Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2260
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sasīkarāmbhodharamattakuñjarastaḍitpatāko 'śaniśabdamardalaḥ / (1.1) Par.?
samāgato rājavad uddhatadyutir ghanāgamaḥ kāmijanapriyaḥ priye // (1.2) Par.?
nitāntanīlotpalapattrakāntibhiḥ kvacit prabhinnāñjanarāśisaṃnibhaiḥ / (2.1) Par.?
kvacitsagarbhapramadāstanaprabhaiḥ samācitaṃ vyoma ghanaiḥ samantataḥ // (2.2) Par.?
tṛṣākulaiścātakapakṣiṇāṃ kulaiḥ prayācitās toyabharāvalambinaḥ / (3.1) Par.?
prayānti mandaṃ bahudhāravarṣiṇo balāhakāḥ śrotramanoharasvanāḥ // (3.2) Par.?
balāhakāścāśaniśabdamardalāḥ surendracāpaṃ dadhatastaḍidguṇam / (4.1) Par.?
sutīkṣṇadhārāpatanograsāyakais tudanti cetaḥ prasabhaṃ pravāsinām // (4.2) Par.?
prabhinnavaiḍūryanibhais tṛṇāṅkuraiḥ samācitā protthitakandalīdalaiḥ / (5.1) Par.?
vibhāti śukletararatnabhūṣitā varāṅganeva kṣitirindragopakaiḥ // (5.2) Par.?
sadā manojñaṃ svanadutsavotsukaṃ vikīrṇavistīrṇakalāpiśobhitam / (6.1) Par.?
sasaṃbhramāliṅganacumbanākulaṃ pravṛttanṛtyaṃ kulamadya barhiṇām // (6.2) Par.?
nipātayantyaḥ paritastaṭadrumānpravṛddhavegaiḥ salilair anirmalaiḥ / (7.1) Par.?
striyaḥ suduṣṭā iva jātivibhramāḥ prayānti nadyastvaritaṃ payonidhim // (7.2) Par.?
tṛṇotkarair udgatakomalāṅkuraiś citāni nīlair hariṇīmukhakṣataiḥ / (8.1) Par.?
vanāni vaindhyāni haranti mānasaṃ vibhūṣitānyudgatapallavair drumaiḥ // (8.2) Par.?
vilolanetrotpalaśobhitānanairmṛgaiḥ samantād upajātasādhvasaiḥ / (9.1) Par.?
samācitā saikatinī vanasthalī samutsukatvaṃ prakaroti cetasaḥ // (9.2) Par.?
abhīkṣṇamuccair dhvanatā payomucā ghanāndhakārīkṛtaśarvarīṣvapi / (10.1) Par.?
taḍitprabhādarśitamārgabhūmayaḥ prayānti rāgādabhisārikāḥ striyaḥ // (10.2) Par.?
payodharair bhīmagabhīranisvanais taḍidbhir udvejitacetaso bhṛśam / (11.1) Par.?
kṛtāparādhānapi yoṣitaḥ priyān pariṣvajante śayane nirantaram // (11.2) Par.?
vilocanendīvaravāribindubhir niṣiktabimbādharacārupallavāḥ / (12.1) Par.?
nirastamālyābharaṇānulepanāḥ sthitā nirāśāḥ pramadāḥ pravāsinām // (12.2) Par.?
vipāṇḍuraṃ kīṭarajastṛṇānvitaṃ bhujaṃgavad vakragatiprasarpitam / (13.1) Par.?
sasādhvasair bhekakulair nirīkṣitaṃ prayāti nimnābhimukhaṃ navodakam // (13.2) Par.?
vipattrapuṣpāṃ nalinīṃ samutsukā vihāya bhṛṅgāḥ śrutihārinisvanāḥ / (14.1) Par.?
patanti mūḍhāḥ śikhināṃ pranṛtyatāṃ kalāpacakreṣu navotpalāśayā // (14.2) Par.?
vanadvipānāṃ navavāridasvanair madānvitānāṃ dhvanatāṃ muhurmuhuḥ / (15.1) Par.?
kapoladeśā vimalotpalaprabhāḥ sabhṛṅgayūthair madavāribhiś citāḥ // (15.2) Par.?
sitotpalābhāmbudacumbitopalāḥ samācitāḥ prasravaṇaiḥ samantataḥ / (16.1) Par.?
pravṛttanṛtyaiḥ śikhibhiḥ samākulāḥ samutsukatvaṃ janayanti bhūdharāḥ // (16.2) Par.?
kadambasarjārjunaketakīvanaṃ vikampayaṃstatkusumādhivāsitaḥ / (17.1) Par.?
sasīkarāmbhodharasaṅgaśītalaḥ samīraṇaḥ kaṃ na karoti sotsukam // (17.2) Par.?
śiroruhaiḥ śroṇitaṭāvalambibhiḥ kṛtāvataṃsaiḥ kusumaiḥ sugandhibhiḥ / (18.1) Par.?
stanaiḥ sahārairvadanaiḥ sasīdhubhiḥ striyo ratiṃ saṃjanayanti kāminām // (18.2) Par.?
vahanti varṣanti nadanti bhānti vyāyanti nṛtyanti samāśrayanti / (19.1) Par.?
nadyo ghanā mattagajā vanāntāḥ priyāvihīnāḥ śikhinaḥ plavaṃgāḥ // (19.2) Par.?
taḍillatāśakradhanurvibhūṣitāḥ payodharāstoyabharāvalambinaḥ / (20.1) Par.?
striyaśca kāñcīmaṇikuṇḍalojjvalā haranti ceto yugapatpravāsinām // (20.2) Par.?
mālāḥ kadambanavakesaraketakībhir āyojitāḥ śirasi bibhrati yoṣito'dya / (21.1) Par.?
karṇāntareṣu kakubhadrumamañjarībhir icchānukūlaracitān avataṃsakāṃśca // (21.2) Par.?
kālāgurupracaracandanacarcitāṅgyaḥ puṣpāvataṃsasurabhīkṛtakeśapāśāḥ / (22.1) Par.?
śrutvā dhvaniṃ jalamucāṃ tvaritaṃ pradoṣe śayyāgṛhaṃ gurugṛhātpraviśanti nāryaḥ // (22.2) Par.?
kuvalayadalanīlair unnatais toyanamrair mṛdupavanavidhūtair mandamandaṃ caladbhiḥ / (23.1) Par.?
apahṛtamiva cetastoyadaiḥ sendracāpaiḥ pathikajanavadhūnāṃ tadviyogākulānām // (23.2) Par.?
mudita iva kadambairjātapuṣpaiḥ samantāt pavanacalitaśākhaiḥ śākhibhirnṛtyatīva / (24.1) Par.?
hasitamiva vidhatte sūcibhiḥ ketakīnāṃ navasalilaniṣekacchinnatāpo vanāntaḥ // (24.2) Par.?
śirasi bakulamālāṃ mālatībhiḥ sametāṃ vikasitanavapuṣpairyūthikākuḍmalaiśca / (25.1) Par.?
vikacanavakadambaiḥ karṇapūraṃ vadhūnāṃ racayati jaladaughaḥ kāntavatkāla eṣaḥ // (25.2) Par.?
dadhati varakucāgrairunnatair hārayaṣṭiṃ pratanusitadukūlānyāyataiḥ śroṇibimbaiḥ / (26.1) Par.?
navajalakaṇasekādudgatāṃ romarājīṃ lalitavalivibhaṅgairmadhyadeśaiśca nāryaḥ // (26.2) Par.?
navajalakaṇasaṅgāc chītatām ādadhānaḥ kusumabharanatānāṃ lāsakaḥ pādapānām / (27.1) Par.?
janitaruciragandhaḥ ketakīnāṃ rajobhiḥ pariharati nabhasvān proṣitānāṃ manāṃsi // (27.2) Par.?
jalabharanamitānām āśrayo 'smākam uccairayamiti jalasekaistoyadāstoyanamrāḥ / (28.1) Par.?
atiśayaparuṣābhir grīṣmavahneḥ śikhābhiḥ samupajanitatāpaṃ hlādayantīva vindhyam // (28.2) Par.?
bahuguṇaramaṇīyaḥ kāminīcittahārī taruviṭapalatānāṃ bāndhavo nirvikāraḥ / (29.1) Par.?
jaladasamaya eṣa prāṇināṃ prāṇabhūto diśatu tava hitāni prāyaśo vāñchitāni // (29.2) Par.?
Duration=0.10288000106812 secs.