Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4239
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
gandhaka:: śodhana (mechanical)
ādau gandhakaṭaṅkādi kṣālayejjambhakariṇā / (1.1) Par.?
dṛḍhasaṃlagnadhūlyādi malaṃ tena viśīryate // (1.2) Par.?
sulfur:: śodhana
gandhaḥ sakṣīrabhāṇḍastho vastre kūrmapuṭācchuciḥ / (2.1) Par.?
sulfur:: śodhana
athavā kāñjike tadvatsaghṛte śuddhimāpnuyāt // (2.2) Par.?
gandhakamatra navanītākhyamupādeyam // (3) Par.?
sulfur:: śodhana
lauhapātre vinikṣipya ghṛtam agnau pratāpayet / (4.1) Par.?
tapte ghṛte tatsamānaṃ kṣipedgandhakajaṃ rajaḥ // (4.2) Par.?
vidrutaṃ gandhakaṃ jñātvā dugdhamadhye vinikṣipet / (5.1) Par.?
evaṃ gandhakaśuddhiḥ syātsarvakāryeṣu yojayet // (5.2) Par.?
sulfur:: removal of "smell"
gandhakasya ca pādāṃśaṃ dattvā ca ṭaṅkaṇaṃ punaḥ / (6.1) Par.?
mardayenmātuluṅgāmlai ruvutailena bhāvayet / (6.2) Par.?
cūrṇaṃ pāṣāṇagaṃ kṛtvā śanair gandhaṃ kharātape // (6.3) Par.?
vicūrṇya gandhakaṃ kṣīre ghanībhāvāvadhiṃ pacet / (7.1) Par.?
tataḥ sūryāvarttarasaṃ punardattvā pacecchanaiḥ // (7.2) Par.?
paścācca pātayetprājño jale traiphalasambhave / (8.1) Par.?
jahāti gandhako gandhaṃ nijaṃ nāstīha saṃśayaḥ // (8.2) Par.?
sulfur:: removal of "smell"
devadālyamlaparṇī vā nāgaraṃ vātha dāḍimam / (9.1) Par.?
mātuluṅgaṃ yathālābhaṃ dravamekasya vā haret // (9.2) Par.?
gandhakasya tu pādāṃśaṃ ṭaṅkaṇaṃ dravasaṃyutam / (10.1) Par.?
anayorgandhakaṃ bhāvyaṃ tribhirvārais tataḥ punaḥ // (10.2) Par.?
dhūstūrastulasīkṛṣṇā laśunaṃ devadālikā / (11.1) Par.?
śigrumūlaṃ kākamācī karpūraḥ śaṅkhinīdvayī // (11.2) Par.?
kṛṣṇāguruśca kastūrī vandhyākarkoṭakīdvayī / (12.1) Par.?
mātuluṅgarasaiḥ piṣṭvā kṣipederaṇḍatailake // (12.2) Par.?
anena lauhapātrasthaṃ bhāvayet pūrvagandhakam / (13.1) Par.?
trivāraṃ kṣaudratulyaṃ tu jāyate gandhakavarjitam // (13.2) Par.?
gandhataila
arkakṣīraiḥ snuhīkṣīrairvastraṃ lepyaṃ tu saptadhā / (14.1) Par.?
gandhakaṃ navanītena piṣṭvā vastraṃ vilepayet // (14.2) Par.?
tadvartirjvalitā daṇḍe dhṛtā dhāryā tvadhomukhī / (15.1) Par.?
tailaṃ patatyadhobhāṇḍe grāhyaṃ yogeṣu yojayet // (15.2) Par.?
gandhataila
āvartyamāne payasi dadhyād gandhakajaṃ rajaḥ / (16.1) Par.?
tajjātadadhijaṃ sarpirgandhatailaṃ niyacchati // (16.2) Par.?
gandhataila:: medic. properties
gandhatailaṃ galatkuṣṭhaṃ hanti lepācca bhakṣaṇāt / (17.1) Par.?
anena piṇḍikā kāryā rasendrasyoktakarmasu // (17.2) Par.?
sulfur:: bandhana
śuddhasūtapalaikaṃ tu karṣaikaṃ gandhakasya ca / (18.1) Par.?
svinnakhalve vinikṣipya devadālīrasaplutam / (18.2) Par.?
mardayecca karāṅgulyā gandhabandhaḥ prajāyate // (18.3) Par.?
sulfur:: piṣṭī
bhāgā dvādaśa sūtasya dvau bhāgau gandhakasya ca / (19.1) Par.?
mardayedghṛtayogena jāyate gandhapiṣṭikā // (19.2) Par.?
sulfur:: bandhana
aṣṭau bhāgā rasendrasya bhāga ekastu gāndhikaḥ / (20.1) Par.?
viṣatailādinā mardyo gandhabandhaḥ prajāyate // (20.2) Par.?
sulfur:: piṣṭī
daśaniṣkaṃ śuddhasūtaṃ niṣkaikaṃ śuddhagandhakam / (21.1) Par.?
stokaṃ stokaṃ kṣipetkhalve mardayecca śanaiḥ śanaiḥ / (21.2) Par.?
kuṭṭanājjāyate piṣṭiḥ seyaṃ gandhakapiṣṭikā // (21.3) Par.?
phalaṃ cāsya gandhakajāraṇanāgamāraṇādi // (22) Par.?
sulfur:: śuddha:: medic. properties
śuddhagandho haredrogānkuṣṭhamṛtyujvarādikān / (23.1) Par.?
agnikārī mahānuṣṇo vīryavṛddhiṃ karoti ca // (23.2) Par.?
Duration=0.090337991714478 secs.