Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9690
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
rucirākṛtiḥ kanakasānum atho paramaḥ pumān iva patiṃ patatām / (1.1) Par.?
dhṛtasatpathas tripathagām abhitaḥ sa tam āruroha puruhūtasutaḥ // (1.2) Par.?
tam anindyabandina ivendrasutaṃ vihitālinikvaṇajayadhvanayaḥ / (2.1) Par.?
pavaneritākulavijihmaśikhā jagatīruho 'vacakaruḥ kusumaiḥ // (2.2) Par.?
avadhūtapaṅkajaparāgakaṇās tanujāhnavīsalilavīcibhidaḥ / (3.1) Par.?
parirebhire 'bhimukham etya sukhāḥ suhṛdaḥ sakhāyam iva taṃ marutaḥ // (3.2) Par.?
uditopalaskhalanasaṃvalitāḥ sphuṭahaṃsasārasavirāvayujaḥ / (4.1) Par.?
mudam asya māṅgalikatūryakṛtāṃ dhvanayaḥ pratenur anuvapram apām // (4.2) Par.?
avarugṇatuṅgasuradārutarau nicaye puraḥ surasaritpayasām / (5.1) Par.?
sa dadarśa vetasavanācaritāṃ praṇatiṃ balīyasi samṛddhikarīm // (5.2) Par.?
prababhūva nālam avalokayituṃ paritaḥ sarojarajasāruṇitam / (6.1) Par.?
sariduttarīyam iva saṃhatimat sa taraṅgaraṅgi kalahaṃsakulam // (6.2) Par.?
dadhati kṣatīḥ pariṇatadvirade muditāliyoṣiti madasrutibhiḥ / (7.1) Par.?
adhikāṃ sa rodhasi babandha dhṛtiṃ mahate rujann api guṇāya mahān // (7.2) Par.?
anuhemavapram aruṇaiḥ samatāṃ gatam ūrmibhiḥ sahacaraṃ pṛthubhiḥ / (8.1) Par.?
sa rathāṅganāmavanitāṃ karuṇair anubadhnatīm abhinananda rutaiḥ // (8.2) Par.?
sitavājine nijagadū rucayaś calavīcirāgaracanāpaṭavaḥ / (9.1) Par.?
maṇijālam ambhasi nimagnam api sphuritaṃ manogatam ivākṛtayaḥ // (9.2) Par.?
upalāhatoddhatataraṅgadhṛtaṃ javinā vidhūtavitataṃ marutā / (10.1) Par.?
sa dadarśa ketakaśikhāviśadaṃ saritaḥ prahāsam iva phenam apām // (10.2) Par.?
bahu barhicandrikanibhaṃ vidadhe dhṛtim asya dānapayasāṃ paṭalam / (11.1) Par.?
avagāḍham īkṣitum ivaibhapatiṃ vikasadvilocanaśataṃ saritaḥ // (11.2) Par.?
pratibodhajṛmbhaṇavibhīnamukhī puline saroruhadṛśā dadṛśe / (12.1) Par.?
patadacchamauktikamaṇiprakarā galadaśrubindur iva śuktivadhūḥ // (12.2) Par.?
śucir apsu vidrumalatāviṭapas tanusāndraphenalavasaṃvalitaḥ / (13.1) Par.?
smaradāyinaḥ smarayati sma bhṛśaṃ dayitādharasya daśanāṃśubhṛtaḥ // (13.2) Par.?
upalabhya cañcalataraṅgahṛtaṃ madagandham utthitavatāṃ payasaḥ / (14.1) Par.?
pratidantinām iva sa saṃbubudhe kariyādasām abhimukhān kariṇaḥ // (14.2) Par.?
sa jagāma vismayam udvīkṣya puraḥ sahasā samutpipatiṣoḥ phaṇinaḥ / (15.1) Par.?
prahitaṃ divi prajavibhiḥ śvasitaiḥ śaradabhravibhramam apāṃ paṭalam // (15.2) Par.?
sa tatāra saikatavatīr abhitaḥ śapharīparisphuritacārudṛśaḥ / (16.1) Par.?
lalitāḥ sakhīr iva bṛhajjaghanāḥ suranimnagām upayatīḥ saritaḥ // (16.2) Par.?
adhiruhya puṣpabharanamraśikhaiḥ paritaḥ pariṣkṛtatalāṃ tarubhiḥ / (17.1) Par.?
manasaḥ prasattim iva mūrdhni gireḥ śucim āsasāda sa vanāntabhuvam // (17.2) Par.?
anusānu puṣpitalatāvitatiḥ phalitorubhūruhaviviktavanaḥ / (18.1) Par.?
dhṛtim ātatāna tanayasya hares tapase 'dhivastum acalām acalaḥ // (18.2) Par.?
praṇidhāya tatra vidhinātha dhiyaṃ dadhataḥ purātanamuner munitām / (19.1) Par.?
śramam ādadhāv asukaraṃ na tapaḥ kim ivāvasādakaram ātmavatām // (19.2) Par.?
śamayan dhṛtendriyaśamaikasukhaḥ śucibhir guṇair aghamayaṃ sa tamaḥ / (20.1) Par.?
prativāsaraṃ sukṛtibhir vavṛdhe vimalaḥ kalābhir iva śītaruciḥ // (20.2) Par.?
adharīcakāra ca vivekaguṇād aguṇeṣu tasya dhiyam astavataḥ / (21.1) Par.?
pratighātinīṃ viṣayasaṅgaratiṃ nirupaplavaḥ śamasukhānubhavaḥ // (21.2) Par.?
manasā japaiḥ praṇatibhiḥ prayataḥ samupeyivān adhipatiṃ sa divaḥ / (22.1) Par.?
sahajetare jayaśamau dadhatī bibharāṃbabhūva yugapan mahasī // (22.2) Par.?
śirasā harinmaṇinibhaḥ sa vahan kṛtajanmano 'bhiṣavaṇena jaṭāḥ / (23.1) Par.?
upamāṃ yayāv aruṇadīdhitibhiḥ parimṛṣṭamūrdhani tamālatarau // (23.2) Par.?
dhṛtahetir apy adhṛtajihmamatiś caritair munīn adharayañśucibhiḥ / (24.1) Par.?
rajayāṃcakāra virajāḥ sa mṛgān kam iveśate ramayituṃ na guṇāḥ // (24.2) Par.?
anukūlapātinam acaṇḍagatiṃ kiratā sugandhim abhitaḥ pavanam / (25.1) Par.?
avadhīritārtavaguṇaṃ sukhatāṃ nayatā rucāṃ nicayam aṃśumataḥ // (25.2) Par.?
navapallavāñjalibhṛtaḥ pracaye bṛhatas tarūn gamayatāvanatim / (26.1) Par.?
stṛṇatā tṛṇaiḥ pratiniśaṃ mṛdubhiḥ śayanīyatām upayatīṃ vasudhām // (26.2) Par.?
patitair apetajaladān nabhasaḥ pṛṣatair apāṃ śamayatā ca rajaḥ / (27.1) Par.?
sa dayāluneva parigāḍhakṛśaḥ paricaryayānujagṛhe tapasā // (27.2) Par.?
mahate phalāya tad avekṣya śivaṃ vikasannimittakusumaṃ sa puraḥ / (28.1) Par.?
na jagāma vismayavaśaṃ vaśināṃ na nihanti dhairyam anubhāvaguṇaḥ // (28.2) Par.?
tad abhūrivāsarakṛtaṃ sukṛtair upalabhya vaibhavam ananyabhavam / (29.1) Par.?
upatasthur āsthitaviṣādadhiyaḥ śatayajvano vanacarā vasatim // (29.2) Par.?
viditāḥ praviśya vihitānatayaḥ śithilīkṛte 'dhikṛtakṛtyavidhau / (30.1) Par.?
anapetakālam abhirāmakathāḥ kathayāṃbabhūvur iti gotrabhide // (30.2) Par.?
śucivalkavītatanur anyatamas timiracchidām iva girau bhavataḥ / (31.1) Par.?
mahate jayāya maghavann anaghaḥ puruṣas tapasyati tapajjagatīm // (31.2) Par.?
sa bibharti bhīṣaṇabhujaṃgabhujaḥ pṛthi vidviṣāṃ bhayavidhāyi dhanuḥ / (32.1) Par.?
amalena tasya dhṛtasaccaritāś caritena cātiśayitā munayaḥ // (32.2) Par.?
marutaḥ śivā navatṛṇā jagatī vimalaṃ nabho rajasi vṛṣṭir apām / (33.1) Par.?
guṇasampadānuguṇatāṃ gamitaḥ kurute 'sya bhaktim iva bhūtagaṇaḥ // (33.2) Par.?
itaretarānabhibhavena mṛgās tam upāsate gurum ivāntasadaḥ / (34.1) Par.?
vinamanti cāsya taravaḥ pracaye paravān sa tena bhavateva nagaḥ // (34.2) Par.?
uru sattvam āha vipariśramatā paramaṃ vapuḥ prathayatīva jayam / (35.1) Par.?
śamino 'pi tasya navasaṃgamane vibhutānuṣaṅgi bhayam eti janaḥ // (35.2) Par.?
ṛṣivaṃśajaḥ sa yadi daityakule yadi vānvaye mahati bhūmibhṛtām / (36.1) Par.?
caratas tapas tava vaneṣu sadā na vayaṃ nirūpayitum asya gatim // (36.2) Par.?
vigaṇayya kāraṇam anekaguṇaṃ nijayāthavā kathitam alpatayā / (37.1) Par.?
asad apy adaḥ sahitum arhati naḥ kva vanecarāḥ kva nipuṇā matayaḥ // (37.2) Par.?
adhigamya guhyakagaṇād iti tan manasaḥ priyaṃ priyasutasya tapaḥ / (38.1) Par.?
nijugopa harṣam uditaṃ maghavā nayavartmagāḥ prabhavatāṃ hi dhiyaḥ // (38.2) Par.?
praṇidhāya cittam atha bhaktatayā vidite 'py apūrva iva tatra hariḥ / (39.1) Par.?
upalabdhum asya niyamasthiratāṃ surasundarīr iti vaco 'bhidadhe // (39.2) Par.?
sukumāram ekam aṇu marmabhidām atidūragaṃ yutam amoghatayā / (40.1) Par.?
avipakṣam astram aparaṃ katamad vijayāya yūyam iva cittabhuvaḥ // (40.2) Par.?
bhavavītaye hatabṛhattamasām avabodhavāri rajasaḥ śamanam / (41.1) Par.?
paripīyamāṇam iva vo 'sakalair avasādam eti nayanāñjalibhiḥ // (41.2) Par.?
bahudhā gatāṃ jagati bhūtasṛjā kamanīyatāṃ samabhihṛtya purā / (42.1) Par.?
upapāditā vidadhatā bhavatīḥ surasadmayānasumukhī janatā // (42.2) Par.?
tad upetya vighnayata tasya tapaḥ kṛtibhiḥ kalāsu sahitāḥ sacivaiḥ / (43.1) Par.?
hṛtavītarāgamanasāṃ nanu vaḥ sukhasaṅginaṃ prati sukhāvajitiḥ // (43.2) Par.?
avimṛṣyam etad abhilaṣyati sa dviṣatāṃ vadhena viṣayābhiratim / (44.1) Par.?
bhavavītaye na hi tathā sa vidhiḥ kva śarāsanaṃ kva ca vimuktipathaḥ // (44.2) Par.?
pṛthudāmni tatra paribodhi ca mā bhavatībhir anyamunivad vikṛtiḥ / (45.1) Par.?
svayaśāṃsi vikramavatām avatāṃ na vadhūṣv aghāni vimṛṣyanti dhiyaḥ // (45.2) Par.?
āśaṃsitāpaciticāru puraḥ surāṇām ādeśam ity abhimukhaṃ samavāpya bhartuḥ / (46.1) Par.?
lebhe parāṃ dyutim amartyavadhūsamūhaḥ sambhāvanā hy adhikṛtasya tanoti tejaḥ // (46.2) Par.?
praṇatim atha vidhāya prasthitāḥ sadmanas tāḥ stanabharanamitāṅgīr aṅganāḥ prītibhājaḥ / (47.1) Par.?
acalanalinalakṣmīhāri nālaṃ babhūva stimitam amarabhartur draṣṭum akṣṇāṃ sahasram // (47.2) Par.?
Duration=0.56690788269043 secs.