Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9693
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha svamāyākṛtamandirojjvalaṃ jvalanmaṇi vyomasadāṃ sanātanam / (1.1) Par.?
surāṅganā gopaticāpagopuraṃ puraṃ vanānāṃ vijihīrṣayā jahuḥ // (1.2) Par.?
yathāyathaṃ tāḥ sahitā nabhaścaraiḥ prabhābhir udbhāsitaśailavīrudhaḥ / (2.1) Par.?
vanaṃ viśantyo vanajāyatekṣaṇāḥ kṣaṇadyutīnāṃ dadhur ekarūpatām // (2.2) Par.?
nivṛttavṛttorupayodharaklamaḥ pravṛttainirhrādivibhūṣaṇāravaḥ / (3.1) Par.?
nitambinīnāṃ bhṛśam ādadhe dhṛtiṃ nabhaḥprayāṇād avanau parikramaḥ // (3.2) Par.?
ghanāni kāmaṃ kusumāni bibhrataḥ karapraceyāny apahāya śākhinaḥ / (4.1) Par.?
puro 'bhisasre surasundarījanair yathottarecchā hi guṇeṣu kāminaḥ // (4.2) Par.?
tanūr alaktāruṇapāṇipallavāḥ sphurannakhāṃśūtkaramañjarībhṛtaḥ / (5.1) Par.?
vilāsinībāhulatā vanālayo vilepanāmodahṛtāḥ siṣevire // (5.2) Par.?
nipīyamānastabakā śilīmukhair aśokayaṣṭiś calabālapallavā / (6.1) Par.?
viḍambayantī dadṛśe vadhūjanair amandadaṣṭauṣṭhakarāvadhūnanam // (6.2) Par.?
karau dhunānā navapallavākṛtī vṛthā kṛthā mānini mā pariśramam / (7.1) Par.?
upeyuṣī kalpalatābhiśaṅkayā kathaṃ nv itas trasyati ṣaṭpadāvaliḥ // (7.2) Par.?
jahīhi kopaṃ dayito 'nugamyatāṃ purānuśete tava cañcalaṃ manaḥ / (8.1) Par.?
iti priyaṃ kāṃcid upaitum icchatīṃ puro 'nuninye nipuṇaḥ sakhījanaḥ // (8.2) Par.?
samunnataiḥ kāśadukūlaśālibhiḥ parikvaṇatsārasapaṅktimekhalaiḥ / (9.1) Par.?
pratīradeśaiḥ svakalatracārubhir vibhūṣitāḥ kuñjasamudrayoṣitaḥ // (9.2) Par.?
vidūrapātena bhidām upeyuṣaś cyutāḥ pravāhād abhitaḥ prasāriṇaḥ / (10.1) Par.?
priyāṅkaśītāḥ śucimauktikatviṣo vanaprahāsā iva vāribindavaḥ // (10.2) Par.?
sakhījanaṃ premagurūkṛtādaraṃ nirīkṣamāṇā iva namramūrtayaḥ / (11.1) Par.?
sthiradvirephāñjanaśaritodarair visāribhiḥ puṣpavilocanair latāḥ // (11.2) Par.?
upeyuṣīṇāṃ bṛhatīr adhityakā manāṃsi jahruḥ surarājayoṣitām / (12.1) Par.?
kapolakāṣaiḥ kariṇāṃ madāruṇair upāhitaśyāmarucaś ca candanāḥ // (12.2) Par.?
svagocare saty api vittahāriṇā vilobhyamānāḥ prasavena śākhinām / (13.1) Par.?
nabhaścarāṇām upakartum icchatāṃ priyāṇi cakruḥ praṇayena yoṣitaḥ // (13.2) Par.?
prayacchatoccaiḥ kusumāni māninī vipakṣagotraṃ dayitena lambhitā / (14.1) Par.?
na kiṃcid ūce caraṇena kevalaṃ lilekha bāṣpākulalocanā bhuvam // (14.2) Par.?
priye 'parā yacchati vācam unmukhī nibaddhadṛṣṭiḥ śithilākuloccayā / (15.1) Par.?
samādadhe nāṃśukam āhitaṃ vṛthā viveda puṣpeṣu na pāṇipallavam // (15.2) Par.?
salīlam āsaktalatāntabhūṣaṇaṃ samāsajantyā kusumāvataṃsakam / (16.1) Par.?
stanopapīḍaṃ nunude nitambinā ghanena kaścij jaghanena kāntayā // (16.2) Par.?
kalatrabhāreṇa vilolanīvinā galaddukūlastanaśālinorasā / (17.1) Par.?
balivyapāyasphuṭaromarājinā nirāyatatvād udareṇa tāmyatā // (17.2) Par.?
vilambamānākulakeśapāśayā kayācid āviṣkṛtabāhumūlayā / (18.1) Par.?
taruprasūnāny apadiśya sādaraṃ manodhināthasya manaḥ samādade // (18.2) Par.?
vyapohituṃ locanato mukhānilair apārayantaṃ kila puṣpajaṃ rajaḥ / (19.1) Par.?
payodhareṇorasi kācid unmanāḥ priyaṃ jaghānonnatapīvarastanī // (19.2) Par.?
imāny amūnīty apavarjite śanair yathābhirāmaṃ kusumāgrapallave / (20.1) Par.?
vihāya niḥsāratayeva bhūruhān padaṃ vanaśrīr vanitāsu saṃdadhe // (20.2) Par.?
pravālabhaṅgāruṇapāṇipallavaḥ parāgapāṇḍūkṛtapīvarastanaḥ / (21.1) Par.?
mahīruhaḥ puṣpasugandhir ādade vapurguṇocchrāyam ivāṅganājanaḥ // (21.2) Par.?
varorubhir vāraṇahastapīvaraiś cirāya khinnān navapallavaśriyaḥ / (22.1) Par.?
same 'pi yātuṃ caraṇān anīśvarān madād iva praskhalataḥ pade pade // (22.2) Par.?
visārikāñcīmaṇiraśmilabdhayā manoharocchāyanitambaśobhayā / (23.1) Par.?
sthitāni jitvā navasaikatadyutiṃ śramātiriktair jaghanāni gauravaiḥ // (23.2) Par.?
samucchvasatpaṅkajakośakomalair upāhitaśrīṇy upanīvi nābhibhiḥ / (24.1) Par.?
dadhanti madhyeṣu valīvibhaṅgiṣu stanātibhārād udarāṇi namratām // (24.2) Par.?
samānakāntīni tuṣārabhūṣaṇaiḥ saroruhair asphuṭapattrapaṅktibhiḥ / (25.1) Par.?
citāni gharmāmbukaṇaiḥ samantato mukhāny anutphullavilocanāni ca // (25.2) Par.?
viniryatīnāṃ gurusvedamantharaṃ surāṅganānām anusānuvartmanaḥ / (26.1) Par.?
savismayaṃ rūpayato nabhaścarān viveśa tatpūrvam ivekṣaṇādaraḥ // (26.2) Par.?
atha sphuranmīnavidhūtapaṅkajā vipaṅkatīraskhalitormisaṃhatiḥ / (27.1) Par.?
payo 'vagāḍhuṃ kalahaṃsanādinī samājuhāveva vadhūḥ surāpagā // (27.2) Par.?
praśāntagharmābhibhavaḥ śanair vivān vilāsinībhyaḥ parimṛṣṭapaṅkajaḥ / (28.1) Par.?
dadau bhujālambam ivāttaśīkaras taraṅgamālāntaragocaro 'nilaḥ // (28.2) Par.?
gataiḥ sahāvaiḥ kalahaṃsavikramaṃ kalatrabhāraiḥ pulinaṃ nitambibhiḥ / (29.1) Par.?
mukhaiḥ sarojāni ca dīrghalocanaiḥ surastriyaḥ sāmyaguṇān nirāsire // (29.2) Par.?
vibhinnaparyantagamīnapaṅktayaḥ puro vigāḍhāḥ sakhibhir marutvataḥ / (30.1) Par.?
kathaṃcid āpaḥ surasundarījanaiḥ sabhītibhis tatprathamaṃ prapedire // (30.2) Par.?
vigāḍhamātre ramaṇībhir ambhasi prayatnasaṃvāhitapīvarorubhiḥ / (31.1) Par.?
vibhidyamānā visasāra sārasān udasya tīreṣu taraṅgasaṃhatiḥ // (31.2) Par.?
śilāghanair nākasadām uraḥsthalair bṛhanniveśaiś ca vadhūpayodharaiḥ / (32.1) Par.?
taṭābhinītena vibhinnavīcinā ruṣeva bheje kaluṣatvam ambhasā // (32.2) Par.?
vidhūtakeśāḥ parilolitasrajaḥ surāṅganānāṃ praviluptacandanāḥ / (33.1) Par.?
atiprasaṅgād vihitāgaso muhuḥ prakampam īyuḥ sabhayā ivormayaḥ // (33.2) Par.?
vipakṣacittonmathanā nakhavraṇās tirohitā vibhramamaṇḍanena ye / (34.1) Par.?
hṛtasya śeṣān iva kuṅkumasya tān vikatthanīyān dadhur anyathā striyaḥ // (34.2) Par.?
sarojapattre nu vilīnaṣaṭpade viloladṛṣṭeḥ svid amū vilocane / (35.1) Par.?
śiroruhāḥ svin natapakṣmasantater dvirephavṛndaṃ nu niśabdaniścalam // (35.2) Par.?
agūḍhahāsasphuṭadantakesaraṃ mukhaṃ svid etad vikasan nu paṅkajam / (36.1) Par.?
iti pralīnāṃ nalinīvane sakhīṃ vidāṃbabhūvuḥ sucireṇa yoṣitaḥ // (36.2) Par.?
priyeṇa saṃgrathya vipakṣasaṃnidhāv upāhitāṃ vakṣasi pīvarastane / (37.1) Par.?
srajaṃ na kācid vijahau jalāvilāṃ vasanti hi premṇi guṇā na vastuni // (37.2) Par.?
asaṃśayaṃ nyastam upāntaraktatāṃ yad eva roddhuṃ ramaṇībhir añjanam / (38.1) Par.?
hṛte 'pi tasmin salilena śuklatāṃ nirāsa rāgo nayaneṣu na śriyam // (38.2) Par.?
dyutiṃ vahanto vanitāvataṃsakā hṛtāḥ pralobhād iva vegibhir jalaiḥ / (39.1) Par.?
upaplutās tatkṣaṇaśocanīyatāṃ cyutādhikārāḥ sacivā ivāyayuḥ // (39.2) Par.?
vipattralekhā niralaktakādharā nirañjanākṣīr api bibhratīḥ śriyam / (40.1) Par.?
nirīkṣya rāmā bubudhe nabhaścarair alaṃkṛtaṃ tadvapuṣaiva maṇḍanam // (40.2) Par.?
tathā na pūrvaṃ kṛtabhūṣaṇādaraḥ priyānurāgeṇa vilāsinījanaḥ / (41.1) Par.?
yathā jalārdro nakhamaṇḍanaśriyā dadāha dṛṣṭīś ca vipakṣayoṣitām // (41.2) Par.?
śubhānanāḥ sāmburuheṣu bhīravo vilolahārāś calaphenapaṅktiṣu / (42.1) Par.?
nitāntagauryo hṛtakuṅkumeṣv alaṃ na lebhire tāḥ parabhāgam ūrmiṣu // (42.2) Par.?
hradāmbhasi vyastavadhūkarāhate ravaṃ mṛdaṅgadhvanidhīram ujhati / (43.1) Par.?
muhustanaistālassamaṃ samādade manoramaṃ nṛtyam iva pravepitam // (43.2) Par.?
śriyā hasadbhiḥ kalamāni sasmitair alaṃkṛtāmbuḥ pratimāgatair mukhaiḥ / (44.1) Par.?
kṛtānukūlyā surarājayoṣitāṃ prasādasāphalyam avāpa jāhnavī // (44.2) Par.?
parisphuranmīnavighaṭṭitoravaḥ surāṅganās trāsaviloladṛṣṭayaḥ / (45.1) Par.?
upāyayuḥ kampitapāṇipallavāḥ sakhījanasyāpi vilokanīyatām // (45.2) Par.?
bhayād ivāśliṣya jhaṣāhate 'mbhasi priyaṃ mudānandayati sma māninī / (46.1) Par.?
akṛtrimapremarasāhitair mano haranti rāmāḥ kṛtakair apīhitaiḥ // (46.2) Par.?
tirohitāntāni nitāntam ākulair apāṃ vigāhād alakaiḥ prasāribhiḥ / (47.1) Par.?
yayur vadhūnāṃ vadanāni tulyatāṃ dvirephavṛndāntaritaiḥ saroruhaiḥ // (47.2) Par.?
karau dhunānā navapallavākṛtī payasy agādhe kila jātasambhramā / (48.1) Par.?
sakhīṣu nirvācyam adhārṣṭyadūṣitaṃ priyāṅgasaṃśleṣam avāpa māninī // (48.2) Par.?
priyaiḥ salīlaṃ karavārivāritaḥ pravṛddhaniḥśvāsavikampitastanaḥ / (49.1) Par.?
savibhramādhūtakarāgrapallavo yathārthatām āpa vilāsinījanaḥ // (49.2) Par.?
udasya dhairyaṃ dayitena sādaraṃ prasāditāyāḥ karavārivāritam / (50.1) Par.?
mukhaṃ nimīlannayanaṃ natabhruvaḥ śriyaṃ sapatnīvadanād ivādade // (50.2) Par.?
vihasya pāṇau vidhṛte dhṛtāmbhasi priyeṇa vadhvā madanārdracetasaḥ / (51.1) Par.?
sakhīva kāñcī payasā ghanīkṛtā babhāra vītoccayabandham aṃśukam // (51.2) Par.?
nirañjane sācivilokitaṃ dṛśāvayāvakaṃ vepathur oṣṭhapallavam / (52.1) Par.?
natabhruvo maṇḍayati sma vigrahe balikriyā cātilakaṃ tadāspadam // (52.2) Par.?
nimīladākekaralocacakṣuṣāṃ priyopakaṇṭhaṃ kṛtagātravepathuḥ / (53.1) Par.?
nimajjatīnāṃ śvasitoddhatastanaḥ śramo nu tāsāṃ madano nu paprathe // (53.2) Par.?
priyeṇa siktā caramaṃ vipakṣataś cukopa kācin na tutoṣa sāntvanaiḥ / (54.1) Par.?
janasya rūḍhapraṇayasya cetasaḥ kim apy amarṣo 'nunaye bhṛśāyate // (54.2) Par.?
itthaṃ vihṛtya vanitābhir udasyamānaṃ pīnastanorujaghanasthalaśālinībhiḥ / (55.1) Par.?
utsarpitormicayalaṅghitatīradeśam autsukyanunnam iva vāri puraḥ pratasthe // (55.2) Par.?
tīrāntarāṇi mithunāni rathāṅganāmnāṃ nītvā vilolitasarojavanaśriyas tāḥ / (56.1) Par.?
saṃrejire surasarijjaladhautahārās tārāvitānataralā iva yāmavatyaḥ // (56.2) Par.?
saṃkrāntacandanarasāhitavarṇabhedaṃ vicchinnabhūṣaṇamaṇiprakarāṃśucitram / (57.1) Par.?
baddhormi nākavanitāparibhuktamuktaṃ sindhor babhāra salilaṃ śayanīyalakṣmīm // (57.2) Par.?
Duration=0.47563791275024 secs.