Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9694
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vīkṣya rantumanasaḥ suranārīr āttacitraparidhānavibhūṣāḥ / (1.1) Par.?
tatpriyārtham iva yātum athāstaṃ bhānumān upapayodhi lalambe // (1.2) Par.?
madhyamopalanibhe lasadaṃśāv ekataś cyutim upeyuṣi bhānau / (2.1) Par.?
dyaur uvāha parivṛttivilolāṃ hārayaṣṭim iva vāsaralakṣmīm // (2.2) Par.?
aṃśupāṇibhir atīva pipāsuḥ padmajaṃ madhu bhṛśaṃ rasayitvā / (3.1) Par.?
kṣībatām iva gataḥ kṣitim eṣyaṃl lohitaṃ vapur uvāha pataṅgaḥ // (3.2) Par.?
gamyatām upagate nayanānāṃ lohitāyati sahasramarīcau / (4.1) Par.?
āsasāda virahayya dharitrīṃ cakravākahṛdayāny abhitāpaḥ // (4.2) Par.?
muktamūlalaghur ujhitapūrvaḥ paścime nabhasi sambhṛtasāndraḥ / (5.1) Par.?
sāmi majjati ravau na vireje khinnajihma iva raśmisamūhaḥ // (5.2) Par.?
kāntadūtya iva kuṅkumatāmrāḥ sāyamaṇḍalam abhi tvarayantyaḥ / (6.1) Par.?
sādaraṃ dadṛśire vanitābhiḥ saudhajālapatitā ravibhāsaḥ // (6.2) Par.?
agrasānuṣu nitāntapiśaṅgair bhūruhān mṛdukarair avalambya / (7.1) Par.?
astaśailagahanaṃ nu vivasvān āviveśa jaladhiṃ nu mahīṃ nu // (7.2) Par.?
ākulaś calapatatrikulānām āravair anuditauṣasarāgaḥ / (8.1) Par.?
āyayāv aharidaśvavipāṇḍus tulyatāṃ dinamukhena dināntaḥ // (8.2) Par.?
āsthitaḥ sthagitavāridapaṅktyā saṃdhyayā gaganapaścimabhāgaḥ / (9.1) Par.?
sormividrumaviṃtānavibhāsā rañjitasya jaladheḥ śriyam ūhe // (9.2) Par.?
prāñjalāv api jane natamūrdhni prema tatpravaṇacetasi hitvā / (10.1) Par.?
saṃdhyayānuvidadhe viramantyā cāpalena sujanetaramaitrī // (10.2) Par.?
auṣasātapabhayād apalīnaṃ vāsaracchavivirāmapaṭīyaḥ / (11.1) Par.?
saṃnipatya śanakair iva nimnād andhakāram udavāpa samāni // (11.2) Par.?
ekatām iva gatasya vivekaḥ kasyacin na mahato 'py upalebhe / (12.1) Par.?
bhāsvatā nidadhire bhuvanānām ātmanīva patitena viśeṣāḥ // (12.2) Par.?
icchatāṃ saha vadhūbhir abhedaṃ yāminīvirahiṇāṃ vihagānām / (13.1) Par.?
āpur eva mithunāni viyogaṃ laṅghyate na khalu kālaniyogaḥ // (13.2) Par.?
yacchati pratimukhaṃ dayitāyai vācam antikagate 'pi śakuntau / (14.1) Par.?
nīyate sma natim ujhitaharṣaṃ paṅkajaṃ mukham ivāmburuhiṇyā // (14.2) Par.?
rañjitā nu vividhās taruśailā nāmitaṃ nu gaganaṃ sthagitaṃ nu / (15.1) Par.?
pūritā nu viṣameṣu dharitrī saṃhṛtā nu kakubhas timireṇa // (15.2) Par.?
rātrirāgamalināni vikāsaṃ paṅkajāni rahayanti vihāya / (16.1) Par.?
spaṣṭatārakam iyāya nabhaḥ śrīr vastum icchati nirāpadi sarvaḥ // (16.2) Par.?
vyānaśe śaśadhareṇa vimuktaḥ ketakīkusumakesarapāṇḍuḥ / (17.1) Par.?
cūrṇamuṣṭir iva lambhitakāntir vāsavasya diśam aṃśusamūhaḥ // (17.2) Par.?
ujhatī śucam ivāśu tamisrām antikaṃ vrajati tārakarāje / (18.1) Par.?
dikprasādaguṇamaṇḍanam ūhe raśmihāsaviśadaṃ mukham aindrī // (18.2) Par.?
nīlanīrajanibhe himagauraṃ śailaruddhavapuṣaḥ sitaraśmeḥ / (19.1) Par.?
khe rarāja nipatatkarajālaṃ vāridheḥ payasi gāṅgam ivāmbhaḥ // (19.2) Par.?
dyāṃ nirundhad atinīlaghanābhaṃ dhvāntam udyatakareṇa purastāt / (20.1) Par.?
kṣipyamāṇam asitetarabhāsā śambhuneva karicarma cakāse // (20.2) Par.?
antikāntikagatenduvisṛṣṭe jihmatāṃ jahati dīdhitijāle / (21.1) Par.?
niḥsṛtas timirabhāranirodhād ucchvasann iva rarāja digantaḥ // (21.2) Par.?
lekhayā vimalavidrumabhāsā saṃtataṃ timiram indur udāse / (22.1) Par.?
daṃṣṭrayā kanakaṭaṅkapiśaṅgyā maṇḍalaṃ bhuva ivādivarāhaḥ // (22.2) Par.?
dīpayann atha nabhaḥ kiraṇaughaiḥ kuṅkumāruṇapayodharagauraḥ / (23.1) Par.?
hemakumbha iva pūrvapayodher unmamajja śanakais tuhināṃśuḥ // (23.2) Par.?
udgatendum avibhinnatamisrāṃ paśyati sma rajanīm avitṛptaḥ / (24.1) Par.?
vyaṃśukasphuṭamukhīm atijihmāṃ vrīḍayā navavadhūm iva lokaḥ // (24.2) Par.?
na prasādam ucitaṃ gamitādyair noddhṛtaṃ timiram adrivanebhyaḥ / (25.1) Par.?
diṅmukheṣu na ca dhāma vikīrṇaṃ bhūṣitaiva rajanī himabhāsā // (25.2) Par.?
māninījanavilocanapātān uṣṇabāṣpakaluṣān pratigṛhṇan / (26.1) Par.?
mandamandam uditaḥ prayayau khaṃ bhītabhīta iva śītamayūkhaḥ // (26.2) Par.?
śliṣyataḥ priyavadhūr upakaṇṭhaṃ tārakās tatakarasya himāṃśoḥ / (27.1) Par.?
udvamann abhirarāja samantād aṅgarāga iva lohitarāgaḥ // (27.2) Par.?
preritaḥ śaśadhareṇa karaughaḥ saṃhatāny api nunoda tamāṃsi / (28.1) Par.?
kṣīrasindhur iva mandarabhinnaḥ kānanāny aviraloccatarūṇi // (28.2) Par.?
śāratāṃ gamitayā śaśipādaiś chāyayā viṭapināṃ pratipede / (29.1) Par.?
nyastaśuklabalicitratalābhis tulyatā vasativeśmamahībhiḥ // (29.2) Par.?
ātape dhṛtimatā saha vadhvā yāminīvirahiṇā vihagena / (30.1) Par.?
sehire na kiraṇā himaraśmer duḥkhite manasi sarvam asahyam // (30.2) Par.?
gandham uddhatarajaḥkaṇavāhī vikṣipan vikasatāṃ kumudānām / (31.1) Par.?
ādudhāva parilīnavihaṅgā yāminīmarud apāṃ vanarājīḥ // (31.2) Par.?
saṃvidhātum abhiṣekam udāse manmathasya lasadaṃśujalaughaḥ / (32.1) Par.?
yāminīvanitayā tatacihnaḥ sotpalo rajatakumbha ivenduḥ // (32.2) Par.?
ojasāpi khalu nūnam anūnaṃ nāsahāyam upayāti jayaśrīḥ / (33.1) Par.?
yad vibhuḥ śaśimayūkhasakhaḥ sann ādade vijayi cāpam anaṅgaḥ // (33.2) Par.?
sadmanāṃ viracanāhitaśobhair āgatapriyakathair api dūtyam / (34.1) Par.?
saṃnikṛṣṭaratibhiḥ suradārair bhūṣitair api vibhūṣaṇam īṣe // (34.2) Par.?
na srajo rurucire ramaṇībhyaś candanāni virahe madirā vā / (35.1) Par.?
sādhaneṣu hi rater upadhatte ramyatāṃ priyasamāgama eva // (35.2) Par.?
prasthitābhir adhināthanivāsaṃ dhvaṃsitapriyasakhīvacanābhiḥ / (36.1) Par.?
māninībhir apahastitadhairyaḥ sādayann iva mado 'valalambe // (36.2) Par.?
kāntaveśma bahu saṃdiśatībhir yātam eva rataye ramaṇībhiḥ / (37.1) Par.?
manmathena pariluptamatīnāṃ prāyaśaḥ skhalitam apy upakāri // (37.2) Par.?
āśu kāntam abhisāritavatyā yoṣitaḥ pulakaruddhakapolam / (38.1) Par.?
nirjigāya mukham indum akhaṇḍaṃ khaṇḍapatratilakākṛti kāntyā // (38.2) Par.?
ucyatāṃ sa vacanīyam aśeṣaṃ neśvare paruṣatā sakhi sādhvī / (39.1) Par.?
ānayainam anunīya kathaṃ vā vipriyāṇi janayann anuneyaḥ // (39.2) Par.?
kiṃ gatena na hi yuktam upaituṃ kaḥ priye subhagamānini mānaḥ / (40.1) Par.?
yoṣitām iti kathāsu sametaiḥ kāmibhir bahurasā dhṛtir ūhe // (40.2) Par.?
yoṣitaḥ pulakarodhi dadhatyā gharmavāri navasaṃgamajanma / (41.1) Par.?
kāntavakṣasi babhūva patantyā maṇḍanaṃ lulitamaṇḍanataiva // (41.2) Par.?
śīdhupānavidhurāsu nigṛhṇan mānam āśu śithilīkṛtalajjaḥ / (42.1) Par.?
saṃgatāsu dayitair upalebhe kāminīṣu madano nu mado nu // (42.2) Par.?
dvāri cakṣur adhipāṇi kapolau kīvitaṃ tvayi kutaḥ kalaho 'syāḥ / (43.1) Par.?
kāminām iti vacaḥ punaruktaṃ prītaye navanavatvam iyāya // (43.2) Par.?
sāci locanayugaṃ namayantī rundhatī dayitavakṣasi pātam / (44.1) Par.?
subhruvo janayati sma vibhūṣāṃ saṃgatāv upararāma ca lajjā // (44.2) Par.?
savyalīkam avadhīritakhinnaṃ prasthitaṃ sapadi kopapadena / (45.1) Par.?
yoṣitaḥ suhṛd iva sma ruṇaddhi prāṇanātham abhibāṣpanipātaḥ // (45.2) Par.?
śaṅkitāya kṛtabāṣpanipātām īrṣyayā vimukhitāṃ dayitāya / (46.1) Par.?
māninīm abhimukhāhitacittāṃ śaṃsati sma ghanaromavibhedaḥ // (46.2) Par.?
loladṛṣṭi vadanaṃ dayitāyāś cumbati priyatame rabhasena / (47.1) Par.?
vrīḍayā saha vinīvi nitambād aṃśukaṃ śithilatām upapade // (47.2) Par.?
hrītaya agalitanīvi nirasyann antarīyam avalambitakāñci / (48.1) Par.?
maṇḍalīkṛtapṛthustanabhāraṃ sasvaje dayitayā hṛdayeśaḥ // (48.2) Par.?
ādṛtā nakhapadaiḥ parirambhāś cumbitāni ghanadantanipātaiḥ / (49.1) Par.?
saukumāryaguṇasambhṛtakīrtir vāma eva surateṣv api kāmaḥ // (49.2) Par.?
pāṇipallavavidhūnanam antaḥ sītkṛtāni nayanārdhanimeṣāḥ / (50.1) Par.?
yoṣitāṃ rahasi gadgadavācām astratām upayayur madanasya // (50.2) Par.?
pātum āhitaratīny abhileṣus tarṣayanty apunaruktarasāni / (51.1) Par.?
sasmitāni vadanāni vadhūnāṃ sotpalāni ca madhūni yuvānaḥ // (51.2) Par.?
kāntasaṃgamaparājitamanyau vāruṇīrasanaśāntavivāde / (52.1) Par.?
māninījana upāhitasaṃdhau saṃdadhe dhanuṣi neṣum anaṅgaḥ // (52.2) Par.?
kupyatāśu bhavatānatacittāḥ kopitāṃś ca varivasyata yūnaḥ / (53.1) Par.?
ity aneka upadeśa iva sma svādyate yuvatibhir madhuvāraḥ // (53.2) Par.?
bhartṛbhiḥ praṇayasambhramadattāṃ vāruṇīm atirasāṃ rasayitvā / (54.1) Par.?
hrīvimohavirahād upalebhe pāṭavaṃ nu hṛdayaṃ nu vadhūbhiḥ // (54.2) Par.?
svāditaḥ svayam athaidhitamānaṃ lambhitaḥ priyatamaiḥ saha pītaḥ / (55.1) Par.?
āsavaḥ pratipadaṃ pramadānāṃ naikarūparasatām iva bheje // (55.2) Par.?
bhrūvilāsasubhagān anukartuṃ vibhramān iva vadhūnayanānām / (56.1) Par.?
ādade mṛduvilokapalāśair utpalaiś caṣakavīciṣu kampaḥ // (56.2) Par.?
oṣṭhapallavavidaṃśarucīnāṃ hṛdyatām upayayau ramaṇānām / (57.1) Par.?
phullalocanavinīlasarojair aṅganāsyacaṣakair madhuvāraḥ // (57.2) Par.?
prāpyate guṇavatāpi guṇānāṃ vyaktam āśrayavaśena viśeṣaḥ / (58.1) Par.?
tat tathā hi dayitānanadattaṃ vyānaśe madhu rasātiśayena // (58.2) Par.?
vīkṣya ratnacaṣakeṣv atiriktāṃ kāntadantapadamaṇḍanalakṣmīm / (59.1) Par.?
jajñire bahumatāḥ pramadānām oṣṭhayāvakanudo madhuvārāḥ // (59.2) Par.?
locanādharakṛtāhṛtarāgā vāsitānanaviśeṣitagandhā / (60.1) Par.?
vāruṇī paraguṇātmaguṇānāṃ vyatyayaṃ vinimayaṃ nu vitene // (60.2) Par.?
tulyarūpam asitotpalam akṣṇoḥ karṇagaṃ nirupakāri viditvā / (61.1) Par.?
yoṣitaḥ suhṛd iva pravibheje lambhitekṣaṇarucir madarāgaḥ // (61.2) Par.?
kṣīṇayāvakaraso 'py atipānaiḥ kāntadantapadasambhṛtaśobhaḥ / (62.1) Par.?
āyayāv atitarām iva vadhvāḥ sāndratām adharapallavarāgaḥ // (62.2) Par.?
rāgajāntanayaneṣu nitāntaṃ vidrumāruṇakapolataleṣu / (63.1) Par.?
sarvagāpi dadṛśe vanitānāṃ darpaṇeṣv iva mukheṣu madaśrīḥ // (63.2) Par.?
baddhakopavikṛtīr api rāmāś cārutābhimatatām upaninye / (64.1) Par.?
vaśyatāṃ madhumado dayitānām ātmavargahitam icchati sarvaḥ // (64.2) Par.?
vāsasāṃ śithilatām upanābhi hrīnirāsam apade kupitāni / (65.1) Par.?
yoṣitāṃ vidadhatī guṇapakṣe nirmamārja madirā vacanīyam // (65.2) Par.?
bhartṛṣūpasakhi nikṣipatīnām ātmano madhumadodyamitānām / (66.1) Par.?
vrīḍayā viphalayā vanitānāṃ na sthitaṃ na vigataṃ hṛdayeṣu // (66.2) Par.?
rundhatī nayanavākyavikāsaṃ sādito bhayakarā parirambhe / (67.1) Par.?
vrīḍitasya lalitaṃ yuvatīnāṃ kṣībatā bahuguṇair anujahre // (67.2) Par.?
yoṣid uddhatamanobhavarāgā mānavaty api yayau dayitāṅkam / (68.1) Par.?
kārayaty anibhṛtā guṇadoṣe vāruṇī khalu rahasyavibhedam // (68.2) Par.?
āhite nu madhunā madhuratve ceṣṭitasya gamite nu vikāsam / (69.1) Par.?
ābabhau nava ivoddhatarāgaḥ kāminīṣv avasaraḥ kusumeṣoḥ // (69.2) Par.?
mā gaman madavimūḍhadhiyo naḥ projjhya rantum iti śaṅkitanāthāḥ / (70.1) Par.?
yoṣito na madirāṃ bhṛśam īṣuḥ prema paśyati bhayāny apade 'pi // (70.2) Par.?
cittanirvṛtividhāyi viviktaṃ manmatho madhumadaḥ śaśibhāsaḥ / (71.1) Par.?
saṃgamaś ca dayitaiḥ sma nayanti prema kām api bhuvaṃ pramadānām // (71.2) Par.?
dhārṣṭyalaṅghitayathocitabhūmau nirdayaṃ vilulitālakamālye / (72.1) Par.?
māninīratividhau kusumeṣur mattamatta iva vibhramam āpa // (72.2) Par.?
śīdhupānavidhureṣu vadhūnāṃ vighnatām upagateṣu vapuḥṣu / (73.1) Par.?
īhitaṃ ratirasāhitabhāvaṃ vītalakṣyam api kāmiṣu reje // (73.2) Par.?
anyonyaraktamanasām atha bibhratīnāṃ cetobhuvo harisakhāpsarasāṃ nideśam / (74.1) Par.?
vaibodhikadhvanivibhāvitapaścimārdhā sā saṃhṛteva parivṛttim iyāya rātriḥ // (74.2) Par.?
nidrāvinoditanitāntaratiklamānām āyāmimaṅgalaninādavibodhitānām / (75.1) Par.?
rāmāsu bhāvivirahākulitāsu yūnāṃ tatpūrvatām iva samādadhire ratāni // (75.2) Par.?
kāntājanaṃ suratakhedanimīlitākṣaṃ saṃvāhituṃ samupayān iva mandamandam / (76.1) Par.?
harmyeṣu mālyamadirāparibhogagandhān āviścakāra rajanīparivṛttivāyuḥ // (76.2) Par.?
āmodavāsitacalādharapallaveṣu nidrākaṣāyitavipāṭalalocaneṣu / (77.1) Par.?
vyāmṛṣṭapattratilakeṣu vilāsinīnāṃ śobhāṃ babandha vadaneṣu madāvaśeṣaḥ // (77.2) Par.?
gatavati nakhalekhālakṣyatām aṅgarāge samadadayitapītātāmrabimbādharāṇām / (78.1) Par.?
virahavidhuram iṣṭā satsakhīvaṅganānāṃ hṛdayam avalalambe rātrisambhogalakṣmīḥ // (78.2) Par.?
Duration=0.26284098625183 secs.