Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9718
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha bhūtāni vārtraghnaśarebhyas tatra tatrasuḥ / (1.1) Par.?
bheje diśaḥ parityaktamaheṣvāsā ca sā camūḥ // (1.2) Par.?
apaśyadbhir iveśānaṃ raṇān nivavṛte gaṇaiḥ / (2.1) Par.?
muhyatīva hi kṛcchreṣu sambhramajvalitaṃ manaḥ // (2.2) Par.?
khaṇḍitāśaṃsayā teṣāṃ parāṅmukhatayā tayā / (3.1) Par.?
āviveśa kṛpā ketau kṛtoccairvānaraṃ naram // (3.2) Par.?
āsthām ālambya nīteṣu vaśaṃ kṣudreṣv arātiṣu / (4.1) Par.?
vyaktim āyāti mahatāṃ māhātmyam anukampayā // (4.2) Par.?
sa sāsiḥ sāsusūḥ sāso yeyāyeyāyayāyayaḥ / (5.1) Par.?
lalau līlāṃ lalo 'lolaḥ śaśīśaśiśuśīḥ śaśan // (5.2) Par.?
trāsajihmaṃ yataś caitān mandam evānviyāya saḥ / (6.1) Par.?
nātipīḍayituṃ bhagnān icchanti hi mahaujasaḥ // (6.2) Par.?
athāgre hasatā sācisthitena sthirakīrtinā / (7.1) Par.?
senānyā te jagadire kiṃcidāyastacetasā // (7.2) Par.?
mā vihāsiṣṭa samaraṃ samarantavyasaṃyataḥ / (8.1) Par.?
kṣataṃ kṣuṇṇāsuragaṇair agaṇair iva kiṃ yaśaḥ // (8.2) Par.?
vivasvadaṃśusaṃśleṣadviguṇīkṛtatejasaḥ / (9.1) Par.?
amī vo mogham udgūrṇā hasantīva mahāsayaḥ // (9.2) Par.?
vane 'vane vanasadāṃ mārgaṃ mārgam upeyuṣām / (10.1) Par.?
vāṇair bāṇaiḥ samāsaktaṃ śaṅke 'śaṃ kena śāmyati // (10.2) Par.?
pātitottuṅgamāhātmyaiḥ saṃhṛtāyatakīrtibhiḥ / (11.1) Par.?
gurvīṃ kām āpadaṃ hantuṃ kṛtam āvṛttisāhasam // (11.2) Par.?
nāsuro 'yaṃ na vā nāgo dharasaṃstho na rākṣasaḥ / (12.1) Par.?
nā sukho 'yaṃ navābhogo dharaṇistho hi rājasaḥ // (12.2) Par.?
mandam asyann iṣulatāṃ ghṛṇayā munir eṣa vaḥ / (13.1) Par.?
praṇudaty āgatāvajñaṃ jaghaneṣu paśūn iva // (13.2) Par.?
na nonanunno 'nunneno na nā nānānanā nanu / (14.1) Par.?
nunno 'nunno na nunneno nānenānunnanun na nut // (14.2) Par.?
varaṃ kṛtadhvastaguṇād atyantam aguṇaḥ pumān / (15.1) Par.?
prakṛtyā hy amaṇiḥ śreyān nālaṃkāraś cyutopalaḥ // (15.2) Par.?
syandanā no caturagāḥ surebhā vāvipattayaḥ / (16.1) Par.?
syandanā no ca turagāḥ surebhāvā vipattayaḥ // (16.2) Par.?
bhavadbhir adhunārātiparihāpitapauruṣaiḥ / (17.1) Par.?
hradair ivārkaniṣpītaiḥ prāptaḥ paṅko durutsahaḥ // (17.2) Par.?
vetraśākakuje śaile 'leśaije 'kukaśātrave / (18.1) Par.?
yāta kiṃ vidiśo jetuṃ tuñjeśo divi kiṃtayā // (18.2) Par.?
ayaṃ vaḥ klaibyam āpannān dṛṣṭapṛṣṭhān arātinā / (19.1) Par.?
icchatīśaś cyutācārān dārān iva nigopitum // (19.2) Par.?
nanu ho mathanā rāgho ghorā nāthamaho nu na / (20.1) Par.?
tayadātavadā bhīmā mābhīdā bata dāyata // (20.2) Par.?
kiṃ tyaktāpāstadevatvamānuṣyakaparigrahaiḥ / (21.1) Par.?
jvalitānyaguṇair gurvī sthitā tejasi mānyatā // (21.2) Par.?
niśitāsirato 'bhīko nyejate 'maraṇā rucā / (22.1) Par.?
sārato na virodhī naḥ svābhāso bharavān uta // (22.2) Par.?
tanuvārabhaso bhāsvān adhīro 'vinatorasā / (23.1) Par.?
cāruṇā ramate janye ko 'bhīto rasitāśini // (23.2) Par.?
nirbhinnapātitāśvīyaniruddharathavartmani / (24.1) Par.?
hatadvipanagaṣṭhyūtarudhirāmbunadākule // (24.2) Par.?
devākānini kāvāde vāhikāsvasvakāhi vā / (25.1) Par.?
kākārebhabhare kākā nisvabhavyavyabhasvani // (25.2) Par.?
pranṛttaśavavitrastaturagākṣiptasārathau / (26.1) Par.?
mārutāpūrṇatūṇīravikruṣṭahatasādini // (26.2) Par.?
sasattvaratide nityaṃ sadarāmarṣanāśini / (27.1) Par.?
tvarādhikakasannāde ramakatvam akarṣati // (27.2) Par.?
āsure lokavitrāsavidhāyini mahāhave / (28.1) Par.?
yuṣmābhir unnatiṃ nītaṃ nirastam iha pauruṣam // (28.2) Par.?
iti śāsati senānyāṃ gacchatas tān anekadhā / (29.1) Par.?
niṣidhya hasatā kiṃcit tatra tasthe 'ndhakāriṇā // (29.2) Par.?
munīṣudahanātaptāṃllajjayā nivivṛtsataḥ / (30.1) Par.?
śivaḥ prahlādayāmāsa tān niṣedhahimāmbunā // (30.2) Par.?
dūnās te 'ribalād ūnā nirebhā bahu menire / (31.1) Par.?
bhītāḥ śitaśarābhītāḥ śaṃkaraṃ tatra śaṃkaram // (31.2) Par.?
maheṣujaladhau śatror vartamānā duruttare / (32.1) Par.?
prāpya pāram iveśānam āśaśvāsa patākinī // (32.2) Par.?
sa babhāra raṇāpetāṃ camūṃ paścād avasthitām / (33.1) Par.?
puraḥ sūryād upāvṛttāṃ chāyām iva mahātaruḥ // (33.2) Par.?
muñcatīśe śarāñ jiṣṇau pinākasvanapūritaḥ / (34.1) Par.?
dadhvāna dhvanayann āśāḥ sphuṭann iva dharādharaḥ // (34.2) Par.?
tadgaṇā dadṛśur bhīmaṃ citrasaṃsthā ivācalāḥ / (35.1) Par.?
vismayena tayor yuddhaṃ citrasaṃsthā ivācalāḥ // (35.2) Par.?
parimohayamāṇena śikṣālāghavalīlayā / (36.1) Par.?
jaiṣṇavī viśikhaśreṇī parijahre pinākinā // (36.2) Par.?
avadyan patriṇaḥ śambhoḥ sāyakair avasāyakaiḥ / (37.1) Par.?
pāṇḍavaḥ paricakrāma śikṣayā raṇaśikṣayā // (37.2) Par.?
cāracuñcuś cirārecī cañcaccīrarucā rucaḥ / (38.1) Par.?
cacāra ruciraś cāru cārair ācāracañcuraḥ // (38.2) Par.?
sphuratpiśaṅgamaurvīkaṃ dhunānaḥ sa bṛhaddhanuḥ / (39.1) Par.?
dhṛtolkānalayogena tulyam aṃśumatā babhau // (39.2) Par.?
pārthabāṇāḥ paśupater āvavrur viśikhāvalim / (40.1) Par.?
payomuca ivārandhrāḥ sāvitrīm aṃśusaṃhatim // (40.2) Par.?
śaravṛṣṭiṃ vidhūyorvīm udastāṃ savyasācinā / (41.1) Par.?
rurodha mārgaṇair mārgaṃ tapanasya trilocanaḥ // (41.2) Par.?
tena vyātenire bhīmā bhīmārjanaphalānanāḥ / (42.1) Par.?
na nānukampya viśikhāḥ śikhādharajavāsasaḥ // (42.2) Par.?
dyuviyadgāminī tārasaṃrāvavihataśrutiḥ / (43.1) Par.?
haimīṣumālā śuśubhe vidyutām iva saṃhatiḥ // (43.2) Par.?
vilaṅghya patriṇāṃ paṅktiṃ bhinnaḥ śivaśilīmukhaiḥ / (44.1) Par.?
jyāyo vīryaṃ samāśritya na cakampe kapidhvajaḥ // (44.2) Par.?
jagatīśaraṇe yukto harikāntaḥ sudhāsitaḥ / (45.1) Par.?
dānavarṣīkṛtāśaṃso nāgarāja ivābabhau // (45.2) Par.?
viphalīkṛtayatnasya kṣatabāṇasya śambhunā / (46.1) Par.?
gāṇḍīvadhanvanaḥ khebhyo niścacāra hutāśanaḥ // (46.2) Par.?
sa piśaṅgajaṭāvaliḥ kirann urutejaḥ parameṇa manyunā / (47.1) Par.?
jvalitauṣadhijātavedasā himaśailena samaṃ vididyute // (47.2) Par.?
śataśo viśikhān avadyate bhṛśam asmai raṇavegaśāline / (48.1) Par.?
prathayann anivāryavīryatāṃ prajigāyeṣum aghātukaṃ śivaḥ // (48.2) Par.?
śambho dhanurmaṇḍalataḥ pravṛttaṃ taṃ maṇḍalād aṃśum ivāṃśubhartuḥ / (49.1) Par.?
nivārayiṣyan vidadhe sitāśvaḥ śilīmukhacchāyavṛtāṃ dharitrīm // (49.2) Par.?
ghanaṃ vidāryārjunabāṇapūgaṃ sasārabāṇo 'yug alocanasya / (50.1) Par.?
ghanaṃ vidāryārjunabāṇapūgaṃ sasāra bāṇo 'yugalocanasya // (50.2) Par.?
rujan pareṣūn bahudhāśupātino muhuḥ śaraughair apavārayan diśaḥ / (51.1) Par.?
calācalo 'neka iva kriyāvaśān maharṣisaṃghair bubudhe dhanaṃjayaḥ // (51.2) Par.?
vikāśam īyur jagatīśamārgaṇā vikāśam īyur jagatīśamārgaṇāḥ / (52.1) Par.?
vikāśam īyur jagatīśamārgaṇā vikāśam īyur jagatīśamārgaṇāḥ // (52.2) Par.?
sampaśyatām iti śivena vitāyamānaṃ lakṣmīvataḥ kṣitipates tanayasya vīryam / (53.1) Par.?
aṅgāny abhinnam api tattvavidāṃ munīnāṃ romāñcam añcitataraṃ bibharāṃbabhūvuḥ // (53.2) Par.?
Duration=0.19293403625488 secs.