Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9695
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha parimalajām avāpya lakṣmīm avayavadīpitamaṇḍanaśriyas tāḥ / (1.1) Par.?
vasatim abhivihāya ramyahāvāḥ surapatisūnuvilobhanāya jagmuḥ // (1.2) Par.?
drutapadam abhiyātum icchatīnāṃ gamanaparikramalāghavena tāsām / (2.1) Par.?
avaniṣu caraṇaiḥ pṛthustanīnām alaghunitambatayā ciraṃ niṣede // (2.2) Par.?
nihitasarasayāvakair babhāse caraṇatalaiḥ kṛtapaddhatir vadhūnām / (3.1) Par.?
aviralavitateva śakragopair aruṇitanīlatṛṇolapā dharitrī // (3.2) Par.?
dhvanir agavivareṣu nūpurāṇāṃ pṛthuraśanāguṇaśiñjitānuyātaḥ / (4.1) Par.?
pratiravavitato vanāni cakre mukharasam utsukahaṃsasārasāni // (4.2) Par.?
avacayaparibhogavanti hiṃsraiḥ sahacaritāny amṛgāṇi kānanāni / (5.1) Par.?
abhidadhur abhito muniṃ vadhūbhyaḥ samuditasādhvasaviklavaṃ ca cetaḥ // (5.2) Par.?
nṛpatimuniparigraheṇa sā bhūḥ surasacivāpsarasāṃ jahāra cetaḥ / (6.1) Par.?
upahitaparamaprabhāvadhāmnāṃ na hi jayināṃ tapasām alaṅghyam asti // (6.2) Par.?
sacakitam iva vismayākulābhiḥ śucisikatāsv atimānuṣāṇi tābhiḥ / (7.1) Par.?
kṣitiṣu dadṛśire padāni jiṣṇor upahitaketur athāṅgalāñchanāni // (7.2) Par.?
atiśayitavanāntaradyutīnāṃ phalakusumāvacaye 'pi tadvidhānām / (8.1) Par.?
ṛtur iva taruvīrudhāṃ samṛddhyā yuvatijanair jagṛhe muniprabhāvaḥ // (8.2) Par.?
mṛditakisalayaḥ surāṅganānāṃ sasalilavalkalabhārabhugnaśākhaḥ / (9.1) Par.?
bahumatim adhikāṃ yayāv aśokaḥ parijanatāpi guṇāya sadguṇānām // (9.2) Par.?
yamaniyamakṛśīkṛtasthirāṅgaḥ paridadṛśe vidhṛtāyudhaḥ sa tābhiḥ / (10.1) Par.?
anupamaśamadīptatāgarīyān kṛtapadapaṅktir atharvaṇeva vedaḥ // (10.2) Par.?
śaśadhara iva locanābhirāmair gaganavisāribhir aṃśubhiḥ parītaḥ / (11.1) Par.?
śikharanicayam ekasānusadmā sakalam ivāpi dadhan mahīdharasya // (11.2) Par.?
surasariti paraṃ tapo 'dhigacchan vidhṛtapiśaṅgabṛhajjaṭākalāpaḥ / (12.1) Par.?
havir iva vitataḥ śikhāsamūhaiḥ samabhilaṣann upavedi jātavedāḥ // (12.2) Par.?
sadṛśam atanum ākṛteḥ prayatnaṃ tadanuguṇām aparaiḥ kriyām alaṅghyām / (13.1) Par.?
dadhad alaghu tapaḥ kriyānurūpaṃ vijayavatīṃ ca tapaḥsamāṃ samṛddhim // (13.2) Par.?
ciraniyamakṛśo 'pi śailasāraḥ śamanirato 'pi durāsadaḥ prakṛtyā / (14.1) Par.?
sasaciva iva nirjane 'pi tiṣṭhan munir api tulyarucis trilokabhartuḥ // (14.2) Par.?
tanum avajitalokasāradhāmnīṃ tribhuvanaguptisahāṃ vilokayantyaḥ / (15.1) Par.?
avayayur amarastriyo 'sya yatnaṃ vijayaphale viphalaṃ tapo'dhikāre // (15.2) Par.?
munidanutanayān vilobhya sadyaḥ pratanubalāny adhitiṣṭhatas tapāṃsi / (16.1) Par.?
alaghuni bahu menire ca tāḥ svaṃ kuliśabhṛtā vihitaṃ pade niyogam // (16.2) Par.?
atha kṛtakavilobhanaṃ vidhitsau yuvatijane harisūnudarśanena / (17.1) Par.?
prasabham avatatāra cittajanmā harati mano madhurā hi yauvanaśrīḥ // (17.2) Par.?
sapadi harisakhair vadhūnideśād dhvanitamanoramavallakīmṛdaṅgaiḥ / (18.1) Par.?
yugapad ṛtugaṇasya saṃnidhānaṃ viyati vane ca yathāyathaṃ vitene // (18.2) Par.?
sajalajaladharaṃ nabho vireje vivṛtim iyāya rucis taḍillatānām / (19.1) Par.?
vyavahitarativigrahair vitene jalagurubhiḥ stanitair digantareṣu // (19.2) Par.?
parisurapatisūnudhāma sadyaḥ samupadadhan mukulāni mālatīnām / (20.1) Par.?
viralam apajahāra baddhabinduḥ sarajasatām avaner apāṃ nipātaḥ // (20.2) Par.?
pratidiśam abhigacchatābhimṛṣṭaḥ kakubhavikāsasugandhinānilena / (21.1) Par.?
nava iva vibabhau sacittajanmā gatadhṛtir ākulitaś ca jīvalokaḥ // (21.2) Par.?
vyathitam api bhṛśaṃ mano harantī pariṇatajambuphalopabhogahṛṣṭā / (22.1) Par.?
parabhṛtayuvatiḥ svanaṃ vitene navanavayojitakaṇṭharāgaramyam // (22.2) Par.?
abhibhavati manaḥ kadambavāyau madamadhure ca śikhaṇḍināṃ nināde / (23.1) Par.?
jana iva na dhṛteś cacāla jiṣṇur na hi mahatāṃ sukaraḥ samādhibhaṅgaḥ // (23.2) Par.?
dhṛtabisavalayāvalir vahantī kumudavanaikadukūlam āttabāṇā / (24.1) Par.?
śaradamalatale sarojapāṇau ghanasamayena vadhūr ivālalambe // (24.2) Par.?
samadaśikhirutāni haṃsanādaiḥ kumudavanāni kadambapuṣpavṛṣṭyā / (25.1) Par.?
śriyam atiśayinīṃ sametya jagmur guṇamahatāṃ mahate guṇāya yogaḥ // (25.2) Par.?
sarajasam apahāya ketakīnāṃ prasavam upāntikanīpareṇukīrṇam / (26.1) Par.?
priyamadhurasanāni ṣaṭpadālī malinayati sma vinīlabandhanāni // (26.2) Par.?
mukulitam atiśayya bandhujīvaṃ dhṛtajalabinduṣu śādvalasthalīṣu / (27.1) Par.?
aviralavapuṣaḥ surendragopā vikacapalāśacayaśriyaṃ samīyuḥ // (27.2) Par.?
aviralaphalinīvanaprasūnaḥ kusumitakundasugandhigandhavāhaḥ / (28.1) Par.?
guṇam asamayajaṃ cirāya lebhe viralatuṣārakaṇas tuṣārakālaḥ // (28.2) Par.?
nicayini lavalīlatāvikāse janayati lodhrasamīraṇe ca harṣam / (29.1) Par.?
vikṛtim upayayau na pāṇḍusūnuś calati nayān na jigīṣatāṃ hi cetaḥ // (29.2) Par.?
katipayasahakārapuṣparamyas tanutuhino 'lpavinidrasinduvāraḥ / (30.1) Par.?
surabhimukhahimāgamāntaśaṃsī samupayayau śiśiraḥ smaraikabandhuḥ // (30.2) Par.?
kusumanagavanāny upaitukāmā kisalayinīm avalambya cūtayaṣṭim / (31.1) Par.?
kvaṇadalikulanūpurā nirāse nalinavaneṣu padaṃ vasantalakṣmīḥ // (31.2) Par.?
vikasitakusumādharaṃ hasantīṃ kurabakarājivadhūṃ vilokayantam / (32.1) Par.?
dadṛśur iva surāṅganā niṣaṇṇaṃ saśaram anaṅgam aśokapallaveṣu // (32.2) Par.?
muhur anupatatā vidhūyamānaṃ viracitasaṃhati dakṣiṇānilena / (33.1) Par.?
alikulam alakākṛtiṃ prapede nalinamukhāntavisarpi paṅkajinyāḥ // (33.2) Par.?
śvasanacalitapallavādharoṣṭhe navanihiterṣyam ivāvadhūnayantī / (34.1) Par.?
madhusurabhiṇi ṣaṭpadena puṣpe mukha iva śālalatāvadhūś cucumbe // (34.2) Par.?
prabhavati na tadā paro vijetuṃ bhavati jitendriyatā yad ātmarakṣā / (35.1) Par.?
avajitabhuvanas tathā hi lebhe sitaturage vijayaṃ na puṣpamāsaḥ // (35.2) Par.?
katham iva tava saṃmatir bhavitrī samam ṛtubhir munināvadhīritasya / (36.1) Par.?
iti viracitamallikāvikāsaḥ smayata iva sma madhuṃ nidāghakālaḥ // (36.2) Par.?
balavad api balaṃ mithovirodhi prabhavati naiva vipakṣanirjayāya / (37.1) Par.?
bhuvanaparibhavī na yat tadānīṃ tam ṛtugaṇaḥ kṣaṇam unmanīcakāra // (37.2) Par.?
śrutisukham upavīṇitaṃ sahāyair aviralalāñchanahāriṇaś ca kālāḥ / (38.1) Par.?
avihitaharisūnuvikriyāṇi tridaśavadhūṣu manobhavaṃ vitenuḥ // (38.2) Par.?
na dalati nicaye tathotpalānāṃ na ca viṣamacchadagucchayūthikāsu / (39.1) Par.?
abhiratum upalebhire yathāsāṃ haritanayāvayaveṣu locanāni // (39.2) Par.?
munim abhimukhatāṃ ninīṣavo yāḥ samupayayuḥ kamanīyatāguṇena / (40.1) Par.?
madanam upadadhe sa eva tāsāṃ duradhigamā hi gatiḥ prayojanānām // (40.2) Par.?
prakṛtam anusasāra nābhineyaṃ pravikasadaṅguli pāṇipallavaṃ vā / (41.1) Par.?
prathamam upahitaṃ vilāsi cakṣuḥ sitaturage na cacāla nartakīnām // (41.2) Par.?
abhinayamanasaḥ surāṅganāyā nihitam alaktakavartanābhitāmram / (42.1) Par.?
caraṇam abhipapāta ṣaṭpadālī dhutanavalohitapaṅkajābhiśaṅkā // (42.2) Par.?
aviralam alaseṣu nartakīnāṃ drutapariṣiktam alaktakaṃ padeṣu / (43.1) Par.?
savapuṣām iva cittarāgam ūhur namitaśikhāni kadambakesarāṇi // (43.2) Par.?
nṛpasutam abhitaḥ samanmathāyāḥ parijanagātratirohitāṅgayaṣṭeḥ / (44.1) Par.?
sphuṭam abhilaṣitaṃ babhūva vadhvā vadati hi saṃvṛtir eva kāmitāni // (44.2) Par.?
abhimuni sahasā hṛte parasyā ghanamarutā jaghanāṃśukaikadeśe / (45.1) Par.?
cakitam avasanoru satrapāyāḥ pratiyuvatīr api vismayaṃ nināya // (45.2) Par.?
dhṛtabisavalaye nidhāya pāṇau mukham adhirūṣitapāṇḍugaṇḍalekham / (46.1) Par.?
nṛpasutam aparā smarābhitāpād amadhumadālasalocanaṃ nidadhyau // (46.2) Par.?
sakhi dayitam ihānayeti sā māṃ prahitavatī kusumeṣuṇābhitaptā / (47.1) Par.?
hṛdayam ahṛdayā na nāma pūrvaṃ bhavadupakaṇṭham upāgataṃ viveda // (47.2) Par.?
ciram api kalitāny apārayantyā parigadituṃ pariśuṣyatā mukhena / (48.1) Par.?
gataghṛṇa gamitāni satsakhīnāṃ nayanayugaiḥ samam ārdratāṃ manāṃsi // (48.2) Par.?
acakamata sapallavāṃ dharitrīṃ mṛdusurabhiṃ virahayya puṣpaśayyām / (49.1) Par.?
bhṛśam aratim avāpya tatra cāsyās tava sukhaśītam upaitum aṅkam icchā // (49.2) Par.?
tad anagha tanur astu sā sakāmā vrajati purā hi parāsutāṃ tvadarthe / (50.1) Par.?
punar api sulabhaṃ tapo 'nurāgī yuvatijanaḥ khalu nāpyate 'nurūpaḥ // (50.2) Par.?
jahihi kaṭhinatāṃ prayaccha vācaṃ nanu karuṇāmṛdu mānasaṃ munīnām / (51.1) Par.?
upagatam avadhīrayanty abhavyāḥ sa nipuṇam etya kayācid evam ūce // (51.2) Par.?
salalitacalitatrikābhirāmāḥ śirasijasaṃyamanākulaikapāṇiḥ / (52.1) Par.?
surapatitanaye 'parā nirāse manasijajaitraśaraṃ vilocanārdham // (52.2) Par.?
kusumitam avalambya cūtam uccais tanur ibhakumbhapṛthustanānatāṅgī / (53.1) Par.?
tadabhimukham anaṅgacāpayaṣṭir visṛtaguṇeva samunnanāma kācit // (53.2) Par.?
sarabhasam avalambya nīlam anyā vigalitanīvi vilolam antarīyam / (54.1) Par.?
abhipatitumanāḥ sasādhvaseva cyutaraśanāguṇasaṃditāvatasthe // (54.2) Par.?
yadi manasi śamaḥ kim aṅga cāpaṃ śaṭha viṣayās tava vallabhā na muktiḥ / (55.1) Par.?
bhavatu diśati nānyakāminībhyas tava hṛdaye hṛdayeśvarāvakāśam // (55.2) Par.?
iti viṣamitacakṣuṣābhidhāya sphuradadharoṣṭham asūyayā kayācit / (56.1) Par.?
agaṇitagurumānalajjayāsau svayam urasi śravaṇotpalena jaghne // (56.2) Par.?
savinayam aparābhisṛtya sāci smitasubhagaikalasatkapolalakṣmīḥ / (57.1) Par.?
śravaṇaniyamitena taṃ nidadhya sakalam ivāsakalena locanena // (57.2) Par.?
karuṇam abhihitaṃ trapā nirastā tadabhimukhaṃ ca vimuktam aśru tābhiḥ / (58.1) Par.?
prakupitam abhisāraṇe 'nunetuṃ priyam iyatī hy abalājanasya bhūmiḥ // (58.2) Par.?
asakalanayanekṣitāni lajjā gatam alasaṃ paripāṇḍutā viṣādaḥ / (59.1) Par.?
iti vividham iyāya tāsu bhūṣāṃ prabhavati maṇḍayituṃ vadhūr anaṅgaḥ // (59.2) Par.?
alasapadamanoramaṃ prakṛtyā jitakalahaṃsavadhūgatiprayātam / (60.1) Par.?
sthitam urujaghanasthalātibhārād uditapariśramajihmitekṣaṇaṃ vā // (60.2) Par.?
bhṛśakusumaśareṣupātamohād anavasitārthapadākulo 'bhilāpaḥ / (61.1) Par.?
adhikavitatalocanaṃ vadhūnām ayugapad unnamitabhru vīkṣitaṃ ca // (61.2) Par.?
rucikaram api nārthavad babhūva stimitasamādhiśucau pṛthātanūje / (62.1) Par.?
jvalayati mahatāṃ manāṃsy amarṣe na hi labhate 'vasaraṃ sukhābhilāṣaḥ // (62.2) Par.?
svayaṃ saṃrādhyaivaṃ śatamakham akhaṇḍena tapasā parocchittyā labhyām abhilaṣati lakṣmīṃ harisute / (63.1) Par.?
manobhiḥ sodvegaiḥ praṇayavihitadhvastarucayaḥ sagandharmā dhāma tridaśavanitāḥ svaṃ pratiyayuḥ // (63.2) Par.?
Duration=0.34528708457947 secs.