Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4521
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athātaḥ pāṇḍurogacikitsitaṃ vyākhyāsyāmaḥ / (1.1) Par.?
iti ha smāhur ātreyādayo maharṣayaḥ / (1.2) Par.?
pāṇḍvāmayī pibet sarpirādau kalyāṇakāhvayam / (1.3) Par.?
pañcagavyaṃ mahātiktaṃ śṛtaṃ vāragvadhādinā // (1.4) Par.?
dāḍimāt kuḍavo dhānyāt kuḍavārdhaṃ palaṃ palam / (2.1) Par.?
citrakācchṛṅgaverācca pippalyardhapalaṃ ca taiḥ // (2.2) Par.?
kalkitair viṃśatipalaṃ ghṛtasya salilāḍhake / (3.1) Par.?
siddhaṃ hṛtpāṇḍugulmārśaḥplīhavātakaphārtinut // (3.2) Par.?
dīpanaṃ śvāsakāsaghnaṃ mūḍhavātānulomanam / (4.1) Par.?
duḥkhaprasavinīnāṃ ca vandhyānāṃ ca praśasyate // (4.2) Par.?
snehitaṃ vāmayet tīkṣṇaiḥ punaḥ snigdhaṃ ca śodhayet / (5.1) Par.?
payasā mūtrayuktena bahuśaḥ kevalena vā // (5.2) Par.?
dantīphalarase koṣṇe kāśmaryāñjalim āsutam / (6.1) Par.?
drākṣāñjaliṃ vā mṛditaṃ tat pibet pāṇḍurogajit // (6.2) Par.?
mūtreṇa piṣṭāṃ pathyāṃ vā tatsiddhaṃ vā phalatrayam / (7.1) Par.?
svarṇakṣīrītrivṛcchyāmābhadradārumahauṣadham // (7.2) Par.?
gomūtrāñjalinā piṣṭaṃ śṛtaṃ tenaiva vā pibet / (8.1) Par.?
sādhitaṃ kṣīram ebhir vā pibed doṣānulomanam // (8.2) Par.?
mūtre sthitaṃ vā saptāhaṃ payasāyorajaḥ pibet / (9.1) Par.?
jīrṇe kṣīreṇa bhuñjīta rasena madhureṇa vā // (9.2) Par.?
śuddhaścobhayato lihyāt pathyāṃ madhughṛtadrutām / (10.1) Par.?
viśālākaṭukāmustākuṣṭhadārukaliṅgakāḥ // (10.2) Par.?
karṣāṃśā dvipicur mūrvā karṣārdhāṃśā ghuṇapriyā / (11.1) Par.?
pītvā taccūrṇam ambhobhiḥ sukhair lihyāt tato madhu // (11.2) Par.?
pāṇḍurogaṃ jvaraṃ dāhaṃ kāsaṃ śvāsam arocakam / (12.1) Par.?
gulmānāhāmavātāṃśca raktapittaṃ ca tajjayet // (12.2) Par.?
vāsāguḍūcītriphalākaṭvībhūnimbanimbajaḥ / (13.1) Par.?
kvāthaḥ kṣaudrayuto hanti pāṇḍupittāsrakāmalāḥ // (13.2) Par.?
vyoṣāgnivellatriphalāmustais tulyam ayorajaḥ / (14.1) Par.?
cūrṇitaṃ takramadhvājyakoṣṇāmbhobhiḥ prayojitam // (14.2) Par.?
kāmalāpāṇḍuhṛdrogakuṣṭhārśomehanāśanam / (15.1) Par.?
guḍanāgaramaṇḍūratilāṃśān mānataḥ samān // (15.2) Par.?
pippalīdviguṇān dadyād guṭikāṃ pāṇḍurogiṇe / (16.1) Par.?
tāpyaṃ dārvyās tvacaṃ cavyaṃ granthikaṃ devadāru ca // (16.2) Par.?
vyoṣādinavakaṃ caitaccūrṇayed dviguṇaṃ tataḥ / (17.1) Par.?
maṇḍūraṃ cāñjananibhaṃ sarvato 'ṣṭaguṇe 'tha tat // (17.2) Par.?
pṛthag vipakve gomūtre vaṭakīkaraṇakṣame / (18.1) Par.?
prakṣipya vaṭakān kuryāt tān khādet takrabhojanaḥ // (18.2) Par.?
ete maṇḍūravaṭakāḥ prāṇadāḥ pāṇḍurogiṇām / (19.1) Par.?
kuṣṭhānyajarakaṃ śopham ūrustambham arocakam // (19.2) Par.?
arśāṃsi kāmalāṃ mehān plīhānaṃ śamayanti ca / (20.1) Par.?
tāpyādrijaturaupyāyomalāḥ pañcapalāḥ pṛthak // (20.2) Par.?
citrakatriphalāvyoṣaviḍaṅgaiḥ pālikaiḥ saha / (21.1) Par.?
śarkarāṣṭapalonmiśrāścūrṇitā madhunā drutāḥ // (21.2) Par.?
pāṇḍurogaṃ viṣaṃ kāsaṃ yakṣmāṇaṃ viṣamaṃ jvaram / (22.1) Par.?
kuṣṭhānyajarakaṃ mehaṃ śophaṃ śvāsam arocakam // (22.2) Par.?
viśeṣāddhantyapasmāraṃ kāmalāṃ gudajāni ca / (23.1) Par.?
kauṭajatriphalānimbapaṭolaghananāgaraiḥ // (23.2) Par.?
bhāvitāni daśāhāni rasair dvitriguṇāni vā / (24.1) Par.?
śilājatupalānyaṣṭau tāvatī sitaśarkarā // (24.2) Par.?
tvakkṣīrīpippalīdhātrīkarkaṭākhyāḥ palonmitāḥ / (25.1) Par.?
nidigdhyāḥ phalamūlābhyāṃ palaṃ yuktyā trijātakam // (25.2) Par.?
madhutripalasaṃyuktān kuryād akṣasamān guḍān / (26.1) Par.?
dāḍimāmbupayaḥpakṣirasatoyasurāsavān // (26.2) Par.?
tān bhakṣayitvānupiben niranno bhukta eva vā / (27.1) Par.?
pāṇḍukuṣṭhajvaraplīhatamakārśobhagandaram // (27.2) Par.?
hṛnmūtrapūtiśukrāgnidoṣaśoṣagarodaram / (28.1) Par.?
kāsāsṛgdarapittāsṛkśophagulmagalāmayān // (28.2) Par.?
mehavardhmabhramān hanyuḥ sarvadoṣaharāḥ śivāḥ / (29.1) Par.?
drākṣāprasthaṃ kaṇāprasthaṃ śarkarārdhatulāṃ tathā // (29.2) Par.?
dvipalaṃ madhukaṃ śuṇṭhīṃ tvakkṣīrīṃ ca vicūrṇitam / (30.1) Par.?
dhātrīphalarasadroṇe tat kṣiptvā lehavat pacet // (30.2) Par.?
śītān madhuprasthayutāllihyāt pāṇitalaṃ tataḥ / (31.1) Par.?
halīmakaṃ pāṇḍurogaṃ kāmalāṃ ca niyacchati // (31.2) Par.?
kanīyaḥpañcamūlāmbu śasyate pānabhojane / (32.1) Par.?
pāṇḍūnāṃ kāmalārtānāṃ mṛdvīkāmalakād rasaḥ // (32.2) Par.?
iti sāmānyataḥ proktaṃ pāṇḍuroge bhiṣagjitam / (33.1) Par.?
vikalpya yojyaṃ viduṣā pṛthag doṣabalaṃ prati // (33.2) Par.?
snehaprāyaṃ pavanaje tiktaśītaṃ tu paittike / (34.1) Par.?
ślaiṣmike kaṭurūkṣoṣṇaṃ vimiśraṃ sāṃnipātike // (34.2) Par.?
mṛdaṃ niryāpayet kāyāt tīkṣṇaiḥ saṃśodhanaiḥ puraḥ / (35.1) Par.?
balādhānāni sarpīṃṣi śuddhe koṣṭhe tu yojayet // (35.2) Par.?
vyoṣabilvadvirajanītriphalādvipunarnavam / (36.1) Par.?
mustānyayorajaḥ pāṭhā viḍaṅgaṃ devadāru ca // (36.2) Par.?
vṛścikālī ca bhārgī ca sakṣīrais taiḥ śṛtaṃ ghṛtam / (37.1) Par.?
sarvān praśamayatyāśu vikārān mṛttikākṛtān // (37.2) Par.?
tadvat kesarayaṣṭyāhvapippalīkṣīraśādvalaiḥ / (38.1) Par.?
mṛddveṣaṇāya tallaulye vitared bhāvitāṃ mṛdam // (38.2) Par.?
vellāgninimbaprasavaiḥ pāṭhayā mūrvayāthavā / (39.1) Par.?
mṛdbhedabhinnadoṣānugamād yojyaṃ ca bheṣajam // (39.2) Par.?
kāmalāyāṃ tu pittaghnaṃ pāṇḍurogāvirodhi yat / (40.1) Par.?
pathyāśatarase pathyāvṛntārdhaśatakalkitaḥ // (40.2) Par.?
prasthaḥ siddho ghṛtād gulmakāmalāpāṇḍuroganut / (41.1) Par.?
āragvadhaṃ rasenekṣor vidāryāmalakasya vā // (41.2) Par.?
satryūṣaṇaṃ bilvamātraṃ pāyayet kāmalāpaham / (42.1) Par.?
pibennikumbhakalkaṃ vā dviguḍaṃ śītavāriṇā // (42.2) Par.?
kumbhasya cūrṇaṃ sakṣaudraṃ traiphalena rasena vā / (43.1) Par.?
triphalāyā guḍūcyā vā dārvyā nimbasya vā rasam // (43.2) Par.?
prātaḥ prātar madhuyutaṃ kāmalārtāya yojayet / (44.1) Par.?
niśāgairikadhātrībhiḥ kāmalāpaham añjanam // (44.2) Par.?
tilapiṣṭanibhaṃ yas tu kāmalāvān sṛjen malam / (45.1) Par.?
kapharuddhapathaṃ tasya pittaṃ kaphaharair jayet // (45.2) Par.?
rūkṣaśītagurusvāduvyāyāmabalanigrahaiḥ / (46.1) Par.?
kaphasaṃmūrchito vāyur yadā pittaṃ bahiḥ kṣipet // (46.2) Par.?
hāridranetramūtratvak śvetavarcās tadā naraḥ / (47.1) Par.?
bhavet sāṭopaviṣṭambho guruṇā hṛdayena ca // (47.2) Par.?
daurbalyālpāgnipārśvārtihidhmāśvāsārucijvaraiḥ / (48.1) Par.?
krameṇālpe 'nuṣajyeta pitte śākhāsamāśrite // (48.2) Par.?
rasais taṃ rūkṣakaṭvamlaiḥ śikhitittiridakṣajaiḥ / (49.1) Par.?
śuṣkamūlakajair yūṣaiḥ kulatthotthaiśca bhojayet // (49.2) Par.?
bhṛśāmlatīkṣṇakaṭukalavaṇoṣṇaṃ ca śasyate / (50.1) Par.?
sabījapūrakarasaṃ lihyād vyoṣaṃ tathāśayam // (50.2) Par.?
svaṃ pittam eti tenāsya śakṛd apyanurajyate / (51.1) Par.?
vāyuśca yāti praśamaṃ sahāṭopādyupadravaiḥ // (51.2) Par.?
nivṛttopadravasyāsya kāryaḥ kāmaliko vidhiḥ / (52.1) Par.?
gomūtreṇa pibet kumbhakāmalāyāṃ śilājatu // (52.2) Par.?
māsaṃ mākṣikadhātuṃ vā kiṭṭaṃ vātha hiraṇyajam / (53.1) Par.?
guḍūcīsvarasakṣīrasādhitena halīmakī // (53.2) Par.?
mahiṣīhaviṣā snigdhaḥ pibeddhātrīrasena tu / (54.1) Par.?
trivṛtāṃ tadvirikto 'dyāt svādu pittānilāpaham // (54.2) Par.?
drākṣālehaṃ ca pūrvoktaṃ sarpīṃṣi madhurāṇi ca / (55.1) Par.?
yāpanān kṣīravastīṃśca śīlayet sānuvāsanān // (55.2) Par.?
mārdvīkāriṣṭayogāṃśca pibed yuktyāgnivṛddhaye / (56.1) Par.?
kāsikaṃ cābhayālehaṃ pippalīṃ madhukaṃ balām // (56.2) Par.?
payasā ca prayuñjīta yathādoṣaṃ yathābalam / (57.1) Par.?
pāṇḍurogeṣu kuśalaḥ śophoktaṃ ca kriyākramam // (57.2) Par.?
Duration=0.27709603309631 secs.