Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 9677
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
tataḥ sa kūjatkalahaṃsamekhalāṃ sapākasasyāhitapāṇḍutāguṇām / (1.1) Par.?
upāsasādopajanaṃ janapriyaḥ priyām ivāsāditayauvanāṃ bhuvam // (1.2) Par.?
vinamraśāliprasavaughaśālinīr apetapaṅkāḥ sasaroruhāmbhasaḥ / (2.1) Par.?
nananda paśyann upasīma sa sthalīr upāyanībhūtaśaradguṇaśriyaḥ // (2.2) Par.?
nirīkṣyamāṇā iva vismayākulaiḥ payobhir unmīlitapadmalocanaiḥ / (3.1) Par.?
hṛtapriyādṛṣṭivilāsavibhramā mano 'sya jahruḥ śapharīvivṛttayaḥ // (3.2) Par.?
tutoṣa paśyan kalamasya sa adhikaṃ savārije vāriṇi rāmaṇīyakam / (4.1) Par.?
sudurlabhe nārhati ko 'bhinandituṃ prakarṣalakṣmīm anurūpasaṃgame // (4.2) Par.?
nunoda tasya sthalapadminīgataṃ vitarkam āviṣkṛtaphenasaṃtati / (5.1) Par.?
avāptakiñjalkavibhedam uccakair vivṛttapāṭhīnaparāhataṃ payaḥ // (5.2) Par.?
kṛtormirekhaṃ śithilatvam āyatā śanaiḥ śanaiḥ śāntarayeṇa vāriṇā / (6.1) Par.?
nirīkṣya reme sa samudrayoṣitāṃ taraṅgitakṣaumavipāṇḍu saikatam // (6.2) Par.?
manoramaṃ prāpitam antaraṃ bhruvor alaṃkṛtaṃ kesarareṇuṇāṇunā / (7.1) Par.?
alaktatāmrādharapallavaśriyā samānayantīm iva bandhujīvakam // (7.2) Par.?
navātapālohitam āhitaṃ muhur mahāniveśau paritaḥ payodharau / (8.1) Par.?
cakāsayantīm aravindajaṃ rajaḥ pariśramāmbhaḥpulakena sarpatā // (8.2) Par.?
kapolasaṃśleṣi vilocanatviṣā vibhūṣayantīm avataṃsakotpalam / (9.1) Par.?
sutena pāṇḍoḥ kalamasya gopikāṃ nirīkṣya mene śaradaḥ kṛtārthatā // (9.2) Par.?
upāratāḥ paścimarātrigocarād apārayantaḥ patituṃ javena gām / (10.1) Par.?
tam utsukāś cakrur avekṣaṇotsukaṃ gavāṃ gaṇāḥ prasnutapīvaraudharasaḥ // (10.2) Par.?
parītam ukṣāvajaye jayaśriyā nadantam uccaiḥ kṣatasindhurodhasam / (11.1) Par.?
dadarśa puṣṭiṃ dadhataṃ sa śāradīṃ savigrahaṃ darpam ivādhipaṃ gavām // (11.2) Par.?
vimucyamānair api tasya mantharaṃ gavāṃ himānīviśadaiḥ kadambakaiḥ / (12.1) Par.?
śarannadīnāṃ pulinaiḥ kutūhalaṃ galaddukūlair jaghanair ivādadhe // (12.2) Par.?
gatān paśūnāṃ sahajanmabandhutāṃ gṛhāśrayaṃ prema vaneṣu bibhrataḥ / (13.1) Par.?
dadarśa gopān upadhenu pāṇḍavaḥ kṛtānukārān iva gobhir ārjave // (13.2) Par.?
paribhraman mūrdhajaṣaṭpadākulaiḥ smitodayādarśitadantakesaraiḥ / (14.1) Par.?
mukhaiś calatkuṇḍalaraśmirañjitair navātapāmṛṣṭasarojacārubhiḥ // (14.2) Par.?
nibaddhaniḥśvāsavikampitādharā latā iva prasphuritaikapallavāḥ / (15.1) Par.?
vyapoḍhapārśvair apavartitatrikā vikarṣaṇaiḥ pāṇivihārahāribhiḥ // (15.2) Par.?
vrajājireṣv ambudanādaśaṅkinīḥ śikhaṇḍinām unmadayatsu yoṣitaḥ / (16.1) Par.?
muhuḥ praṇunneṣu mathāṃ vivartanair nadatsu kumbheṣu mṛdaṅgamantharam // (16.2) Par.?
sa mantharāvalgitapīvarastanīḥ pariśramaklāntavilocanotpalāḥ / (17.1) Par.?
nirīkṣituṃ nopararāma ballavīr abhipranṛttā iva vārayoṣitaḥ // (17.2) Par.?
papāta pūrvāṃ jahato vijihmatāṃ vṛṣopabhuktāntikasasyasampadaḥ / (18.1) Par.?
rathāṅgasīmantitasāndrakardamān prasaktasampātapṛthakkṛtān pathaḥ // (18.2) Par.?
janair upagrāmam anindyakarmabhir viviktabhāveṅgitabhūṣaṇair vṛtāḥ / (19.1) Par.?
bhṛśaṃ dadarśāśramamaṇḍapopamāḥ sapuṣpahāsāḥ sa niveśavīrudhaḥ // (19.2) Par.?
tataḥ sa samprekṣya śaradguṇaśriyaṃ śaradguṇālokanalolacakṣuṣam / (20.1) Par.?
uvāca yakṣas tam acodito 'pi gāṃ na hīṅgitajño 'vasare 'vasīdati // (20.2) Par.?
iyaṃ śivāyā niyater ivāyatiḥ kṛtārthayantī jagataḥ phalaiḥ kriyāḥ / (21.1) Par.?
jayaśriyaṃ pārtha pṛthūkarotu te śarat prasannāmbur anambuvāridā // (21.2) Par.?
upaiti sasyaṃ pariṇāmaramyatā nadīr anauddhatyam apaṅkatā mahīm / (22.1) Par.?
navair guṇaiḥ samprati saṃstavasthiraṃ tirohitaṃ prema ghanāgamaśriyaḥ // (22.2) Par.?
patanti nāsmin viśadāḥ patatriṇo dhṛtendracāpā na payodapaṅktayaḥ / (23.1) Par.?
tathāpi puṣṇāti nabhaḥ śriyaṃ parāṃ na ramyam āhāryam apekṣate guṇam // (23.2) Par.?
vipāṇḍubhir glānatayā payodharaiś cyutācirābhāguṇahemadāmabhiḥ / (24.1) Par.?
iyaṃ kadambānilabhartur atyaye na digvadhūnāṃ kṛśatā na rājate // (24.2) Par.?
vihāya vāñchām udite madātyayād araktakaṇṭhasya rute śikhaṇḍinaḥ / (25.1) Par.?
śrutiḥ śrayaty unmadahaṃsaniḥsvanaṃ guṇāḥ priyatve 'dhikṛtā na saṃstavaḥ // (25.2) Par.?
amī pṛthustambabhṛtaḥ piśaṅgatāṃ gatā vipākena phalasya śālayaḥ / (26.1) Par.?
vikāsi vaprāmbhasi gandhasūcitaṃ namanti nighrātum ivāsitotpalam // (26.2) Par.?
mṛṇālinīnām anurañjitaṃ tviṣā vibhinnam ambhojapalāśaśobhayā / (27.1) Par.?
payaḥ sphuracchāliśikhāpiśaṅgitaṃ drutaṃ dhanuṣkhaṇḍam ivāhividviṣaḥ // (27.2) Par.?
vipāṇḍu saṃvyānam ivāniloddhataṃ nirundhatīḥ saptapalāśajaṃ rajaḥ / (28.1) Par.?
anāvilonmīlitabāṇacakṣuṣaḥ sapuṣpahāsā vanarājiyoṣitaḥ // (28.2) Par.?
adīpitaṃ vaidyutajātavedasā sitāmbudacchedatirohitātapam / (29.1) Par.?
tatāntaraṃ sāntaravāriśīkaraiḥ śivaṃ nabhovartma sarojavāyubhiḥ // (29.2) Par.?
sitacchadānām apadiśya dhāvatāṃ rutair amīṣāṃ grathitāḥ patatriṇām / (30.1) Par.?
prakurvate vāridarodhanirgatāḥ parasparālāpam ivāmalā diśaḥ // (30.2) Par.?
vihārabhūmer abhighoṣam utsukāḥ śarīrajebhyaś cyutayūthapaṅktayaḥ / (31.1) Par.?
asaktam ūdhāṃsi payaḥ kṣaranty amūr upāyanānīva nayanti dhenavaḥ // (31.2) Par.?
jagatprasūtir jagadekapāvanī vrajopakaṇṭhaṃ tanayair upeyuṣī / (32.1) Par.?
dyutiṃ samagrāṃ samitir gavām asāv upaiti mantrair iva saṃhitāhutiḥ // (32.2) Par.?
kṛtāvadhānaṃ jitabarhiṇadhvanau suraktagopījanagītaniḥsvane / (33.1) Par.?
idaṃ jighatsām apahāya bhūyasīṃ na sasyam abhyeti mṛgīkadambakam // (33.2) Par.?
asāv anāsthāparayāvadhīritaḥ saroruhiṇyā śirasā namann api / (34.1) Par.?
upaiti śuṣyan kalamaḥ sahāmbhasā manobhuvā tapta ivābhipāṇḍutām // (34.2) Par.?
amī samuddhūtasarojareṇunā hṛtā hṛtāsārakaṇena vāyunā / (35.1) Par.?
upāgame duścaritā ivāpadāṃ gatiṃ na niścetum alaṃ śilīmukhāḥ // (35.2) Par.?
mukhair asau vidrumabhaṅgalohitaiḥ śikhāḥ piśaṅgīḥ kalamasya bibhratī / (36.1) Par.?
śukāvalir vyaktaśirīṣakomalā dhanuḥśriyaṃ gotrabhido 'nugacchati // (36.2) Par.?
iti kathayati tatra nātidūrād atha dadṛśe pihitoṣṇaraśmibimbaḥ / (37.1) Par.?
vigalitajalabhāraśuklabhāsāṃ nicaya ivāmbumucāṃ nagādhirājaḥ // (37.2) Par.?
tam atanuvanarājiśyāmitopatyakāntaṃ nagam upari himānīgauram āsadya jiṣṇuḥ / (38.1) Par.?
vyapagatamadarāgasyānusasmāra lakṣmīm asitam adharavāso bibhrataḥ sīrapāṇeḥ // (38.2) Par.?
Duration=0.58871793746948 secs.