Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2265
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śriyaḥ kurūṇām adhipasya pālanīṃ prajāsu vṛttiṃ yam ayuṅkta veditum / (1.1) Par.?
sa varṇiliṅgī viditaḥ samāyayau yudhiṣṭhiraṃ dvaitavane vanecaraḥ // (1.2) Par.?
kṛtapraṇāmasya mahīṃ mahībhuje jitāṃ sapatnena nivedayiṣyataḥ / (2.1) Par.?
na vivyathe tasya mano na hi priyaṃ pravaktum icchanti mṛṣā hitaiṣiṇaḥ // (2.2) Par.?
dviṣāṃ vighātāya vidhātum icchato rahasy anujñām adhigamya bhūbhṛtaḥ / (3.1) Par.?
sa sauṣṭhavaudāryaviśeṣaśālinīṃ viniścitārthām iti vācam ādadhe // (3.2) Par.?
kriyāsu yuktair nṛpa cāracakṣuṣo na vañcanīyāḥ prabhavo 'nujīvibhiḥ / (4.1) Par.?
ato 'rhasi kṣantum asādhu sādhu vā hitaṃ manohāri ca durlabhaṃ vacaḥ // (4.2) Par.?
sa kiṃsakhā sādhu na śāsti yo 'dhipaṃ hitān na yaḥ saṃśṛṇute sa kiṃprabhuḥ / (5.1) Par.?
sadānukūleṣu hi kurvate ratiṃ nṛpeṣv amātyeṣu ca sarvasampadaḥ // (5.2) Par.?
nisargadurbodham abodhaviklavāḥ kva bhūpatīnāṃ caritaṃ kva jantavaḥ / (6.1) Par.?
tavānubhāvo 'yam abodhi yan mayā nigūḍhatattvaṃ nayavartma vidviṣām // (6.2) Par.?
viśaṅkamāno bhavataḥ parābhavaṃ nṛpāsanastho 'pi vanādhivāsinaḥ / (7.1) Par.?
durodaracchadmajitāṃ samīhate nayena jetuṃ jagatīṃ suyodhanaḥ // (7.2) Par.?
tathāpi jihmaḥ sa bhavajjigīṣayā tanoti śubhraṃ guṇasampadā yaśaḥ / (8.1) Par.?
samunnayan bhūtim anāryasaṃgamād varaṃ virodho 'pi samaṃ mahātmabhiḥ // (8.2) Par.?
kṛtāriṣaḍvargajayena mānavīm agamyarūpāṃ padavīṃ prapitsunā / (9.1) Par.?
vibhajya naktaṃdinam astatandriṇā vitanyate tena nayena pauruṣam // (9.2) Par.?
sakhīn iva prītiyujo 'nujīvinaḥ samānamānān suhṛdaś ca bandhubhiḥ / (10.1) Par.?
sa saṃtataṃ darśayate gatasmayaḥ kṛtādhipatyām iva sādhu bandhutām // (10.2) Par.?
asaktam ārādhayato yathāyathaṃ vibhajya bhaktyā samapakṣapātayā / (11.1) Par.?
guṇānurāgād iva sakhyam īyivān na bādhate 'sya trigaṇaḥ parasparam // (11.2) Par.?
niratyayaṃ sāma na dānavarjitaṃ na bhūri dānaṃ virahayya satkriyām / (12.1) Par.?
pravartate tasya viśeṣaśālinī guṇānurodhena vinā na satkriyā // (12.2) Par.?
vasūni vāñchan na vaśī na manyunā svadharma ity eva nivṛttakāraṇaḥ / (13.1) Par.?
gurūpadiṣṭena ripau sute 'pi vā nihanti daṇḍena sa dharmaviplavam // (13.2) Par.?
vidhāya rakṣān paritaḥ paretarān aśaṅkitākāram upaiti śaṅkitaḥ / (14.1) Par.?
kriyāpavargeṣv anujīvisātkṛtāḥ kṛtajñatām asya vadanti sampadaḥ // (14.2) Par.?
anārataṃ tena padeṣu lambhitā vibhajya samyag viniyogasatkriyām / (15.1) Par.?
phalanty upāyāḥ paribṛṃhitāyatīr upetya saṃgharṣam ivārthasampadaḥ // (15.2) Par.?
anekarājanyarathāśvasaṃkulaṃ tadīyam āsthānaniketanājiram / (16.1) Par.?
nayaty ayugmacchadagandhir ārdratāṃ bhṛśaṃ nṛpopāyanadantināṃ madaḥ // (16.2) Par.?
sukhena labhyā dadhataḥ kṛṣīvalair akṛṣṭapacyā iva sasyasampadaḥ / (17.1) Par.?
vitanvati kṣemam adevamātṛkāś cirāya tasmin kuravaś cakāsati // (17.2) Par.?
mahaujaso mānadhanā dhanārcitā dhanurbhṛtaḥ saṃyati labdhakīrtayaḥ / (18.1) Par.?
na saṃhatās tasya na bhedavṛttayaḥ priyāṇi vāñchanty asubhiḥ samīhitum // (18.2) Par.?
udārakīrter udayaṃ dayāvataḥ praśāntabādhaṃ diśato 'bhirakṣayā / (19.1) Par.?
svayaṃ pradugdhe 'sya guṇair upasnutā vasūpamānasya vasūni medinī // (19.2) Par.?
mahībhujāṃ saccaritaiś caraiḥ kriyāḥ sa veda niḥśeṣam aśeṣitakriyaḥ / (20.1) Par.?
mahodayais tasya hitānubandhibhiḥ pratīyate dhātur ivehitaṃ phalaiḥ // (20.2) Par.?
na tena sajyaṃ kvacid udyataṃ dhanur na vā kṛtaṃ kopavijihmam ānanam / (21.1) Par.?
guṇānurāgeṇa śirobhir uhyate narādhipair mālyam ivāsya śāsanam // (21.2) Par.?
sa yauvarājye navayauvanoddhataṃ nidhāya duḥśāsanam iddhaśāsanaḥ / (22.1) Par.?
makheṣv akhinno 'numataḥ purodhasā dhinoti havyena hiraṇyaretasam // (22.2) Par.?
pralīnabhūpālam api sthirāyati praśāsad āvāridhi maṇḍalaṃ bhuvaḥ / (23.1) Par.?
sa cintayaty eva bhiyas tvad eṣyatīr aho durantā balavadvirodhitā // (23.2) Par.?
kathāprasaṅgena janair udāhṛtād anusmṛtākhaṇḍalasūnuvikramaḥ / (24.1) Par.?
tavābhidhānād vyathate natānanaḥ sa duḥsahān mantrapadād ivoragaḥ // (24.2) Par.?
tad āśu kartuṃ tvayi jihmam udyate vidhīyatāṃ tatra vidheyam uttaram / (25.1) Par.?
parapraṇītāni vacāṃsi cinvatāṃ pravṛttisārāḥ khalu mādṛśāṃ dhiyaḥ // (25.2) Par.?
itīrayitvā giram āttasatkriye gate 'tha patyau vanasaṃnivāsinām / (26.1) Par.?
praviśya kṛṣṇā sadanaṃ mahībhujā tad ācacakṣe 'nujasannidhau vacaḥ // (26.2) Par.?
niśamya siddhiṃ dviṣatām apākṛtīs tatas tatastyā viniyantum akṣamā / (27.1) Par.?
nṛpasya manyuvyavasāyadīpinīr udājahāra drupadātmajā giraḥ // (27.2) Par.?
bhavādṛśeṣu pramadājanoditaṃ bhavaty adhikṣepa ivānuśāsanam / (28.1) Par.?
tathāpi vaktuṃ vyavasāyayanti māṃ nirastanārīsamayā durādhayaḥ // (28.2) Par.?
akhaṇḍam ākhaṇḍalatulyadhāmabhiś ciraṃ dhṛtā bhūpatibhiḥ svavaṃśajaiḥ / (29.1) Par.?
tvayā svahastena mahī madacyutā mataṅgajena srag ivāpavarjitā // (29.2) Par.?
vrajanti te mūḍhadhiyaḥ parābhavaṃ bhavanti māyāviṣu ye na māyinaḥ / (30.1) Par.?
praviśya hi ghnanti śaṭhās tathāvidhān asaṃvṛtāṅgān niśitā iveṣavaḥ // (30.2) Par.?
guṇānuraktām anuraktasādhanaḥ kulābhimānī kulajāṃ narādhipaḥ / (31.1) Par.?
parais tvadanyaḥ ka ivāpahārayen manoramām ātmavadhūm iva śriyam // (31.2) Par.?
bhavantam etarhi manasvigarhite vivartamānaṃ naradeva vartmani / (32.1) Par.?
kathaṃ na manyur jvalayaty udīritaḥ śamītaruṃ śuṣkam ivāgnir ucchikhaḥ // (32.2) Par.?
avandhyakopasya nihantur āpadāṃ bhavanti vaśyāḥ svayam eva dehinaḥ / (33.1) Par.?
amarṣaśūnyena janasya jantunā na jātahārdena na vidviṣādaraḥ // (33.2) Par.?
paribhramaṃl lohitacandanocitaḥ padātir antargiri reṇurūṣitaḥ / (34.1) Par.?
mahārathaḥ satyadhanasya mānasaṃ dunoti te kaccid ayaṃ vṛkodaraḥ // (34.2) Par.?
vijitya yaḥ prājyam ayacchad uttarān kurūn akupyaṃ vasu vāsavopamaḥ / (35.1) Par.?
sa valkavāsāṃsi tavādhunāharan karoti manyuṃ na kathaṃ dhanaṃjayaḥ // (35.2) Par.?
vanāntaśayyākaṭhinīkṛtākṛtī kacācitau viṣvag ivāgajau gajau / (36.1) Par.?
kathaṃ tvam etau dhṛtisaṃyamau yamau vilokayann utsahase na bādhitum // (36.2) Par.?
imām ahaṃ veda na tāvakīṃ dhiyaṃ vicitrarūpāḥ khalu cittavṛttayaḥ / (37.1) Par.?
vicintayantyā bhavadāpadaṃ parāṃ rujanti cetaḥ prasabhaṃ mamādhayaḥ // (37.2) Par.?
purādhirūḍhaḥ śayanaṃ mahādhanaṃ vibodhyase yaḥ stutigītimaṅgalaiḥ / (38.1) Par.?
adabhradarbhām adhiśayya sa sthalīṃ jahāsi nidrām aśivaiḥ śivārutaiḥ // (38.2) Par.?
puropanītaṃ nṛpa rāmaṇīyakaṃ dvijātiśeṣeṇa yad etad andhasā / (39.1) Par.?
tad adya te vanyaphalāśinaḥ paraṃ paraiti kārśyaṃ yaśasā samaṃ vapuḥ // (39.2) Par.?
anārataṃ yau maṇipīṭhaśāyināv arañjayad rājaśiraḥsrajāṃ rajaḥ / (40.1) Par.?
niṣīdatas tau caraṇau vaneṣu te mṛgadvijālūnaśikheṣu barhiṣām // (40.2) Par.?
dviṣannimittā yad iyaṃ daśā tataḥ samūlam unmūlayatīva me manaḥ / (41.1) Par.?
parair aparyāsitavīryasampadāṃ parābhavo 'py utsava eva māninām // (41.2) Par.?
vihāya śāntiṃ nṛpa dhāma tat punaḥ prasīda saṃdhehi vadhāya vidviṣām / (42.1) Par.?
vrajanti śatrūn avadhūya niḥspṛhāḥ śamena siddhiṃ munayo na bhūbhṛtaḥ // (42.2) Par.?
puraḥsarā dhāmavatāṃ yaśodhanāḥ suduḥsahaṃ prāpya nikāram īdṛśam / (43.1) Par.?
bhavādṛśāś ced adhikurvate parān nirāśrayā hanta hatā manasvitā // (43.2) Par.?
atha kṣamām eva nirastasādhanaś cirāya paryeṣi sukhasya sādhanam / (44.1) Par.?
vihāya lakṣmīpatilakṣma kārmukaṃ jaṭādharaḥ sañ juhudhīha pāvakam // (44.2) Par.?
na samayaparirakṣaṇaṃ kṣamaṃ te nikṛtipareṣu pareṣu bhūridhāmnaḥ / (45.1) Par.?
ariṣu hi vijayārthinaḥ kṣitīśā vidadhati sopadhi saṃdhidūṣaṇāni // (45.2) Par.?
vidhisamayaniyogād dīptisaṃhārajihmaṃ śithilabalam agādhe magnam āpatpayodhau / (46.1) Par.?
riputimiram udasyodīyamānaṃ dinādau dinakṛtam iva lakṣmīs tvāṃ samabhyetu bhūyaḥ // (46.2) Par.?
Duration=0.24172806739807 secs.