Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4240
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athātaḥ sarvalohādhyāyaṃ vyācakṣmahe // (1) Par.?
rasībhavanti lohāni mṛtāni suravandite / (2.1) Par.?
vinighnanti jarāvyādhīn rasayuktāni kiṃ punaḥ // (2.2) Par.?
metals:: śodhana
svarṇatārāratāmrāyaḥpatrāṇy agnau pratāpayet / (3.1) Par.?
niṣiñcettaptatailāni taile takre gavāṃ jale // (3.2) Par.?
kāñjike ca kulatthānāṃ kaṣāye saptadhā pṛthak / (4.1) Par.?
evaṃ svarṇādilohānāṃ viśuddhiḥ samprajāyate // (4.2) Par.?
metals:: śodhana
taptāni sarvalohāni kadalīmūlavāriṇi / (5.1) Par.?
saptadhābhiniṣiktāni śuddhim āyāntyanuttamām // (5.2) Par.?
lead, tin:: śodhana
nāgavaṅgau prataptau ca gālitau tau niṣecayet / (6.1) Par.?
saptadhaiva viśuddhiḥ syādravidugdhe ca saptadhā // (6.2) Par.?
gold:: śodhana
varṇavṛttikayā liptvā saptadhā dhmāpitaṃ vasu / (7.1) Par.?
viśudhyati varaṃ kiṃcid varṣavṛddhiśca jāyate // (7.2) Par.?
gold:: śodhana
valmīkamṛttikā dhūmaṃ gairikaṃ ceṣṭakā paṭuḥ / (8.1) Par.?
ityetā mṛttikāḥ pañca jambīrairāranālakaiḥ // (8.2) Par.?
piṣṭvā lepyaṃ svarṇapatraṃ śreṣṭhaṃ puṭena śudhyati / (9.1) Par.?
silver:: śodhana
nāgena ṭaṅkaṇenaiva drāvitaṃ śuddhimṛcchati / (9.2) Par.?
rajataṃ doṣanirmuktaṃ kiṃ vā kṣārāmlapācitam // (9.3) Par.?
tāmra:: śodhana
snuhyarkakṣīralavaṇakāñjikaistāmrapatrakam / (10.1) Par.?
liptvā pratāpya nirguṇḍīrase siñcetpunaḥ punaḥ / (10.2) Par.?
vārān dvādaśa tacchudhyellepāttāpācca secanāt // (10.3) Par.?
copper:: śodhana
gomūtreṇa pacedyāmaṃ tāmrapatraṃ dṛḍhāgninā / (11.1) Par.?
sāmlakṣāreṇa saṃśuddhiṃ tāmramāpnoti sarvathā // (11.2) Par.?
rājarīti, bronze:: śodhana, māraṇa
rājarītiṃ tathā ghoṣaṃ tāmravacchodhayed bhiṣak / (12.1) Par.?
tāmravanmārayeccāpi tāmravacca tayorguṇāḥ // (12.2) Par.?
bronze, brass, lead, tin:: śodhana
ghoṣāranāgavaṅgāni niṣekairmunitulyakaiḥ / (13.1) Par.?
nirguṇḍīrasamadhye tu śudhyante nātra saṃśayaḥ // (13.2) Par.?
iron:: śodhana:: adri
triphalāṣṭaguṇe toye triphalāṣoḍaśaṃ palam / (14.1) Par.?
tatkvāthe pādaśeṣe tu lohasya palapañcakam // (14.2) Par.?
kṛtvā patrāṇi taptāni saptavārānniṣecayet / (15.1) Par.?
evaṃ pralīyate doṣo girijo lohasambhavaḥ // (15.2) Par.?
iron:: śodhana
tattadvyādhyupayuktānām auṣadhānāṃ jale'yasaḥ / (16.1) Par.?
prakṣepaṃ prāha tattvajñaḥ siddho nāgārjunastataḥ // (16.2) Par.?
iron:: śodhana
sarvābhāve niṣektavyaṃ kṣīratailājyagojale / (17.1) Par.?
śuddhasya śodhanaṃ hyetadguṇādhikyāya saṃmatam // (17.2) Par.?
divers sattvas:: śodhana
khasattvaṃ lauhavacchodhyaṃ tāmravattāpyasattvakam / (18.1) Par.?
rasakālaśilātutthasattvaṃ kṣārāmlapācanaiḥ / (18.2) Par.?
dinaikenaiva śudhyanti bhūnāgādyāstathāvidhaiḥ // (18.3) Par.?
siddhalakṣmīśvaraproktaprakriyākuśalo bhiṣak / (19.1) Par.?
lohānāṃ sarasaṃ bhasma sarvotkṛṣṭaṃ prakalpayet // (19.2) Par.?
saptadhātu:: māraṇa
śilāgandhārkadugdhāktāḥ svarṇādyāḥ saptadhātavaḥ / (20.1) Par.?
mriyante dvādaśapuṭaiḥ satyaṃ guruvaco yathā // (20.2) Par.?
saptadhātu:: māraṇa
rasamiśrāścaturyāmaṃ svarṇādyāḥ saptadhātavaḥ / (21.1) Par.?
mriyante sikatāyantre gandhakairamṛtādhikāḥ // (21.2) Par.?
gandhair ekadvitrivārān pacyante phaladarśanāt / (22.1) Par.?
ṣaḍguṇādiśca gandho'tra guṇādhikyāya jāryate // (22.2) Par.?
gold:: māraṇa
samasūtena vai piṣṭiṃ kṛtvāgnau nāśayedrasam / (23.1) Par.?
svarṇaṃ tatsamatāpyena puṭitaṃ bhasma jāyate // (23.2) Par.?
gold:: māraṇa, removal of nāga
hemapatrāṇi sūkṣmāṇi jambhāmbho nāgabhasmataḥ / (24.1) Par.?
lepataḥ puṭayogena trivāraṃ bhasmatāṃ nayet / (24.2) Par.?
punaḥ puṭe trivāraṃ tanmlecchato nāgahānaye // (24.3) Par.?
gold:: māraṇa
śuddhasūtasamaṃ svarṇaṃ khalve kṛtvā tu golakam / (25.1) Par.?
ūrdhvādho gandhakaṃ dattvā sarvatulyaṃ nirudhya ca // (25.2) Par.?
triṃśadvanopalairdeyāḥ puṭāścaivaṃ caturdaśa / (26.1) Par.?
nirutthaṃ jāyate bhasma gandho deyaḥ punaḥ punaḥ // (26.2) Par.?
gold:: māraṇa
svarṇam āvṛtya tolaikaṃ māṣaikaṃ śuddhagandhakam / (27.1) Par.?
kṣiptvā cāmlena saṃcūrṇya tattulyau gandhamākṣikau // (27.2) Par.?
amlena mardayedyāmaṃ ruddhvā laghupuṭe pacet / (28.1) Par.?
gandhaḥ punaḥ punardeyo mriyate daśabhiḥ puṭaiḥ // (28.2) Par.?
silver:: māraṇa
vidhāya piṣṭiṃ sūtena rajatasyātha melayet / (29.1) Par.?
tālaṃ gandhaṃ samaṃ paścānmardayennimbukadravaiḥ / (29.2) Par.?
dvitripuṭairbhavedbhasma yojyamevaṃ rasādiṣu // (29.3) Par.?
sūtena samenetyarthaḥ / (30.1) Par.?
atra sūtarakṣārthaṃ gandhaḥ punar adhiko deyaḥ // (30.2) Par.?
copper:: māraṇa
gandhena tāmratulyena hyamlapiṣṭena lepayet / (31.1) Par.?
kaṇṭavedhyaṃ tāmrapatram andhayitvā puṭe pacet // (31.2) Par.?
uddhṛtya cūrṇayettasmin pādāṃśaṃ gandhakaṃ kṣipet / (32.1) Par.?
pācyaṃ jambhāmbhasā piṣṭaṃ samo gandhaścatuḥpuṭe // (32.2) Par.?
mātuluṅgarasaiḥ piṣṭvā puṭamekaṃ pradāpayet / (33.1) Par.?
sitaśarkarāpyevaṃ puṭadāne mṛtirbhavet // (33.2) Par.?
copper:: māraṇa
tāmrapādāṃśataḥ sūtaṃ tāmratulyaṃ tu gandhakam / (34.1) Par.?
mardayedyāmayugmaṃ tu yāvatkajjalikā bhavet // (34.2) Par.?
tāṃ tu kanyārasaiḥ piṣṭvā tāmrapatrāṇi lepayet / (35.1) Par.?
saṃśuṣkāṇi tatastāni śeṣakajjalikāntaram // (35.2) Par.?
nikṣipya haṇḍikāmadhye śarāveṇa nirodhayet / (36.1) Par.?
sandhirodhaṃ dvayoḥ kuryādambubhasma vilepanam // (36.2) Par.?
haṇḍikāṃ paṭunāpūrya bhasmanā vā galāvadhi / (37.1) Par.?
pidhāya cullyāmāropya vahniṃ prajvālayed dṛḍham / (37.2) Par.?
caturyāmaṃ tataḥ svāṅgaśītalaṃ tatsamuddharet // (37.3) Par.?
na rasena vinā lauhaṃ na rasaṃ cābhrakaṃ vinā / (38.1) Par.?
ekatvena śarīrasya bandho bhavati dehinaḥ // (38.2) Par.?
capalena vinā lauhaṃ yaḥ karoti pumāniha / (39.1) Par.?
udare tasya kiṭṭāni jāyante nātra saṃśayaḥ // (39.2) Par.?
vastutastu prāśastyāya rasayogo rasābhrayogaśca / (40.1) Par.?
anayormātrā yuktyanusāriṇī tato mriyata iti śeṣaḥ // (40.2) Par.?
remedy against vomit
amlapiṣṭaṃ mṛtaṃ tāmraṃ śaraṇasthaṃ lipenmṛdā / (41.1) Par.?
pacetpañcāmṛtairvāpi tridhāvāntyādiśāntaye // (41.2) Par.?
sūraṇapakṣe bṛhatpuṭapradānam / (42.1) Par.?
copper:: māraṇa
jambhāmbhasā saindhavasaṃyutena sagandhakaṃ sthāpaya śulvapatram / (42.2) Par.?
paṅkāyamānaṃ puṭayetsuyuktyā vāntyādikaṃ yāvadupaiti śāntim // (42.3) Par.?
copper:: mṛtottha:: māraṇa (= repeated māraṇa)
mṛtotthaśuddhaṃ saṃtaptaṃ tāmracakraṃ balisthitam / (43.1) Par.?
mṛtaṃ syāttatra sūtendraṃ dadyāddoṣānusārataḥ // (43.2) Par.?
copper:: māraṇa
rasagandhakayoḥ kṛtvā kañjalīm ardhamānayoḥ / (44.1) Par.?
vārā limpet kaṇṭavedhyaṃ mriyate tāmramātape // (44.2) Par.?
gold:: production:: from copper
ārkaṃ bhasma sthālikāyāṃ nidhāya jvālāṃ dattvā nāśayettatra gandham / (45.1) Par.?
āvartyaitanmārayetsaptavārānitthaṃ śulbaṃ jāyate hematulyam // (45.2) Par.?
??
śaśihāṭakahelidalaṃ rasabalitamekamarditaṃ balinā / (46.1) Par.?
iṣṭarasapiṣṭamataḥ kṛtaparpaṭam arpayet tadanu // (46.2) Par.?
mākṣika:: sattva:: māraṇa
mākṣīkarasakādīnāṃ sattvaṃ hanyācca tāmravat // (47) Par.?
tin:: māraṇa
vaṅgaṃ kharparake kṛtvā cullyāṃ saṃsthāpayet sudhīḥ / (48.1) Par.?
dravībhūte punastasmin cūrṇānyetāni dāpayet // (48.2) Par.?
prathame rajanīcūrṇaṃ dvitīye ca yavānikām / (49.1) Par.?
tṛtīye jīvakaṃ caiva tataściñcātvagudbhavam // (49.2) Par.?
aśvatthavalkalotthaṃ ca cūrṇaṃ tatra vinikṣipet / (50.1) Par.?
evaṃ vidhānato vaṅgo mriyate nātra saṃśayaḥ // (50.2) Par.?
lead:: māraṇa
nāgaṃ kharparake nidhāya kunaṭīcūrṇaṃ dadīta drute nimbūtthadravagandhakena puṭitaṃ bhasmībhavatyāśu tat / (51.1) Par.?
evaṃ tālakavāpatastu kuṭilaṃ cūrṇīkṛtaṃ tatpuṭed gandhāmlena samastadoṣarahitaṃ yogeṣu yojyaṃ bhavet // (51.2) Par.?
sindūra:: production
bhūbhujaṅgamagastiṃ ca piṣṭvā pātraṃ pralepayet / (52.1) Par.?
tatra savidrute nāge vāsāpāmārgasambhavam // (52.2) Par.?
kṣāraṃ vimiśrayettatra caturthāṃśaṃ gurūktitaḥ / (53.1) Par.?
praharaṃ pācayeccullyāṃ vāsādarvyā vighaṭṭayan // (53.2) Par.?
tata uddhṛtya taccūrṇaṃ vāsānīrairvimardayet / (54.1) Par.?
puṭetpunaḥ samuddhṛtya taddraveṇa vimardayet / (54.2) Par.?
evaṃ saptapuṭairnāgaḥ sindūro jāyate dhruvam // (54.3) Par.?
iron:: māraṇam
lauhaṃ patramatīvataptam asakṛt kvāthe kṣipettraiphale cūrṇībhūtam ataḥ punastriphalaje kvāthe paced gojale / (55.1) Par.?
matsyākṣītriphalā etena puṭayedyāvannirutthaṃ bhavet paścādājyamadhuplutaṃ supuṭitaṃ siddhaṃ bhaved āyasam // (55.2) Par.?
atra matsyākṣī machechī / (56.1) Par.?
prakṛtatricatuḥpuṭe manaḥśilāṃ kiṃcid dadyāt // (56.2) Par.?
iron:: māraṇa
pariplutaṃ dāḍimapatravārā lauhaṃ rajaḥ svalpakaṭorikāyām / (57.1) Par.?
mriyeta vastrāvṛtamarkabhāsā yojyaṃ puṭaiḥ syāt triphalādikānām // (57.2) Par.?
puṭabāhulyaṃ guṇādhikyāya śatādipuṭapakṣe mudganibhaṃ kṛtvā puṭān dadyādvastrapūtaṃ ca na kuryāt / (58.1) Par.?
triphalādir amṛtasāralauhe vakṣyate // (58.2) Par.?
iron:: māraṇa:: vāritara
sūtakāddviguṇaṃ gandhaṃ dattvā kṛtvā ca kajjalīm / (59.1) Par.?
dvayoḥ samaṃ lohacūrṇaṃ mardayetkanyakādravaiḥ // (59.2) Par.?
yāmayugmaṃ tataḥ piṇḍaṃ kṛtvā tāmrasya pātrake / (60.1) Par.?
gharme dhṛtvoruvūkasya patrairācchādayed budhaḥ // (60.2) Par.?
yāmārdhenoṣṇatā bhūyāddhānyarāśau nyasettataḥ / (61.1) Par.?
dattvopari śarāvaṃ tu tridinānte samuddharet // (61.2) Par.?
piṣṭvā ca gālayedvastrādevaṃ vāritaraṃ bhavet / (62.1) Par.?
evaṃ sarvāṇi lohāni svarṇādīnyapi mārayet // (62.2) Par.?
iron:: checking the vāritara state
sarvametanmṛtaṃ lauhaṃ dhmātavyaṃ mitrapañcakaiḥ / (63.1) Par.?
yadyevaṃ syānnirutthānaṃ sevyaṃ vāritaraṃ hi tat // (63.2) Par.?
mitrapañcaka
madhusarpistathā guñjā ṭaṅkaṇaṃ guggulustathā / (64.1) Par.?
mitrapañcakametattu gaṇitaṃ dhātumelane // (64.2) Par.?
iron:: mṛta:: checking the mṛta-state
madhvājyaṃ mṛtalauhaṃ ca sarūpyaṃ sampuṭe kṣipet / (65.1) Par.?
ruddhvā dhmāte ca saṃgrāhyaṃ rūpyaṃ vai pūrvamānakam / (65.2) Par.?
tadā lauhaṃ mṛtaṃ vidyādanyathā mārayetpunaḥ // (65.3) Par.?
iron:: māraṇa:: nirutthāna
gandhakenotthitaṃ lauhaṃ tulyaṃ khalve vimardayet / (66.1) Par.?
dinaikaṃ kanyakādrāvaiḥ ruddhvā gajapuṭe pacet / (66.2) Par.?
ityevaṃ sarvalauhānāṃ kartavyeyaṃ nirutthitiḥ // (66.3) Par.?
yavavṛddhyā prayoktavyaṃ hema guñjāṣṭakaṃ raviḥ / (67.1) Par.?
tāraṃ taddviguṇaṃ lauhamanyattu triguṇādhikam // (67.2) Par.?
kiṭṭa (rust!):: age => quality
śatordhvam uttamaṃ kiṭṭaṃ madhyaṃ cāśītivārṣikam / (68.1) Par.?
adhamaṃ ṣaṣṭivarṣīyaṃ tato hīnaviṣopamam // (68.2) Par.?
maṇḍūra:: production
akṣāṅgārairdhametkiṭṭaṃ lohajaṃ tadgavāṃ jalaiḥ / (69.1) Par.?
secayettaptataptaṃ ca saptavāraṃ punaḥ punaḥ // (69.2) Par.?
cūrṇayitvā tataḥ kvāthair dviguṇaistriphalodbhavaiḥ / (70.1) Par.?
āloḍya bharjayedvahnau maṇḍūraṃ jāyate varam // (70.2) Par.?
svarṇa, rūpya
āyurlakṣmīprabhādhīsmṛtikaramakhilavyādhividhvaṃsi puṇyam / (71.1) Par.?
bhūtāveśapraśāntismarabhavasukhadaṃ saukhyapuṣṭiprakāśi / (71.2) Par.?
gāṅgeyaṃ cātha rūpyaṃ gadaham ajarākāri mehāpahāri / (71.3) Par.?
kṣīṇānāṃ puṣṭikāri sphuṭam atikaraṇaṃ kāraṇaṃ vīryavṛddheḥ // (71.4) Par.?
gold:: medic. properties
madhuraṃ kaṭukaṃ pāke suvarṇaṃ vīryaśītalam / (72.1) Par.?
sarvadoṣapraśamanaṃ viṣaghnaṃ garanāśanam // (72.2) Par.?
alakṣmīkalipāpānāṃ prayogastasya nāśanaḥ / (73.1) Par.?
āyurmedhāsmṛtikaraḥ puṣṭikāntivivardhanaḥ // (73.2) Par.?
sarvauṣadhiprayogair ye vyādhayo na vinirjitāḥ / (74.1) Par.?
karmabhiḥ pañcabhiścāpi suvarṇaṃ teṣu yojayet // (74.2) Par.?
śilājatuprayogaiśca tāpyasūtakayostathā / (75.1) Par.?
anyai rasāyanaiścāpi prayogo hemna uttamaḥ // (75.2) Par.?
tāpyasūtakayorityatra sāmānyasaṃskṛtasūtako jñeyaḥ / (76.1) Par.?
viśeṣasaṃskṛtasūtakasya tu vyomagāmitvādipradatvāt // (76.2) Par.?
madhvāmalakacūrṇaṃ tu suvarṇaṃ ceti tattrayam / (77.1) Par.?
prāśyāriṣṭagṛhīto'pi mucyate prāṇasaṃśayāt // (77.2) Par.?
medhākāmastu vacayā śrīkāmaḥ padmakeśaraiḥ / (78.1) Par.?
śaṅkhapuṣpyā vayo'rthī ca vidāryā ca prajārthakaḥ // (78.2) Par.?
copper:: medic. properties
gulmapāṇḍupariṇāmaśūlahṛllekhanaṃ kṛmiharaṃ viśodhanam / (79.1) Par.?
plīhakuṣṭhajaṭharāmaśūlajicchleṣmavātaharaṇaṃ ravināma // (79.2) Par.?
pittala, kāṃsya
rītikā śleṣmapittaghnī kāṃsyamuṣṇaṃ ca lekhanam // (80) Par.?
tin:: medic. properties
vaṅgo dāhaharaḥ pāṇḍujantumehavināśanaḥ // (81) Par.?
lead:: medic. properties
daśanāgabalaṃ dhatte vīryāyuḥkāntivardhanaḥ / (82.1) Par.?
rogān hanti mṛto nāgaḥ sevyo raṅgo'pi tadguṇaḥ // (82.2) Par.?
tṛṣṇāmaśothaśūlārśaḥkuṣṭhapāṇḍutvamehajit / (83.1) Par.?
vayasyo gurucakṣuṣyaḥ saro medo'nilāpahaḥ / (83.2) Par.?
tārasya rañjako nāgo vātapittakaphāpahaḥ // (83.3) Par.?
iron:: medic. properties
āyuḥpradātā balavīryakartā rogāpahartā kadanasya kartā / (84.1) Par.?
ayaḥsamānaṃ nahi kiṃcidasti rasāyanaṃ śreṣṭhatamaṃ narāṇām // (84.2) Par.?
iron:: Reihenfolge der Gte
sāmānyād dviguṇaṃ krauñcaṃ kaliṅgo'ṣṭaguṇastataḥ / (85.1) Par.?
kalerdaśaguṇaṃ bhadraṃ bhadrādvajraṃ sahasradhā // (85.2) Par.?
vajrācchataguṇaṃ pāṇḍir niraṅgaṃ daśabhirguṇaiḥ / (86.1) Par.?
tasmāt sahasraguṇitam ayaḥ kāntaṃ mahābalam // (86.2) Par.?
yallohaṃ yadguṇaṃ proktaṃ tatkiṭṭaṃ cāpi tadguṇam // (87) Par.?
Duration=0.42272901535034 secs.