Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2264
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
praphullacūtāṅkuratīkṣṇasāyako dvirephamālāvilasaddhanurguṇaḥ / (1.1) Par.?
manāṃsi bhettuṃ surataprasaṅgināṃ vasantayoddhā samupāgataḥ priye // (1.2) Par.?
drumāḥ sapuṣpāḥ salilaṃ sapadmaṃ striyaḥ sakāmāḥ pavanaḥ sugandhiḥ / (2.1) Par.?
sukhāḥ pradoṣā divasāśca ramyāḥ sarvaṃ priye cārutaraṃ vasante // (2.2) Par.?
īṣattuṣāraiḥ kṛtaśītaharmyaḥ suvāsitaṃ cāruśiraśca campakaiḥ / (3.1) Par.?
kurvanti nāryo'pi vasantakāle stanaṃ sahāraṃ kusumairmanoharaiḥ // (3.2) Par.?
vāpījalānāṃ maṇimekhalānāṃ śaśāṅkabhāsāṃ pramadājanānām / (4.1) Par.?
cūtadrumāṇāṃ kusumānvitānāṃ dadāti saubhāgyamayaṃ vasantaḥ // (4.2) Par.?
kusumbharāgāruṇitair dukūlair nitambabimbāni vilāsinīnām / (5.1) Par.?
tanvaṃśukaiḥ kuṅkumarāgagaurair alaṃkriyante stanamaṇḍalāni // (5.2) Par.?
karṇeṣu yogyaṃ navakarṇikāraṃ caleṣu nīleṣvalakeṣvaśokam / (6.1) Par.?
puṣpaṃ ca phullaṃ navamallikāyāḥ prayānti kāntiṃ pramadājanānām // (6.2) Par.?
staneṣu hārāḥ sitacandanārdrā bhujeṣu saṅgaṃ valayāṅgadāni / (7.1) Par.?
prayāntyanaṅgāturamānasānāṃ nitambinīnāṃ jaghaneṣu kāñcyaḥ // (7.2) Par.?
sapattralekheṣu vilāsinīnāṃ vaktreṣu hemāmburuhopameṣu / (8.1) Par.?
ratnāntare mauktikasaṅgaramyaḥ svedāgamo vistaratāmupaiti // (8.2) Par.?
ucchvāsayantyaḥ ślathabandhanāni gātrāṇi kandarpasamākulāni / (9.1) Par.?
samīpavartiṣvadhunā priyeṣu samutsukā eva bhavanti nāryaḥ // (9.2) Par.?
tanūni pāṇḍūni madālasāni muhurmuhur jṛmbhaṇatatparāṇi / (10.1) Par.?
aṅgānyanaṅgaḥ pramadājanasya karoti lāvaṇyasasaṃbhramāṇi // (10.2) Par.?
chāyāṃ janaḥ samabhivāñchati pādapānāṃ naktaṃ tathecchati punaḥ kiraṇaṃ sudhāṃśoḥ / (11.1) Par.?
harmyaṃ prayāti śayituṃ sukhaśītalaṃ ca kāntāṃ ca gāḍhamupagūhati śītalatvāt // (11.2) Par.?
netreṣu lolo madirālaseṣu gaṇḍeṣu pāṇḍuḥ kaṭhinaḥ staneṣu / (12.1) Par.?
madhyeṣu nimno jaghaneṣu pīnaḥ strīṇāmanaṅgo bahudhā sthito'dya // (12.2) Par.?
aṅgāni nidrālasavibhramāṇi vākyāni kiṃcinmadirālasāni / (13.1) Par.?
bhrūkṣepajihmāni ca vīkṣitāni cakāra kāmaḥ pramadājanānām // (13.2) Par.?
priyaṅgukālīyakakuṅkumāktaṃ staneṣu gaureṣu vilāsinībhiḥ / (14.1) Par.?
ālipyate candanam aṅganābhir madālasābhir mṛganābhiyuktam // (14.2) Par.?
gurūṇi vāsāṃsi vihāya tūrṇaṃ tanūni lākṣārasarañjitāni / (15.1) Par.?
sugandhikālāgurudhūpitāni dhatte janaḥ kāmamadālasāṅgaḥ // (15.2) Par.?
puṃskokilaś cūtarasāsavena mattaḥ priyāṃ cumbati rāgahṛṣṭaḥ / (16.1) Par.?
kūjaddvirephāpyayam ambujasthaḥ priyaṃ priyāyāḥ prakaroti cāṭu // (16.2) Par.?
tāmrapravālastabakāvanamrāś cūtadrumāḥ puṣpitacāruśākhāḥ / (17.1) Par.?
kurvanti kāmaṃ pavanāvadhūtāḥ paryutsukaṃ mānasamaṅganānām // (17.2) Par.?
āmūlato vidrumarāgatāmraṃ sapallavāḥ puṣpacayaṃ dadhānāḥ / (18.1) Par.?
kurvantyaśokā hṛdayaṃ saśokaṃ nirīkṣyamāṇā navayauvanānām // (18.2) Par.?
mattadvirephaparicumbitacārupuṣpā mandānilākulitanamramṛdupravālāḥ / (19.1) Par.?
kurvanti kāmimanasāṃ sahasotsukatvaṃ bālātimuktalatikāḥ samavekṣyamāṇāḥ // (19.2) Par.?
kāntāmukhadyutijuṣāmacirodgatānāṃ śobhāṃ parāṃ kurabakadrumamañjarīṇām / (20.1) Par.?
dṛṣṭvā priye sahṛdayasya bhavenna kasya kandarpabāṇapatanavyathitaṃ hi cetaḥ // (20.2) Par.?
ādīptavahnisadṛśair marutāvadhūtaiḥ sarvatra kiṃśukavanaiḥ kusumāvanamraiḥ / (21.1) Par.?
sadyo vasantasamayena samāciteyaṃ raktāṃśukā navavadhūriva bhāti bhūmiḥ // (21.2) Par.?
kiṃ kiṃśukaiḥ śukamukhacchavibhirna bhinnaṃ kiṃ karṇikārakusumairna kṛtaṃ nu dagdham / (22.1) Par.?
yatkokilaḥ punarayaṃ madhurairvacobhiryūnāṃ manaḥ suvadanānihitaṃ nihanti // (22.2) Par.?
puṃskokilaiḥ kalavacobhirupāttaharṣaiḥ kūjadbhirunmadakalāni vacāṃsi bhṛṅgaiḥ / (23.1) Par.?
lajjānvitaṃ savinayaṃ hṛdayaṃ kṣaṇena paryākulaṃ kulagṛhe'pi kṛtaṃ vadhūnām // (23.2) Par.?
ākampayankusumitāḥ sahakāraśākhā vistārayanparabhṛtasya vacāṃsi dikṣu / (24.1) Par.?
vāyur vivāti hṛdayāni harannarāṇāṃ nīhārapātavigamātsubhago vasante // (24.2) Par.?
kundaiḥ savibhramavadhūhasitāvadātair uddyotitānyupavanāni manoharāṇi / (25.1) Par.?
cittaṃ munerapi haranti nivṛttarāgaṃ prāgeva rāgamalināni manāṃsi yūnām // (25.2) Par.?
ālambihemarasanāḥ stanasaktahārāḥ kandarpadarpaśithilīkṛtagātrayaṣṭyaḥ / (26.1) Par.?
māse madhau madhurakokilabhṛṅganādairnāryā haranti hṛdayaṃ prasabhaṃ narāṇām // (26.2) Par.?
nānāmanojñakusumadrumabhūṣitān tān hṛṣṭānyapuṣṭaninadākulasānudeśān / (27.1) Par.?
śaileyajālapariṇaddhaśilātalāntān dṛṣṭvā janaḥ kṣitibhṛto mudameti sarvaḥ // (27.2) Par.?
netre nimīlayati roditi yāti śokaṃ ghrāṇaṃ kareṇa viruṇaddhi virauti coccaiḥ / (28.1) Par.?
kāntāviyogaparikheditacittavṛttir dṛṣṭvādhvagaḥ kusumitānsahakāravṛkṣān // (28.2) Par.?
samadamadhukarāṇāṃ kokilānāṃ ca nādaiḥ kusumitasahakāraiḥ karṇikāraiś ca ramyaḥ / (29.1) Par.?
iṣubhiriva sutīkṣṇair mānasaṃ māninīnāṃ tudati kusumamāso manmathoddīpanāya // (29.2) Par.?
rucirakanakakāntīn muñcataḥ puṣparāśīnmṛdupavanavidhūtānpuṣpitāṃścūtavṛkṣān / (30.1) Par.?
abhimukhamabhivīkṣya kṣāmadeho 'pi mārge madanaśaranighātair mohameti pravāsī // (30.2) Par.?
parabhṛtakalagītair hlādibhiḥ sadvacāṃsi smitadaśanamayūkhānkundapuṣpaprabhābhiḥ / (31.1) Par.?
karakisalayakāntiṃ pallavairvidrumābhair upahasati vasantaḥ kāminīnāmidānīm // (31.2) Par.?
kanakakamalakāntairānanaiḥ pāṇḍugaṇḍair uparinihitahāraiś candanārdraiḥ stanāntaiḥ / (32.1) Par.?
madajanitavilāsair dṛṣṭipātair munīndrān stanabharanatanāryaḥ kāmayanti praśāntān // (32.2) Par.?
madhusurabhi mukhābjaṃ locane lodhratāmre navakurabakapūrṇaḥ keśapāśo manojñaḥ / (33.1) Par.?
gurutarakucayugmaṃ śroṇibimbaṃ tathaiva na bhavati kimidānīṃ yoṣitāṃ manmathāya // (33.2) Par.?
ākampitāni hṛdayāni manasvinīnāṃ vātaiḥ praphullasahakārakṛtādhivāsaiḥ / (34.1) Par.?
utkūjitaiḥ parabhṛtasya madākulasya śrotrapriyairmadhukarasya ca gītanādaiḥ // (34.2) Par.?
ramyaḥ pradoṣasamayaḥ sphuṭacandrabhāsaḥ puṃskokilasya virutaṃ pavanaḥ sugandhiḥ / (35.1) Par.?
mattāliyūthavirutaṃ niśi sīdhupānaṃ sarvaṃ rasāyanamidaṃ kusumāyudhasya // (35.2) Par.?
raktāśokavikalpitādharamadhur mattadvirephasvanaḥ kundāpīḍaviśuddhadantanikaraḥ protphullapadmānanaḥ / (36.1) Par.?
cūtāmodasugandhimandapavanaḥ śṛṅgāradīkṣāguruḥ kalpāntaṃ madanapriyo diśatu vaḥ puṣpāgamo maṅgalam // (36.2) Par.?
malayapavanaviddhaḥ kokilālāparamyaḥ surabhimadhuniṣekāllabdhagandhaprabandhaḥ / (37.1) Par.?
vividhamadhupayūthair veṣṭyamānaḥ samantād bhavatu tava vasantaḥ śreṣṭhakālaḥ sukhāya // (37.2) Par.?
āmro mañjulamañjarī varaśaraḥ satkiṃśukaṃ yaddhanurjyā yasyālikulaṃ kalaṅkarahitaṃ chattraṃ sitāṃśuḥ sitam / (38.1) Par.?
mattebho malayānilaḥ parabhṛtā yadbandino lokajit so 'yaṃ vo vitarītarītu vitanurbhadraṃ vasantānvitaḥ // (38.2) Par.?
Duration=0.12613987922668 secs.