?)
rambhādbhirabhraṃ lavaṇena piṣṭvā cakrīkṛtaṃ ṭaṅkaṇamadhyavarti / (30.2) Par.?
dagdhendhaneṣu vyajanānilena snuhyarkamūlāmbupuṭaṃ ca siddhyai // (30.3) Par.?
abhra:: bhasman:: formulations
tulyaṃ ghṛtaṃ mṛtābhreṇa lohapātre vipācayet / (31.1) Par.?
ghṛte jīrṇe tadabhraṃ tu sarvakāryeṣu yojayet // (31.2) Par.?
abhra:: bhasman:: formulations
triphalotthakaṣāyasya palānyādāya ṣoḍaśa / (32.1) Par.?
goghṛtasya palānyaṣṭau mṛtābhrasya palān daśa // (32.2) Par.?
ekīkṛtya lohapātre pācayenmṛdunāgninā / (33.1) Par.?
drave jīrṇe samādāya sarvarogeṣu yojayet // (33.2) Par.?
??
aruṇasya punar amṛtīkaraṇena guṇavṛddhivarṇahānastaḥ // (34) Par.?
atha prasaṅgāddrutayo likhyante // (35) Par.?
abhra:: druti
agastipuṣpaniryāsairmarditaḥ sūraṇodare / (36.1) Par.?
goṣṭhabhūstho ghano māsaṃ jāyate jalasaṃnibhaḥ // (36.2) Par.?
abhra:: druti
svarasena vajravallyāḥ piṣṭaṃ sauvarcalānvitaṃ gaganam / (37.1) Par.?
pakvaṃ ca śarāvapuṭe bahuvāraṃ bhavati rasarūpam // (37.2) Par.?
abhra:: druti
nijarasabahuparibhāvitasuradālīcūrṇavāpena / (38.1) Par.?
dravati punaḥ saṃsthānaṃ bhajate gaganaṃ na kāle'pi // (38.2) Par.?
abhra:: sattva:: druti
nijarasaśataparibhāvitakañcukikandotthaparivāpāt / (39.1) Par.?
drutamāste'bhrakasattvaṃ tathaiva sarvāṇi lohāni // (39.2) Par.?
druti:: melāpana
kṛṣṇāguruṇā militai rasonasitarāmaṭhairimā drutayaḥ / (40.1) Par.?
soṣṇe milanti mardyāḥ strīkusumapalāśabījarasaiḥ // (40.2) Par.?
jewels:: druti
muktāphalāni saptāhaṃ vetasāmlena bhāvayet / (41.1) Par.?
jambīrodaramadhye tu dhānyarāśau nidhāpayet // (41.2) Par.?
puṭapākena taccūrṇaṃ dravate salilaṃ yathā / (42.1) Par.?
kurute yogarājo'yaṃ ratnānāṃ drāvaṇaṃ priye // (42.2) Par.?
sattvapātana (general procedure)
guḍaḥ purastathā lākṣā piṇyākaṃ ṭaṅkaṇaṃ tathā / (43.1) Par.?
ūrṇā sarjarasaścaiva kṣudramīnasamanvitam // (43.2) Par.?
etatsarvaṃ tu saṃcūrṇya chāgadugdhena piṇḍikāḥ / (44.1) Par.?
kṛtā dhmātāḥ kharāṅgāraiḥ sattvaṃ muñcanti nānyathā // (44.2) Par.?
pāṣāṇamṛttikādīni sarvalohāni vā pṛthak / (45.1) Par.?
anyāni yānyasādhyāni vyomasattvasya kā kathā // (45.2) Par.?
Duration=0.25285410881042 secs.