Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4242
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha viṣoparasasādhanādhyāyaṃ vyācakṣmahe // (1) Par.?
viṣaṃ hi nāma nikhilarasāyanānām ūrjasvalam akhilavyādhividhvaṃsavidhāyakatām āsādayati // (2) Par.?
tatkhalvaṣṭādaśaprakāraṃ bhavati / (3.1) Par.?
yatra saktukamustakakaurmadārvīkasārṣapasaikatavatsanābhaśvetaśṛṅgibhedāni prayogārtham āharaṇīyāni bhavanti // (3.2) Par.?
saktuka
citramutpalakandābhaṃ supiṣṭaṃ saktuvadbhavet / (4.1) Par.?
saktukaṃ tadvijānīyāddīrghavegaṃ maholbaṇam // (4.2) Par.?
mustaka
hrasvavegaṃ ca rogaghnaṃ mustakaṃ mustakākṛti / (5.1) Par.?
kaurma, dārvīka
kūrmākṛti bhavetkaurmaṃ dārvīko 'hiphaṇākṛti // (5.2) Par.?
sārṣapa
jvarahṛtsārṣapaṃ romasarṣapāmakaṇācitam / (6.1) Par.?
sthūlasūkṣmaiḥ kaṇairyuktaḥ śvetapītair viromakaḥ // (6.2) Par.?
saikata
jvarādisarvarogaghnaḥ kandaḥ saikatamucyate // (7) Par.?
vatsanābha
yaḥ kando gostanākāro na dīrghaḥ pañcamāṅgulāt / (8.1) Par.?
na sthūlo gostanādūrdhvaṃ dvividho vatsanābhakaḥ // (8.2) Par.?
āśukārī laghustyāgī śuklakṛṣṇo'nyathā bhavet / (9.1) Par.?
prayojyo rogaharaṇe jāraṇāyāṃ rasāyane // (9.2) Par.?
śvetaśṛṅgī
gośṛṅgavaddvidhā śṛṅgī śvetaḥ syād bahirantare // (10) Par.?
etāni saktukādyāni vātādau raktamelanenonmādasannipātādau ca prayojyāni // (11) Par.?
kālakūṭameṣaśṛṅgīdardurahālāhalakarkoṭagranthihāridraraktaśṛṅgīkeśarayamadaṃṣṭrāprabhedena daśaviṣāṇi parivarjanīyāni // (12) Par.?
kālakūṭa
vṛttakando bhavetkṛṣṇo jambīraphalavacca yaḥ / (13.1) Par.?
taṃ kālakūṭaṃ jānīyāt ghrāṇamātrānmṛtipradam // (13.2) Par.?
meṣaśṛṅgī
meṣaśṛṅgākṛtiḥ kando meṣaśṛṅgīti kīrtyate / (14.1) Par.?
dardura
dardurākṛtikaḥ kando darduraḥ kathitastu saḥ // (14.2) Par.?
halāhala
antarnīlaṃ bahiḥ śvetaṃ vijānīyāddhalāhalam / (15.1) Par.?
karkoṭa
karkoṭābhaṃ tu karkoṭaṃ kharaṃ bāhye'ntare mṛdu // (15.2) Par.?
hāridra
haridrāgranthivadgranthiḥ kṛṣṇavarṇo'tibhīṣaṇaḥ / (16.1) Par.?
mūlāgrayoḥ suvṛttaḥ syādāyataḥ pītagarbhakaḥ / (16.2) Par.?
kañcukāḍhyaḥ snigdhaparvā hāridraḥ syācca kandakaḥ // (16.3) Par.?
raktaśṛṅgī
gośṛṅgāgre'tha saṃkṣipte nāśayāsṛk pravartate / (17.1) Par.?
kando laghur gostanavad raktaśṛṅgīti tadviṣam // (17.2) Par.?
kesara
śuklābhaṃ yatkeśaraṃ syādgarbhe tatkeśaraṃ viduḥ / (18.1) Par.?
yamadaṃṣṭrā
śvadaṃṣṭrārūpasaṃsthānā yamadaṃṣṭreti socyate // (18.2) Par.?
rasavāde dhātuvāde viṣavāde kvacitkvacit / (19.1) Par.?
daśaitāni prayujyante na bhaiṣajye rasāyane // (19.2) Par.?
uddharet phalapāke tu navaṃ snigdhaṃ ghanaṃ guru / (20.1) Par.?
avyāhataṃ viṣaharairvātādibhir aśoṣitam // (20.2) Par.?
poison:: śodhana
viṣabhāgān caṇakavatsthūlān kṛtvā tu bhājane / (21.1) Par.?
tatra gomūtrakaṃ kṣiptvā pratyahaṃ nityanūtanam // (21.2) Par.?
śoṣayet tridinād ūrdhvaṃ dhṛtvā tīvrātape tataḥ / (22.1) Par.?
prayogeṣu prayuñjīta bhāgamānena tadviṣam // (22.2) Par.?
poison:: śuddha:: storage
raktasarṣapatailena lipte vāsasi dhārayet / (23.1) Par.?
viṣaṃ śuddhaṃ prayatnena nānyatra guṇahānitaḥ // (23.2) Par.?
poison:: māraṇa
samaṭaṅkaṇasampiṣṭaṃ tadviṣaṃ mṛtamucyate / (24.1) Par.?
yojayet sarvarogeṣu na vikāraṃ karoti tat // (24.2) Par.?
poison:: subtypes:: color, caste
śveto raktaśca pītaśca kṛṣṇaśceti caturvidhaḥ / (25.1) Par.?
brāhmaṇaḥ kṣatriyo vaiśyaḥ kramājjñeyaśca śūdrakaḥ // (25.2) Par.?
sarvarogaharo vipraḥ kṣatriyo rasavādakṛt / (26.1) Par.?
vaiśyo'pi rogahartā syācchūdraḥ sarvatra ninditaḥ // (26.2) Par.?
brāhmaṇo dīyate roge kṣatriyo viṣabhakṣaṇe / (27.1) Par.?
vaiśyo vyādhiṣu sarveṣu sarpadaṃṣṭre ca śūdrakaḥ // (27.2) Par.?
śaradgrīṣmavasanteṣu varṣāsu na tu dāpayet / (28.1) Par.?
caturmāse haredrogān kuṣṭhalūtādikānapi // (28.2) Par.?
poison:: quantities
yavāṣṭakaṃ bhavedyāvadabhyastaṃ tilamātrayā / (29.1) Par.?
sarvarogopaśamanaṃ dṛṣṭipuṣṭikaraṃ bhavet // (29.2) Par.?
prathame sārṣapī mātrā dvitīye sarṣapadvayam / (30.1) Par.?
tṛtīye ca caturthe ca pañcame divase tathā // (30.2) Par.?
ṣaṣṭhe ca saptame caiva kramavṛddhyā vivardhayet / (31.1) Par.?
saptasarṣapamātreṇa prathamaṃ saptakaṃ nayet // (31.2) Par.?
poison:: rules for consume
kramahānyā tathā deyaṃ dvitīye saptake viṣam / (32.1) Par.?
yavamātraṃ viṣaṃ deyaṃ tṛtīye saptake kramāt // (32.2) Par.?
vṛddhahānyā ca dātavyaṃ caturthe saptake tathā / (33.1) Par.?
yavamātraṃ grasetsvastho guñjāmātraṃ tu kuṣṭhavān // (33.2) Par.?
aśītiryasya varṣāṇi vasuvarṣāṇi yasya vā / (34.1) Par.?
viṣaṃ tasmai na dātavyaṃ dattaṃ vai doṣakārakam // (34.2) Par.?
dātavyaṃ sarvarogeṣu ghṛtāśini hitāśini / (35.1) Par.?
kṣīrāśini prayoktavyaṃ rasāyanarate nare // (35.2) Par.?
brahmacaryapradhānaṃ hi viṣakalpe samācaret / (36.1) Par.?
pathyaiḥ susthamanā bhūtvā tadā siddhirna saṃśayaḥ // (36.2) Par.?
poison:: 8 vegas
mātrādhikaṃ yadā martyaḥ pramādādbhakṣayedviṣam / (37.1) Par.?
aṣṭau vegāstadā caiva jāyante tasya dehinaḥ // (37.2) Par.?
saṃtāpaḥ prathame vege dvitīye vepathurbhavet / (38.1) Par.?
vege tṛtīye dāhaḥ syāccaturthe patanaṃ bhuvi // (38.2) Par.?
phenaṃ tu pañcame vege ṣaṣṭhe vikalatā bhavet / (39.1) Par.?
jaḍatā saptame vege maraṇaṃ cāṣṭame bhavet // (39.2) Par.?
poison:: healing the vegas
viṣavegāniti jñātvā mantratantrairvināśayet // (40) Par.?
atimātraṃ yadā bhuktaṃ vamanaṃ kārayettadā // (41) Par.?
tāvaddadyādajādugdhaṃ yāvad vāntirna jāyate / (42.1) Par.?
ajādugdhaṃ yadā koṣṭhe sthirībhavati dehinaḥ / (42.2) Par.?
viṣavegaṃ tadottīrṇaṃ jānīyātkuśalo bhiṣak // (42.3) Par.?
viṣaṃ hanyādrasaḥ pīto rajanīmeghanādayoḥ / (43.1) Par.?
sarpākṣī ṭaṅkaṇaṃ vāpi ghṛtena viṣahṛtparam // (43.2) Par.?
putrajīvakamajjā vā pīto nimbukavāriṇā / (44.1) Par.?
viṣavegaṃ nihantyeva vṛṣṭirdāvānalaṃ yathā // (44.2) Par.?
na krodhite na pittārte na klībe rājayakṣmaṇi / (45.1) Par.?
kṣuttṛṣṇāśramagharmādhvasevini kṣayarogiṇi / (45.2) Par.?
garbhiṇībālavṛddheṣu na viṣaṃ rājamandire // (45.3) Par.?
na dātavyaṃ na bhoktavyaṃ viṣaṃ vāde kadācana / (46.1) Par.?
ācāryeṇa tu bhoktavyaṃ śiṣyapratyayakārakam // (46.2) Par.?
poison:: subtypes
kālakūṭo vatsanābhaḥ śṛṅgikaśca pradīpanaḥ / (47.1) Par.?
hālāhalo brahmaputro hāridraḥ saktukastathā / (47.2) Par.?
saurāṣṭrikaḥ iti proktā viṣabhedā amī nava // (47.3) Par.?
upaviṣa
arkasehuṇḍadhustūralāṅgalīkaravīrakāḥ / (48.1) Par.?
guñjāhiphenāvityetāḥ saptopaviṣajātayaḥ // (48.2) Par.?
mercury:: pakṣacheda:: by poison
etairvimarditaḥ sūtaśchinnapakṣaḥ prajāyate / (49.1) Par.?
mukhaṃ ca jāyate tasya dhātūṃśca grasatetarām // (49.2) Par.?
vajra:: subtypes:: colour
śvetaraktapītakṛṣṇā dvijādyā vajrajātayaḥ / (50.1) Par.?
strīpuṃnapuṃsakātmāno lakṣaṇena tu lakṣayet // (50.2) Par.?
vajra:: puṃvajra
vṛttāḥ phalakasampūrṇāstejovanto bṛhattarāḥ / (51.1) Par.?
puruṣāste samākhyātā rekhābinduvivarjitāḥ // (51.2) Par.?
vajra:: strīvajra
rekhābindusamāyuktāḥ ṣaṭkoṇāste striyo matāḥ // (52) Par.?
vajra:: napuṃsaka
trikoṇāḥ pattalā dīrghā vijñeyāste napuṃsakāḥ // (53) Par.?
vajra:: properties of genders
sarveṣāṃ puruṣāḥ śreṣṭhā vedhakā rasabandhakāḥ / (54.1) Par.?
strīvajraṃ dehasiddhyarthaṃ krāmaṇe syānnapuṃsakam // (54.2) Par.?
vipro rasāyane proktaḥ kṣatriyo roganāśane / (55.1) Par.?
vāde vaiśyaṃ vijānīyād vayaḥstambhe turīyakam // (55.2) Par.?
strī tu strīṇāṃ pradātavyā klībe klībaṃ tathaiva ca / (56.1) Par.?
sarveṣāṃ sarvadā yojyāḥ puruṣā balavattarāḥ // (56.2) Par.?
vajra:: śodhana
vyāghrīkandodare kṣiptvā saptadhā puṭitaḥ paviḥ / (57.1) Par.?
hayamūtrasya nirvāpācchuddhaḥ pratipuṭaṃ bhavet // (57.2) Par.?
vajra:: māraṇam
trivarṣanāgavallyāśca kārpāsyā vātha mūlikām / (58.1) Par.?
piṣṭvā tanmadhyagaṃ vajraṃ kṛtvā mūṣāṃ nirodhayet / (58.2) Par.?
munisaṃkhyair gajapuṭairmriyate hyavicāritam // (58.3) Par.?
vajra:: māraṇa
maṇḍūkaṃ kāṃsyaje pātre nigṛhya sthāpayetsudhīḥ / (59.1) Par.?
sa bhīto mūtrayettatra tanmūtre vajramāvapet / (59.2) Par.?
taptaṃ taptaṃ ca bahudhā vajrasyaivaṃ mṛtirbhavet // (59.3) Par.?
vajra:: māraṇa
hiṅgusaindhavasaṃyukte kvāthe kaulatthake kṣipet / (60.1) Par.?
taptaṃ taptaṃ punarvajraṃ bhavedbhasma trisaptadhā // (60.2) Par.?
vajra:: bhasman:: use
rase yatra bhavedvajraṃ rasaḥ so'mṛtamucyate / (61.1) Par.?
bhasmībhāvagataṃ yuktyā vajravat kurute tanum // (61.2) Par.?
vaikrānta:: śodhana
vaikrāntaṃ vajravacchodhyaṃ nīlaṃ śvetaṃ ca lohitam / (62.1) Par.?
vaikrānta:: phys. properties
vajralakṣaṇasaṃyuktaṃ dāhaghātāsahiṣṇu tat // (62.2) Par.?
vaikrānta:: māraṇa
hayamūtreṇa tatsiñcettaptaṃ taptaṃ trisaptadhā / (63.1) Par.?
pañcāṅgottaravāruṇyā liptaṃ mūṣāgataṃ puṭaiḥ // (63.2) Par.?
kuñjarākhyairmṛtiṃ yāti vaikrāntaṃ saptabhistathā / (64.1) Par.?
vaikrānta:: substitute for vajra
bhasmībhūtaṃ tu vaikrāntaṃ vajrasthāne niyojayet // (64.2) Par.?
navaratnāni
puṃvajraṃ garuḍodgāraṃ māṇikyaṃ vāsavopalam / (65.1) Par.?
vaidūryapuṣpe gomedaṃ mauktikaṃ ca pravālakam / (65.2) Par.?
etāni navaratnāni sadṛśāni sudhārasaiḥ // (65.3) Par.?
jewels:: śodhana
svedayeddolikāyantre jayantyā svarasena ca / (66.1) Par.?
maṇimuktāpravālānāṃ yāmaike śodhanaṃ bhavet // (66.2) Par.?
jewels:: special śodhana
śudhyatyamlena māṇikyaṃ jayantyā mauktikaṃ tathā / (67.1) Par.?
vidrumaṃ kṣāravargeṇa tārkṣyaṃ godugdhatastathā // (67.2) Par.?
puṣyarāgaṃ ca saṃdhānaiḥ kulatthakvāthasaṃyutaiḥ / (68.1) Par.?
taṇḍulīyajalairvajraṃ nīlaṃ nīlīrasena ca // (68.2) Par.?
rocanābhiśca gomedaṃ vaidūryaṃ triphalājalaiḥ / (69.1) Par.?
jewels:: śodhana:: imparts additional qualities
muktādiṣvaviśuddheṣu na doṣaḥ syācca śāstrataḥ / (69.2) Par.?
tathāpi guṇavṛddhiḥ syācchodhanena viśeṣataḥ // (69.3) Par.?
dhātu, uparasa:: śodhana
amlakṣāravipācitaṃ tu sakalaṃ lauhaṃ viśuddhaṃ bhavenmākṣīko'pi śilāpi tutthagaganaṃ tālaṃ ca samyaktathā / (70.1) Par.?
muktāvidrumaśuktikātha capalāḥ śaṅkhā varāṭāḥ śubhā jāyante'mṛtasannibhāḥ payasi ca kṣiptaḥ śubhaḥ syādbaliḥ // (70.2) Par.?
jewels:: māraṇa
lakucadrāvasampiṣṭaiḥ śilāgandhakatālakaiḥ / (71.1) Par.?
vajraṃ vinānyaratnāni mriyante'ṣṭapuṭaiḥ khalu // (71.2) Par.?
jewels:: māraṇa
kumāryā taṇḍulīyena stanyena ca niṣecayet / (72.1) Par.?
pratyekaṃ saptavelaṃ ca taptataptāni kṛtsnaśaḥ // (72.2) Par.?
mauktikāni pravālāni tathā ratnānyaśeṣataḥ / (73.1) Par.?
kṣaṇādvividhavarṇāni mriyante nātra saṃśayaḥ // (73.2) Par.?
jewels:: śodhana, māraṇa
vajravat sarvaratnāni śodhayenmārayet tathā // (74) Par.?
haritāla:: śodhana
tālakaṃ poṭṭalīṃ baddhvā sacūrṇe kāñjike kṣipet / (75.1) Par.?
dolāyantreṇa yāmaikaṃ tataḥ kūṣmāṇḍaje rase // (75.2) Par.?
tilataile pacedyāmaṃ yāmaṃ tattraiphale jale / (76.1) Par.?
dolāyantre caturyāmaṃ pakvaṃ śudhyati tālakam // (76.2) Par.?
haritāla:: śuddha:: medic. properties
sa śuddhaḥ kāntivīrye ca kurute mṛtyunāśanaḥ // (77) Par.?
haritāla:: sattva:: pātanam
lākṣārājī tilāḥ śigruṣṭaṅkaṇaṃ lavaṇaṃ guḍam / (78.1) Par.?
tālakārdhena saṃmiśrya chidramūṣyāṃ nirodhayet / (78.2) Par.?
puṭetpātālayantreṇa sattvaṃ patati niścitam // (78.3) Par.?
haritāla:: sattva:: pātana
jaipālasattvavātāribījamiśraṃ ca tālakam / (79.1) Par.?
kūpīsthaṃ vālukāyantre sattvaṃ muñcati yāmataḥ // (79.2) Par.?
indusundarī
bhṛṣṭaṭaṅkaṇatālasya lauhaparpaṭaveṣṭitā / (80.1) Par.?
guṭikā gurumārgeṇa dhmātā syād indusundarī // (80.2) Par.?
??
hiṅgulasya ca dārasya tālakādeśca bandhane / (81.1) Par.?
lauhapattryā bahirlepo bhaktāṅgārarasena ca // (81.2) Par.?
manaḥśilā:: sattva:: pātana
tālavacca śilāsattvaṃ grāhyaṃ taireva bheṣajaiḥ // (82) Par.?
tuttha:: sattva:: pātana
tulyaṃ ṭaṅkaṇakaṃ grāhyaṃ dhmāte sattvaṃ ca tutthake // (83) Par.?
mākṣika:: sattva:: pātana
ūrṇā lākṣā guḍaśceti puraṭaṅkaṇakaiḥ saha / (84.1) Par.?
saṃmardyaṃ vaṭikāḥ kāryāśchāgīdugdhena yatnataḥ / (84.2) Par.?
dhmātāstāpyasya tīvrāgnau sattvaṃ muñcati lohitam // (84.3) Par.?
mahārasa:: sattva:: pātana
evaṃ tālaśilādhātur vimalākharparādayaḥ / (85.1) Par.?
muñcanti nijasattvāni dhamanāt koṣṭhikāgninā // (85.2) Par.?
kāsīsa (?):: sattvapātana (?), mṛdūkaraṇa (?)
śilayā gandhakenāpi bharjitaḥ kṣoditaḥ khagaḥ / (86.1) Par.?
mudritastāmrapātreṇa liptaḥ syād dhmāpito mṛduḥ // (86.2) Par.?
mākṣika:: sattva:: pātana
samagandhaṃ caturyāmaṃ paktvā tāpyaṃ tataḥ pacet / (87.1) Par.?
ardhagandhaṃ yāmayugmaṃ bhṛṣṭaṭaṅkārdhasaṃyutam / (87.2) Par.?
andhamūṣāgataṃ dhmātaṃ sattvaṃ muñcati śulvavat // (87.3) Par.?
guṭī aus versch. Stoffen -> varṇotkarṣa (Goldherstellung)
bhrāmayedbhasmamūṣāyāṃ tāpyaṃ gandhakaṭaṅkaṇam / (88.1) Par.?
guṭī bhavati pītābhā varṇotkarṣavidhāyinī // (88.2) Par.?
guṭī:: for varṇotkarṣa
tāpyasya khaṇḍakānsapta dahennāgamṛdantare / (89.1) Par.?
dhmāpitā ṭaṅkaṇenaiva guṭībhavati pūrvavat // (89.2) Par.?
bhūnāga:: sattva:: pātana
sadyo bhūnāgamādāya cārayecchikhinaṃ budhaḥ / (90.1) Par.?
athavā kukkuṭaṃ vīraṃ kṛtvā mandiramāgatam // (90.2) Par.?
malaṃ mūtraṃ gṛhītvāsya saṃtyajya prathamāṃśikam / (91.1) Par.?
āloḍya kṣāramadhvājyair dhamet sattvārtham ādarāt // (91.2) Par.?
muñcati tāmravatsattvaṃ tanmudrājalapānataḥ / (92.1) Par.?
naśyati jaṅgamaviṣaṃ sthāvaraṃ ca na saṃśayaḥ // (92.2) Par.?
bhūnāga:: sattva:: pātana
kṣīreṇa paktvā bhūnāgāṃstanmṛdā vātha ṭaṅkaṇaiḥ / (93.1) Par.?
bhṛṣṭaiścakrīṃ vidhāyātha pātyaṃ sattvaṃ prayatnataḥ // (93.2) Par.?
yatroparasabhāgo'sti rase tatsattvayojanam / (94.1) Par.?
kartavyaṃ tatphalādhikyaṃ rasajñatvam abhīpsatā // (94.2) Par.?
manaḥśilā:: śodhanam
jayantikādrave dolāyantre śudhyenmanaḥśilā / (95.1) Par.?
dinamekamajāmūtre bhṛṅgarājarase'pi vā // (95.2) Par.?
manaḥśilā:: śuddha:: medic. properties
śilā snigdhā kaṭustiktā kaphaghnī lekhanī sarā // (96) Par.?
manaḥśilā:: removes kālimā
kūpikādau parīpākātsvarṇasya kālimāpahā / (97.1) Par.?
manaḥśilā:: drāvaṇa
kaṭutaile śilā campakadalyantaḥ saratyapi // (97.2) Par.?
rasaka:: śodhanam
naramūtre ca gomūtre jalāmle vā sasaindhave / (98.1) Par.?
saptāhaṃ tridinaṃ vāpi pakvaḥ śudhyati kharparaḥ // (98.2) Par.?
tuttha:: śodhana
ekaḥ sūtastathā pītiścaturbhekāstridārakaḥ / (99.1) Par.?
bījapiṣṭaḥ pikajvālair bheko baddho'ndhaveśmani // (99.2) Par.?
viṣṭhayā mardayettutthaṃ samam otor daśāṃśatā / (100.1) Par.?
ṭaṅkaṇena samaṃ piṣṭvāthavā laghupuṭe pacet / (100.2) Par.?
tutthaṃ śuddhaṃ bhavetkṣaudre puṭitaṃ vā viśeṣataḥ // (100.3) Par.?
tuttha:: śuddha:: bodily reaction
vāntirbhrāntiryadā na stastadā śuddhiṃ vinirdiśet // (101) Par.?
tuttha:: śuddha:: medic. properties
lekhanaṃ bhedi ca jñeyaṃ tutthaṃ kaṇḍukrimipraṇut // (102) Par.?
mākṣika:: śodhana
agastyapatraniryāsaiḥ śigrumūlaṃ supeṣitam / (103.1) Par.?
tanmadhye puṭitaṃ śudhyet tāpyaṃ tvamlena pācitam // (103.2) Par.?
mākṣika:: śodhana
sindhūdbhavasya bhāgaikaṃ tribhāgaṃ mākṣikasya ca / (104.1) Par.?
mātuluṅgarasairvāpi jambīrotthadraveṇa vā // (104.2) Par.?
kṛtvā tadāyase pātre lauhadarvyā ca cālayet / (105.1) Par.?
sindūrābhaṃ bhavedyāvat tāvanmṛdvagninā pacet / (105.2) Par.?
suśuddhaṃ mākṣikaṃ vidyātsarvarogeṣu yojayet // (105.3) Par.?
mākṣika:: māraṇa
mākṣikasya caturthāṃśaṃ gandhaṃ dattvā vimardayet / (106.1) Par.?
urūvūkasya tailena tataḥ kuryātsucakrikām // (106.2) Par.?
śarāvasaṃpuṭe dhṛtvā puṭedgajapuṭena ca / (107.1) Par.?
sindūrābhaṃ bhavedbhasma mākṣikasya na saṃśayaḥ // (107.2) Par.?
mākṣika:: mṛta:: medic. properties
mākṣikaṃ tiktamadhuraṃ mohārśaḥkrimikuṣṭhanut / (108.1) Par.?
kaphapittaharaṃ balyaṃ yogavāhi rasāyanam // (108.2) Par.?
vimala:: śodhana
jambīrasya rase svedo meṣaśṛṅgīrase 'thavā / (109.1) Par.?
rambhātoyena vā pāko ghasraṃ vimalaśuddhaye // (109.2) Par.?
kāsīsa:: śodhana
sakṛdbhṛṅgāmbunā svinnaṃ kāsīsaṃ nirmalaṃ bhavet // (110) Par.?
kāsīsa:: śuddha:: medic. properties
kāsīsaṃ śītalaṃ snigdhaṃ śvitranetrarujāpaham / (111.1) Par.?
pittāpasmāraśamanaṃ rasavad guṇakārakam // (111.2) Par.?
kānta:: śodhanam
lavaṇāni tathā kṣārau śobhāñjanarase kṣipet / (112.1) Par.?
amlavargayutenādau dine gharme vibhāvayet // (112.2) Par.?
taddravairdolikāyantre divasaṃ pācayet sudhīḥ / (113.1) Par.?
kāntapāṣāṇaśuddhau tu rasakarma samācaret // (113.2) Par.?
money cowrie:: phys. properties
pītābhā granthilā pṛṣṭhe dīrghavṛttā varāṭikā / (114.1) Par.?
money cowrie:: optimal weight
sārdhaniṣkabharā śreṣṭhā niṣkabhārā ca madhyamā / (114.2) Par.?
pādonaniṣkabhārā ca kaniṣṭhā parikīrtitā // (114.3) Par.?
money cowrie:: śodhana
varāṭī kāñjike svinnā yāmācchuddhimavāpnuyāt // (115) Par.?
money cowrie:: śuddha:: medic. properties
pariṇāmādiśūlaghnī grahaṇīkṣayahāriṇī / (116.1) Par.?
kaṭūṣṇā dīpanī vṛṣyā tiktā vātakaphāpahā / (116.2) Par.?
rasendrajāraṇe proktā viḍadravyeṣu śasyate // (116.3) Par.?
darada:: śodhanam
meṣīkṣīreṇa daradamamlavargeṇa bhāvitam / (117.1) Par.?
saptavāraṃ prayatnena śuddhimāyāti niścitam // (117.2) Par.?
darada:: śuddha:: medic. properties
tiktoṣṇaṃ hiṅgulaṃ divyaṃ rasagandhasamudbhavam / (118.1) Par.?
mehakuṣṭhaharaṃ rucyaṃ medhāgnivardhanam // (118.2) Par.?
śodhana of diff. substances
sauvīraṃ ṭaṅkaṇaṃ śaṅkhaṃ kaṅkuṣṭhaṃ gairikaṃ tathā / (119.1) Par.?
ete varāṭavacchodhyā bhaveyurdoṣavarjitāḥ // (119.2) Par.?
kāsīsa:: śodhana
jambīrapayasā śudhyetkāsīsaṃ ṭaṅkaṇādyapi // (120) Par.?
srotoñjana:: śodhanam
srotoñjanaṃ tu gomūtraghṛtakṣaudravasādibhiḥ / (121.1) Par.?
vibhāvitaṃ ca śuddhaṃ syādrasabandhakaraṃ param // (121.2) Par.?
nīlāñjana:: śodhana
nīlāñjanaṃ cūrṇayitvā jambīradravabhāvitam / (122.1) Par.?
dinaikamātape śuddhaṃ bhavetkāryeṣu yojayet // (122.2) Par.?
extraction of oil from seeds
supakvabhānupatrāṇāṃ rasamādāya dhārayet / (123.1) Par.?
samastabījacūrṇaṃ yaduktānuktaṃ pṛthakpṛthak / (123.2) Par.?
ātape muñcate tailaṃ sādhyāsādhyaṃ na saṃśayaḥ // (123.3) Par.?
Duration=0.41469216346741 secs.