Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): fighting

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9720
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāpadām uddharaṇakṣameṣu mitreṣv ivāstreṣu tirohiteṣu / (1.1) Par.?
dhṛtiṃ guruśrīr guruṇābhipuṣyan svapauruṣeṇeva śarāsanena // (1.2) Par.?
bhūriprabhāveṇa raṇābhiyogāt prīto vijihmaś ca tadīyavṛddhyā / (2.1) Par.?
spaṣṭo 'py avispaṣṭavapuḥprakāśaḥ sarpanmahādhūma ivādrivahniḥ // (2.2) Par.?
tejaḥ samāśritya parair ahāryaṃ nijaṃ mahanmitram ivorudhairyam / (3.1) Par.?
āsādayann askhalitasvabhāvaṃ bhīme bhujālambam ivāridurge // (3.2) Par.?
vaṃśocitatvād abhimānavatyā samprāptayā sampriyatām asubhyaḥ / (4.1) Par.?
samakṣam āditsitayā pareṇa vadhveva kīrtyā paritapyamānaḥ // (4.2) Par.?
patiṃ nagānām iva baddhamūlam unmūlayiṣyaṃs tarasā vipakṣam / (5.1) Par.?
laghuprayatnaṃ nigṛhītavīryas trimārgagāvega iveśvareṇa // (5.2) Par.?
saṃskāravattvād ramayatsu cetaḥ prayogaśikṣāguṇabhūṣaṇeṣu / (6.1) Par.?
jayaṃ yathārtheṣu śareṣu pārthaḥ śabdeṣu bhāvārtham ivāśaśaṃse // (6.2) Par.?
bhūyaḥ samādhānavivṛddhatejā naivaṃ purā yuddham iti vyathāvān / (7.1) Par.?
sa nirvavāmāsram amarṣanunnaṃ viṣaṃ mahānāga ivekṣaṇābhyām // (7.2) Par.?
tasyāhavāyāsavilolamauleḥ saṃrambhatāmrāyatalocanasya / (8.1) Par.?
nirvāpayiṣyann iva roṣataptaṃ prasnāpayāmāsa mukhaṃ nidāghaḥ // (8.2) Par.?
krodhāndhakārāntarito raṇāya bhrūbhedarekhāḥ sa babhāra tisraḥ / (9.1) Par.?
ghanoparuddhaḥ prabhavāya vṛṣṭer ūrdhvāṃśurājīr iva tigmaraśmiḥ // (9.2) Par.?
sa pradhvanayyāmbudanādi cāpaṃ hastena diṅnāga ivādriśṛṅgam / (10.1) Par.?
balāni śambhor iṣubhis tatāpa cetāṃsi cintābhir ivāśarīraḥ // (10.2) Par.?
sadvāditevābhiniviṣṭabuddhau guṇābhyasūyeva vipakṣapāte / (11.1) Par.?
agocare vāg iva copareme śaktiḥ śarāṇāṃ śitikaṇṭhakāye // (11.2) Par.?
umāpatiṃ pāṇḍusutapraṇunnāḥ śilīmukhā na vyathayāṃbabhūvuḥ / (12.1) Par.?
abhyutthitasyādripater nitambam arkasya pādā iva haimanasya // (12.2) Par.?
saṃprīyamāṇo 'nubabhūva tīvraṃ parākramaṃ tasya patir gaṇānām / (13.1) Par.?
viṣāṇabhedaṃ himavān asahyaṃ vaprānatasyeva suradvipasya // (13.2) Par.?
tasmai hi bhāroddharaṇe samarthaṃ pradāsyatā bāhum iva pratāpam / (14.1) Par.?
ciraṃ viṣehe 'bhibhavas tadānīṃ sa kāraṇānām api kāraṇena // (14.2) Par.?
pratyāhataujāḥ kṛtasattvavegaḥ parākramaṃ jyāyasi yas tanoti / (15.1) Par.?
tejāṃsi bhānor iva niṣpatanti yaśāṃsi vīryajvalitāni tasya // (15.2) Par.?
dṛṣṭāvadānād vyathate 'rilokaḥ pradhvaṃsam eti vyathitāc ca tejaḥ / (16.1) Par.?
tejovihīnaṃ vijahāti darpaḥ śāntārciṣaṃ dīpam iva prakāśaḥ // (16.2) Par.?
tataḥ prayātyastamadāvalepaḥ sa jayyatāyāḥ padavīṃ jigīṣoḥ / (17.1) Par.?
gandhena jetuḥ pramukhāgatasya pratidvipasyeva mataṅgajaughaḥ // (17.2) Par.?
evaṃ pratidvandviṣu tasya kīrtiṃ maulīndulekhāviśadāṃ vidhāsyan / (18.1) Par.?
iyeṣa paryāyajayāvasādāṃ raṇakriyāṃ śambhur anukrameṇa // (18.2) Par.?
muner vicitrair iṣubhiḥ sa bhūyān ninye vaśaṃ bhūtapater balaughaḥ / (19.1) Par.?
sahātmalābhena samutpatadbhir jātisvabhāvair iva jīvalokaḥ // (19.2) Par.?
vitanvatas tasya śarāndhakāraṃ trastāni sainyāni ravaṃ niśemuḥ / (20.1) Par.?
pravarṣataḥ saṃtatavepathūni kṣapāghanasyeva gavāṃ kulāni // (20.2) Par.?
sa sāyakān sādhvasaviplutānāṃ kṣipan pareṣām atisauṣṭhavena / (21.1) Par.?
śaśīva doṣāvṛtalocanānāṃ vibhidyamānaḥ pṛthag ābabhāse // (21.2) Par.?
kṣobheṇa tenātha gaṇādhipānāṃ bhedaṃ yayāv ākṛtir īśvarasya / (22.1) Par.?
taraṅgakampena mahāhradānāṃ chāyāmayasyeva dinasya kartuḥ // (22.2) Par.?
prasedivāṃsaṃ na tam āpa kopaḥ kutaḥ parasmin puruṣe vikāraḥ / (23.1) Par.?
ākāravaiṣamyam idaṃ ca bheje durlakṣyacihnā mahatāṃ hi vṛttiḥ // (23.2) Par.?
visphāryamāṇasya tato bhujābhyāṃ bhūtāni bhartrā dhanur antakasya / (24.1) Par.?
bhinnākṛtiṃ jyāṃ dadṛśuḥ sphurantīṃ kruddhasya jihvām iva takṣakasya // (24.2) Par.?
savyāpasavyadhvanitogracāpaṃ pārthaḥ kirātādhipam āśaśaṅke / (25.1) Par.?
paryāyasampāditakarṇatālaṃ yantā gajaṃ vyālam ivāparāddhaḥ // (25.2) Par.?
nijaghnire tasya hareṣujālaiḥ patanti vṛndāni śilīmukhānām / (26.1) Par.?
ūrjasvibhiḥ sindhumukhāgatāni yādāṃsi yādobhir ivāmburāśeḥ // (26.2) Par.?
vibhedam antaḥ padavīnirodhaṃ vidhvaṃsanaṃ cāviditaprayogaḥ / (27.1) Par.?
netārilokeṣu karoti yad yat tat tac cakārāsya śareṣu śambhuḥ // (27.2) Par.?
soḍhāvagītaprathamāyudhasya krodhojhitair vegitayā patadbhiḥ / (28.1) Par.?
chinnair api trāsitavāhinīkaiḥ pete kṛtārthair iva tasya bāṇaiḥ // (28.2) Par.?
alaṃkṛtānām ṛjutāguṇena gurūpadiṣṭāṃ gatim āsthitānām / (29.1) Par.?
satām ivāparvaṇi mārgaṇānāṃ bhaṅgaḥ sa jiṣṇor dhṛtim unmamātha // (29.2) Par.?
bāṇacchidas te viśikhāḥ smarārer avāṅmukhībhūtaphalāḥ patantaḥ / (30.1) Par.?
akhaṇḍitaṃ pāṇḍavasāyakebhyaḥ kṛtasya sadyaḥ pratikāram āpuḥ // (30.2) Par.?
citrīyamāṇān atilāghavena pramāthinas tān bhavamārgaṇānām / (31.1) Par.?
samākulāyā nicakhāna dūraṃ bāṇān dhvajinyā hṛdayeṣv arātiḥ // (31.2) Par.?
tasyātiyatnād atiricyamāne parākrame 'nyonyaviśeṣaṇena / (32.1) Par.?
hantā purāṃ bhūri pṛṣatkavarṣaṃ nirāsa naidāgha ivāmbu meghaḥ // (32.2) Par.?
anāmṛśantaḥ kvacid eva marma priyaiṣiṇānuprahitāḥ śivena / (33.1) Par.?
suhṛtprayuktā iva narmavādāḥ śarā muneḥ prītikarā babhūvuḥ // (33.2) Par.?
astraiḥ samānām atirekiṇīṃ vā paśyanīṣūṇām api tasya śaktim / (34.1) Par.?
viṣādavaktavyabalaḥ pramāthī svam ālalambe balam indumauliḥ // (34.2) Par.?
tapas tapovīryasamuddhatasya pāraṃ yiyāsoḥ samarārṇavasya / (35.1) Par.?
maheṣujālāny akhilāni jiṣṇor arkaḥ payāṃsīva samācacāma // (35.2) Par.?
rikte savisrambham athcharjunasya niṣaṅgavaktre nipatāta pāṇiḥ / (36.1) Par.?
anyadvipāpītajale satarṣaṃ mataṅgajasyeva nagāśmarandhre // (36.2) Par.?
cyute sa tasminn iṣudhau śarārthād dhvastārthasāre sahaseva bandhau / (37.1) Par.?
tatkālamoghapraṇayaḥ prapede nirvācyatākāma ivābhimukhyam // (37.2) Par.?
āghaṭṭayāmāsa gatāgatābhyāṃ sāvegam agrāṅgulir asya tūṇau / (38.1) Par.?
vidheyamārge matir utsukasya nayaprayogāv iva gāṃ jigīṣoḥ // (38.2) Par.?
babhāra śūnyākṛtir arjunas tau maheṣudhī vītamaheṣujālau / (39.1) Par.?
yugāntasaṃśuṣkajalau vijihmaḥ pūrvāparau loka ivāmburāśī // (39.2) Par.?
tenātimittena tathā na pārthas tayor yathā riktatayānutepe / (40.1) Par.?
svām āpadaṃ projjhya vipattimagnaṃ śocanti santo hy upakāripakṣam // (40.2) Par.?
pratikriyāyai vidhuraḥ sa tasmāt kṛcchreṇa viśleṣam iyāya hastaḥ / (41.1) Par.?
parāṅmukhatve 'pi kṛtopakārāt tūṇīmukhān mitrakulād ivāryaḥ // (41.2) Par.?
paścātkriyā tūṇayugasya bhartur jajñe tadānīm upakāriṇīva / (42.1) Par.?
sambhāvanāyām adharīkṛtāyāṃ patyuḥ puraḥ sāhasam āsitavyam // (42.2) Par.?
taṃ śambhur ākṣiptamaheṣujālaṃ lohaiḥ śarair marmasu nistutoda / (43.1) Par.?
hṛttottaraṃ tattvavicāramadhye vakteva doṣair gurubhir vipakṣam // (43.2) Par.?
jahāra cāsmād acireṇa varma jvalanmaṇidyotitahaimalekham / (44.1) Par.?
caṇḍaḥ pataṅgān marudekanīlaṃ taḍitvataḥ khaṇḍam ivāmbudasya // (44.2) Par.?
vikośanirdhautatanor mahāseḥ phaṇāvataś ca tvaci vicyutāyām / (45.1) Par.?
pratidvipābaddharuṣaḥ samakṣaṃ nāgasya cākṣiptamukhacchadasya // (45.2) Par.?
vibodhitasya dhvaninā ghanānāṃ harer apetasya ca śailarandhrāt / (46.1) Par.?
nirastadhūmasya ca rātrivahner vinā tanutreṇa ruciṃ sa bheje // (46.2) Par.?
acittatāyām api nāma yuktām anūrdhvatāṃ prāpya tadīyakṛcchre / (47.1) Par.?
mahīṃ gatau tāv iṣudhī tadānīṃ vivavratuś cetanayeva yogam // (47.2) Par.?
sthitaṃ viśuddhe nabhasīva sattve dhāmnā tapovīryamayena yuktam / (48.1) Par.?
śastrābhighātais tam ajasram īśas tvaṣṭā vivasvantam ivollilekha // (48.2) Par.?
saṃrambhavegojjhitavedaneṣu gātreṣu bādhiryam upāgateṣu / (49.1) Par.?
muner babhūvāgaṇiteṣurāśer lauhas tiraskāra ivātmamanyuḥ // (49.2) Par.?
tato 'nupūrvāyatavṛttabāhuḥ śrīmān kṣarallohitadigdhadehaḥ / (50.1) Par.?
āskandya vegena vimuktanādaḥ kṣitiṃ vidhunvann iva pārṣṇighātaiḥ // (50.2) Par.?
sāmyaṃ gatenāśaninā maghonaḥ śaśāṅkakhaṇḍākṛtipāṇḍureṇa / (51.1) Par.?
śambhuṃ bibhitsur dhanuṣā jaghāna stambaṃ viṣāṇena mahān ivebhaḥ // (51.2) Par.?
rayeṇa sā saṃnidadhe patantī bhavodbhavenātmani cāpayaṣṭiḥ / (52.1) Par.?
samuddhatā sindhur anekamārgā pare sthitenaujasi jahnuneva // (52.2) Par.?
vikārmukaḥ karmasu śocanīyaḥ paricyutaudārya ivopacāraḥ / (53.1) Par.?
vicikṣipe śūlabhṛtā salīlaṃ sa patribhir dūram adūrapātaiḥ // (53.2) Par.?
upoḍhakalyāṇaphalo 'bhirakṣan vīravrataṃ puṇyaraṇāśramasthaḥ / (54.1) Par.?
japopavāsair iva saṃyatātmā tepe munis tair iṣubhiḥ śivasya // (54.2) Par.?
tato 'grabhūmiṃ vyavasāyasiddheḥ sīmānam anyair atidustaraṃ saḥ / (55.1) Par.?
tejaḥśriyām āśrayam uttamāsiṃ sākṣād ahaṃkāram ivālalambe // (55.2) Par.?
śarān avadyann anavadyakarmā cacāra citraṃ pravicāramārgaiḥ / (56.1) Par.?
hastena nistriṃśabhṛtā sa dīptaḥ sārkāṃśunā vāridhir ūrmiṇeva // (56.2) Par.?
yathā nije vartmani bhāti bhābhiś cyāyāmayaś cāpsu sahasraraśmiḥ / (57.1) Par.?
tathā nabhasy āśu raṇasthalīṣu spaṣṭadvimūrtir dadṛśe sa bhūtaiḥ // (57.2) Par.?
śivapraṇunnena śilīmukhena tsarupradeśād apavarjitāṅgaḥ / (58.1) Par.?
jvalann asis tasya papāta pāṇer ghanasya vaprād iva vaidyuto 'gniḥ // (58.2) Par.?
ākṣiptacāpāvaraṇeṣujālaś chinnottamāsiḥ sa mṛdhe 'vadhūtaḥ / (59.1) Par.?
riktaḥ prakāśaś ca babhūva bhūmer utsāditodyāna iva pradeśaḥ // (59.2) Par.?
sa khaṇḍanaṃ prāpya parād amarṣavān bhujadvitīyo 'pi vijetum icchayā / (60.1) Par.?
sasarja vṛṣṭiṃ parirugṇapādapāṃ dravetareṣāṃ payasām ivāśmanām // (60.2) Par.?
nīrandhraṃ parigamite kṣayaṃ pṛṣatkair bhūtānām adhipatinā śilāvitāne / (61.1) Par.?
ucchrāyasthagitanabhodigantarālaṃ cikṣepa kṣitiruhajālam indrasūnuḥ // (61.2) Par.?
niḥśeṣaṃ śakalitavalkalāṅgasāraiḥ kurvadbhir bhuvam abhitaḥ kaṣāyacitrām / (62.1) Par.?
īśānaḥ sakusumapallavair nagais tair ātene balim iva raṅgadevatābhyaḥ // (62.2) Par.?
unmajjan makara ivāmārāpagāyā vegena pratimukham etya bāṇanadyāḥ / (63.1) Par.?
gāṇḍīvī kanakaśilānibhaṃ bhujābhyām ājaghne viṣam avilocanasya vakṣaḥ // (63.2) Par.?
abhilaṣata upāyaṃ vikramaṃ kīrtilakṣmyor asugamam arisainyair aṅkam abhyāgatasya / (64.1) Par.?
janaka iva śiśutve supriyasyaikasūnor avinayam api sehe pāṇḍavasya smarāriḥ // (64.2) Par.?
Duration=0.20393490791321 secs.