Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2259
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
pracaṇḍasūryaḥ spṛhaṇīyacandramāḥ sadāvagāhakṣatavārisaṃcayaḥ / (1.1) Par.?
dināntaramyo 'bhyupaśāntamanmatho nidāghakālo'yamupāgataḥ priye // (1.2) Par.?
niśāḥ śaśāṅkakṣatanīlarājayaḥ kvacidvicitraṃ jalayantramandiram / (2.1) Par.?
maṇiprakārāḥ sarasaṃ ca candanaṃ śucau priye yānti janasya sevyatām // (2.2) Par.?
suvāsitaṃ harmyatalaṃ manoharaṃ priyāmukhocchvāsavikampitaṃ madhu / (3.1) Par.?
sutantrigītaṃ madanasya dīpanaṃ śucau niśīthe'nubhavanti kāminaḥ // (3.2) Par.?
nitambabimbaiḥ sadukūlamekhalaiḥ stanaiḥ sahārābharaṇaiḥ sacandanaiḥ / (4.1) Par.?
śiroruhaiḥ snānakaṣāyavāsitaiḥ striyo nidāghaṃ śamayanti kāminām // (4.2) Par.?
nitāntalākṣārasarāgarañjitair nitambinīnāṃ caraṇaiḥ sanūpuraiḥ / (5.1) Par.?
pade pade haṃsarutānukāribhirjanasya cittaṃ kriyate samanmatham // (5.2) Par.?
payodharāścandanapaṅkacarcitās tuṣāragaurārpitahāraśekharāḥ / (6.1) Par.?
nitambadeśāśca sahemamekhalāḥ prakurvate kasya mano na sotsukam // (6.2) Par.?
samudgatasvedacitāṅgasaṃdhayo vimucya vāsāṃsi gurūṇi sāmpratam / (7.1) Par.?
staneṣu tanvaṃśukamunnatastanā niveśayanti pramadāḥ sayauvanāḥ // (7.2) Par.?
sacandanāmbuvyajanodbhavānilaiḥ sahārayaṣṭistanamaṇḍalārpaṇaiḥ / (8.1) Par.?
savallakīkākaligītanisvanair vibodhyate supta ivādya manmathaḥ // (8.2) Par.?
siteṣu harmyeṣu niśāsu yoṣitāṃ sukhaprasuptāni mukhāni candramāḥ / (9.1) Par.?
vilokya nūnaṃ bhṛśam utsukaściraṃ niśākṣaye yāti hriyeva pāṇḍutām // (9.2) Par.?
asahyavātoddhatareṇumaṇḍalā pracaṇḍasūryātapatāpitā mahī / (10.1) Par.?
na śakyate draṣṭumapi pravāsibhiḥ priyāviyogānaladagdhamānasaiḥ // (10.2) Par.?
mṛgāḥ pracaṇḍātapatāpitā bhṛśaṃ tṛṣā mahatyā pariśuṣkatālavaḥ / (11.1) Par.?
vanāntare toyamiti pradhāvitā nirīkṣya bhinnāñjanasaṃnibhaṃ nabhaḥ // (11.2) Par.?
savibhramaiḥ sasmitajihmavīkṣitair vilāsavatyo manasi pravāsinām / (12.1) Par.?
anaṅgasaṃdīpanamāśu kurvate yathā pradoṣāḥ śaśicārubhūṣaṇāḥ // (12.2) Par.?
ravermayūkhair abhitāpito bhṛśaṃ vidahyamānaḥ pathi taptapāṃsubhiḥ / (13.1) Par.?
avāṅmukho jihmagatiḥ śvasanmuhuḥ phaṇī mayūrasya tale niṣīdati // (13.2) Par.?
tṛṣā mahatyā hatavikramodyamaḥ śvasanmuhur dūravidāritānanaḥ / (14.1) Par.?
na hantyadūre'pi gajānmṛgeśvaro vilolajihvaścalitāgrakesaraḥ // (14.2) Par.?
viśuṣkakaṇṭhodgatasīkarāmbhaso gabhastibhir bhānumato 'nutāpitāḥ / (15.1) Par.?
pravṛddhatṛṣṇopahatā jalārthino na dantinaḥ kesariṇo'pi bibhyati // (15.2) Par.?
hutāgnikalpaiḥ saviturgabhastibhiḥ kalāpinaḥ klāntaśarīracetasaḥ / (16.1) Par.?
na bhoginaṃ ghnanti samīpavartinaṃ kalāpacakreṣu niveśitānanam // (16.2) Par.?
sabhadramustaṃ pariśuṣkakardamaṃ saraḥ khanann āyatapotṛmaṇḍalaiḥ / (17.1) Par.?
ravermayūkhairabhitāpito bhṛśaṃ varāhayūtho viśatīva bhūtalam // (17.2) Par.?
vivasvatā tīkṣṇatarāṃśumālinā sapaṅkatoyāt saraso 'bhitāpitaḥ / (18.1) Par.?
utplutya bhekastṛṣitasya bhoginaḥ phaṇātapatrasya tale niṣīdati // (18.2) Par.?
samuddhṛtāśeṣamṛṇālajālakaṃ vipannamīnaṃ drutabhītasārasam / (19.1) Par.?
parasparotpīḍanasaṃhatairgajaiḥ kṛtaṃ saraḥ sāndravimardakardamam // (19.2) Par.?
raviprabhodbhinnaśiromaṇiprabho vilolajihvādvayalīḍhamārutaḥ / (20.1) Par.?
viṣāgnisūryātapatāpitaḥ phaṇī na hanti maṇḍūkakulaṃ tṛṣākulaḥ // (20.2) Par.?
saphenalālāvṛtavaktrasampuṭaṃ viniḥsṛtālohitajihvamunmukham / (21.1) Par.?
tṛṣākulaṃ niḥsṛtamadrigahvarādavekṣamāṇaṃ mahiṣīkulaṃ jalam // (21.2) Par.?
paṭutaradavadāhocchuṣkasasyaprarohāḥ paruṣapavanavegotkṣiptasaṃśuṣkaparṇāḥ / (22.1) Par.?
dinakaraparitāpakṣīṇatoyāḥ samantādvidadhati bhayamuccair vīkṣyamāṇā vanāntāḥ // (22.2) Par.?
śvasiti vihagavargaḥ śīrṇaparṇadrumasthaḥ kapikulamupayāti klāntamadrer nikuñjam / (23.1) Par.?
bhramati gavayayūthaḥ sarvatas toyam icchañ śarabhakulam ajihmaṃ proddharatyambu kūpāt // (23.2) Par.?
vikacanavakusumbhasvacchasindūrabhāsā prabalapavanavegodbhūtavegena tūrṇam / (24.1) Par.?
taṭaviṭapalatāgrāliṅganavyākulena diśi diśi paridagdhā bhūmayaḥ pāvakena // (24.2) Par.?
jvalati pavanavṛddhaḥ parvatānāṃ darīṣu sphuṭati paṭuninādaiḥ śuṣkavaṃśasthalīṣu / (25.1) Par.?
prasarati tṛṇamadhye labdhavṛddhiḥ kṣaṇena glapayati mṛgavargaṃ prāntalagno davāgniḥ // (25.2) Par.?
bahutara iva jātaḥ śālmalīnāṃ vaneṣu sphurati kanakagauraḥ koṭareṣu drumāṇām / (26.1) Par.?
pariṇatadalaśākhānutpatanprāṃśuvṛkṣānbhramati pavanadhūtaḥ sarvato'gnirvanānte // (26.2) Par.?
gajagavayamṛgendrā vahnisaṃtaptadehāḥ suhṛda iva sametā dvaṃdvabhāvaṃ vihāya / (27.1) Par.?
hutavahaparikhedād āśu nirgatya kakṣādvipulapulinadeśāṃ nimnagāṃ saṃviśanti // (27.2) Par.?
kamalavanacitāmbuḥ pāṭalāmodaramyaḥ sukhasalilaniṣekaḥ sevyacandrāṃśuhāraḥ / (28.1) Par.?
vrajatu tava nidāghaḥ kāminībhiḥ sameto niśi sulalitagīte harmyapṛṣṭhe sukhena // (28.2) Par.?
Duration=0.17358207702637 secs.