Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4526
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athātaḥ śvayathucikitsitaṃ vyākhyāsyāmaḥ / (1.1) Par.?
iti ha smāhur ātreyādayo maharṣayaḥ / (1.2) Par.?
sarvatra sarvāṅgasare doṣaje śvayathau purā / (1.3) Par.?
sāme viśoṣito bhuktvā laghu koṣṇāmbhasā pibet // (1.4) Par.?
nāgarātiviṣādāruviḍaṅgendrayavoṣaṇam / (2.1) Par.?
athavā vijayāśuṇṭhīdevadārupunarnavam // (2.2) Par.?
navāyasaṃ vā doṣāḍhyaḥ śuddhyai mūtraharītakīḥ / (3.1) Par.?
varākvāthena kaṭukākumbhāyastryūṣaṇāni ca // (3.2) Par.?
athavā gugguluṃ tadvajjatu vā śailasaṃbhavam / (4.1) Par.?
mandāgniḥ śīlayed āmagurubhinnavibandhaviṭ // (4.2) Par.?
takraṃ sauvarcalavyoṣakṣaudrayuktaṃ guḍābhayām / (5.1) Par.?
takrānupānām athavā tadvad vā guḍanāgaram // (5.2) Par.?
ārdrakaṃ vā samaguḍaṃ prakuñcārdhavivardhitam / (6.1) Par.?
paraṃ pañcapalaṃ māsaṃ yūṣakṣīrarasāśanaḥ // (6.2) Par.?
gulmodarārśaḥśvayathupramehāñchvāsapratiśyālasakāvipākān / (7.1) Par.?
sakāmalāśoṣamanovikārān kāsaṃ kaphaṃ caiva jayet prayogaḥ // (7.2) Par.?
ghṛtam ārdrakanāgarasya kalkasvarasābhyāṃ payasā ca sādhayitvā / (8.1) Par.?
śvayathukṣavathūdarāgnisādairabhibhūto 'pi piban bhavatyarogaḥ // (8.2) Par.?
nirāmo baddhaśamalaḥ pibecchvayathupīḍitaḥ / (9.1) Par.?
trikaṭutrivṛtādantīcitrakaiḥ sādhitaṃ payaḥ // (9.2) Par.?
mūtraṃ gor vā mahiṣyā vā sakṣīraṃ kṣīrabhojanaḥ / (10.1) Par.?
saptāhaṃ māsaṃ athavā syād uṣṭrakṣīravartanaḥ // (10.2) Par.?
yavānakaṃ yavakṣāraṃ yavānīṃ pañcakolakam / (11.1) Par.?
maricaṃ dāḍimaṃ pāṭhāṃ dhānakām amlavetasam // (11.2) Par.?
bālabilvaṃ ca karṣāṃśaṃ sādhayet salilāḍhake / (12.1) Par.?
tena pakvo ghṛtaprasthaḥ śophārśogulmamehahā // (12.2) Par.?
dadhnaścitrakagarbhād vā ghṛtaṃ tattakrasaṃyutam / (13.1) Par.?
pakvaṃ sacitrakaṃ tadvad guṇair yuñjyācca kālavit // (13.2) Par.?
dhānvantaraṃ mahātiktaṃ kalyāṇam abhayāghṛtam / (14.1) Par.?
daśamūlakaṣāyasya kaṃse pathyāśataṃ pacet // (14.2) Par.?
dattvā guḍatulāṃ tasmin lehe dadyād vicūrṇitam / (15.1) Par.?
trijātakaṃ trikaṭukaṃ kiṃcicca yavaśūkajam // (15.2) Par.?
prasthārdhaṃ ca hime kṣaudrāt tan nihantyupayojitam / (16.1) Par.?
pravṛddhaśophajvaramehagulmakārśyāmavātāmlakaraktapittam / (16.2) Par.?
vaivarṇyamūtrānilaśukradoṣaśvāsāruciplīhagarodaraṃ ca // (16.3) Par.?
purāṇayavaśālyannaṃ daśamūlāmbusādhitam // (17.1) Par.?
alpam alpapaṭusnehaṃ bhojanaṃ śvayathor hitam / (18.1) Par.?
kṣāravyoṣānvitair maudgaiḥ kaulatthaiḥ sakaṇai rasaiḥ // (18.2) Par.?
tathā jāṅgalajaiḥ kūrmagodhāśalyakajairapi / (19.1) Par.?
anamlaṃ mathitaṃ pāne madyānyauṣadhavanti ca // (19.2) Par.?
ajājīśaṭhījīvantīkāravīpauṣkarāgnikaiḥ / (20.1) Par.?
bilvamadhyayavakṣāravṛkṣāmlair badaronmitaiḥ // (20.2) Par.?
kṛtā peyājyatailābhyāṃ yuktibhṛṣṭā paraṃ hitā / (21.1) Par.?
śophātīsārahṛdrogagulmārśo'lpāgnimehinām // (21.2) Par.?
guṇais tadvacca pāṭhāyāḥ pañcakolena sādhitā / (22.1) Par.?
śaileyakuṣṭhasthauṇeyareṇukāgurupadmakaiḥ // (22.2) Par.?
śrīveṣṭakanakhaspṛkkādevadārupriyaṅgubhiḥ / (23.1) Par.?
māṃsīmāgadhikāvanyadhānyadhyāmakavālakaiḥ // (23.2) Par.?
caturjātakatālīśamustāgandhapalāśakaiḥ / (24.1) Par.?
kuryād abhyañjanaṃ tailaṃ lepaṃ snānāya tūdakam // (24.2) Par.?
snānaṃ vā nimbavarṣābhūnaktamālārkavāriṇā / (25.1) Par.?
ekāṅgaśophe varṣābhūkaravīrakakiṃśukaiḥ // (25.2) Par.?
viśālātriphalālodhranalikādevadārubhiḥ / (26.1) Par.?
hiṃsrākośātakīmādrītālaparṇījayantibhiḥ // (26.2) Par.?
sthūlakākādanīśālanākulīvṛṣaparṇibhiḥ / (27.1) Par.?
vṛddhyarddhihastikarṇaiśca sukhoṣṇair lepanaṃ hitam // (27.2) Par.?
athānilotthe śvayathau māsārdhaṃ trivṛtaṃ pibet / (28.1) Par.?
tailam eraṇḍajaṃ vātaviḍvibandhe tad eva tu // (28.2) Par.?
prāgbhaktaṃ payasā yuktaṃ rasair vā kārayet tathā / (29.1) Par.?
svedābhyaṅgān samīraghnān lepam ekāṅgage punaḥ // (29.2) Par.?
mātuluṅgāgnimanthena śuṇṭhīhiṃsrāmarāhvayaiḥ / (30.1) Par.?
paitte tiktaṃ pibet sarpir nyagrodhādyena vā śṛtam // (30.2) Par.?
kṣīraṃ tṛḍdāhamoheṣu lepābhyaṅgāśca śītalāḥ / (31.1) Par.?
paṭolamūlatrāyantīyaṣṭyāhvakaṭukābhayāḥ // (31.2) Par.?
dāru dārvī himaṃ dantī viśālā niculaṃ kaṇā / (32.1) Par.?
taiḥ kvāthaḥ saghṛtaḥ pīto hantyantastāpatṛḍbhramān // (32.2) Par.?
sasaṃnipātavīsarpaśophadāhaviṣajvarān / (33.1) Par.?
āragvadhādinā siddhaṃ tailaṃ śleṣmodbhave pibet // (33.2) Par.?
srotovibandhe mande 'gnāvarucau stimitāśayaḥ / (34.1) Par.?
kṣāracūrṇāsavāriṣṭamūtratakrāṇi śīlayet // (34.2) Par.?
kṛṣṇāpurāṇapiṇyākaśigrutvaksikatātasīḥ / (35.1) Par.?
praleponmardane yuñjyāt sukhoṣṇā mūtrakalkitāḥ // (35.2) Par.?
snānaṃ mūtrāmbhasī siddhe kuṣṭhatarkāricitrakaiḥ / (36.1) Par.?
kulatthanāgarābhyāṃ vā caṇḍāguru vilepane // (36.2) Par.?
kālājaśṛṅgīsaralabastagandhāhayāhvayāḥ / (37.1) Par.?
ekaiṣīkā ca lepaḥ syācchvayathāvekagātrage // (37.2) Par.?
yathādoṣaṃ yathāsannaṃ śuddhiṃ raktāvasecanam / (38.1) Par.?
kurvīta miśradoṣe tu doṣodrekabalāt kriyām // (38.2) Par.?
ajājipāṭhāghanapañcakolavyāghrīrajanyaḥ sukhatoyapītāḥ / (39.1) Par.?
śophaṃ tridoṣaṃ cirajaṃ pravṛddhaṃ nighnanti bhūnimbamahauṣadhe ca // (39.2) Par.?
amṛtādvitayaṃ sivātikā surakāṣṭhaṃ sapuraṃ sagojalam / (40.1) Par.?
śvayathūdarakuṣṭhapāṇḍutākṛmimehordhvakaphānilāpaham // (40.2) Par.?
iti nijam adhikṛtya pathyam uktaṃ kṣatajanite kṣatajaṃ viśodhanīyam / (41.1) Par.?
srutihimaghṛtalepasekarekair viṣajanite viṣajicca śopha iṣṭam // (41.2) Par.?
grāmyābjānūpaṃ piśitam abalaṃ śuṣkaśākaṃ tilānnaṃ / (42.1) Par.?
gauḍaṃ piṣṭānnaṃ dadhi salavaṇaṃ vijjalaṃ madyam amlam / (42.2) Par.?
dhānā vallūraṃ samaśanam atho gurvasātmyaṃ vidāhi / (42.3) Par.?
svapnaṃ cārātrau śvayathugadavān varjayen maithunaṃ ca // (42.4) Par.?
Duration=0.20750904083252 secs.